% Text title : Svayambhu Stotram by Acharya Samantabhadra % File name : svayambhUstotram.itx % Category : major\_works, jaina % Location : doc\_z\_misc\_major\_works % Latest update : April 22, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Swayambhu Stotram Adoration of Twenty-four Tirthankaras ..}## \itxtitle{.. svayambhUstotram ..}##\endtitles ## svayambhuve namastubhyam | अनुक्रमणिका 1\. श्री ऋषभनाथ अथवा आदिनाथ जिन\-स्तुतिः 2\. श्री अजितनाथ जिन\-स्तुतिः 3\. श्री शम्भवनाथ जिन\-स्तुतिः 4\. श्री अभिनन्दननाथ जिन\-स्तुतिः 5\. श्री सुमतिनाथ जिन\-स्तुतिः 6\. श्री पद्मप्रभ जिन\-स्तुतिः 7\. श्री सुपार्श्वनाथ जिन\-स्तुतिः 8\. श्री चन्दप्रभ जिन\-स्तुतिः 9\. श्री सुविधिनाथ जिन\-स्तुतिः 10\. श्री शीतलनाथ जिन\-स्तुतिः 11\. श्री श्रेयांसनाथ जिन\-स्तुतिः 12\. श्री वासुपूज्य जिन\-स्तुतिः 13\. श्री विमलनाथ जिन\-स्तुतिः 14\. श्री अनन्तनाथ जिन\-स्तुतिः 15\. श्री धर्मनाथ जिन\-स्तुतिः 16\. श्री शान्तिनाथ जिन\-स्तुतिः 17\. श्री कुन्थुनाथ जिन\-स्तुतिः 18\. श्री अरनाथ जिन\-स्तुतिः 19\. श्री मल्लिनाथ जिन\-स्तुतिः 20\. श्री मुनिसुव्रत जिन\-स्तुतिः 21\. श्री नमिनाथ जिन\-स्तुतिः 22\. श्री नेमिनाथ जिन\-स्तुतिः 23\. श्री पार्श्वनाथ जिन\-स्तुतिः 24\. श्री महावीर जिन\-स्तुतिः \chapter{atha stotram} \section{1\. श्री ऋषभनाथ अथवा आदिनाथ जिन\-स्तुतिः} स्वयम्भुवां भूत\-हितेन भूतले समञ्जस\-ज्ञान\-विभूति\-चक्षुषा । विराजितं येन विधुन्वता तमः क्षपाकरेणेव गुणौत्करैः करैः ॥ 1॥ प्रजापतिर्यः प्रथमं जिजीविषूः शशास कृष्यादिषु कर्मसु प्रजाः । प्रबुद्धतत्त्वः पुनरद्भुतोदयो ममत्वतो निर्विविदे विदांवरः ॥ 2॥ विहाय यः सागर\-वारि\-वाससं वधूमिवेमां वसुधा\-वधूं सतीम् । मुमुक्षुरिक्ष्वाकु कुलादिरात्मवान् प्रभुः प्रवव्राज सहिष्णुरच्युतः ॥ 3॥ स्व\-दोष\-मूलं स्व\-समाधि\-तेजसा निनाय यो निर्दय\-भस्मसात्क्रियाम् । जगाद तत्त्वं जगतेऽर्थिनेऽञ्जसा बभूव च ब्रह्म\-पदामृतेश्वरः ॥ 4॥ स विश्व\-चक्षुर्वष भोऽर्चितः सतां समग्र\-विद्याऽऽत्म\-वपुर्निरञ्जनः । पुनातु चेतो मम नाभि\-नन्दनो जिनोऽजित\-दुल्लक\-वादि\-शासनः ॥ 5॥ \section{2\. shrI ajitanAtha jina\-stutiH} यस्य प्रभावात् त्रिदिव\-च्युतस्य क्रीडास्वपि क्षीबमुखाऽरविन्दः अजेय\-शक्तिर्भुवि बन्धु\-वर्ग\- श्चकार नामाऽजित इत्यबन्ध्यम् ॥ 6॥ अद्याऽपि यस्याऽजितशासनस्य सतां प्रणेतुः प्रतिमङ्गलार्थम् । प्रगृह्यते नाम परम\-पवित्रं स्वसिद्धि\-कामेन जनेन लोके ॥ 7॥ यः प्रादुरासीत्प्रभु\-शक्ति\-भूम्ना भव्याऽऽशयालीन\-कलङ्क\-शान्त्यै । महामुनिर्मुक्त\-घनोपदेहो यथाऽरविन्दाऽभ्युदयाय भास्वान् ॥ 8॥ येन प्रणीतं पृथु धर्म\-तीर्थं ज्येष्ठं जनाः प्राप्य जयन्ति दुःखम् । गाङ्गं हृदं चन्दन\-पङ्क\-शीतं गज\-प्रवेका इव धर्म\-तप्ताः ॥ 9॥ स ब्रह्मनिष्ठः सम\-मित्र\-शत्रु\- विद्या\-विनिर्वान्त\-कषाय\-दोषः । लब्धात्मलक्ष्मीरजितोऽजितात्मा जिन श्रियं मे भगवान् विधत्ताम् ॥ 10॥ \section{3\. shrI shambhavanAtha jina\-stutiH} त्वं शम्भवः सम्भव\-तर्ष\-रोगैः सन्तप्यमानस्य जनस्य लोके । आसीरिहाऽऽकस्मिक एव वैद्यो वैद्यो यथाऽनाथरुजां प्रशान्त्यै ॥ 11॥ अनित्यमत्राणमहङ्क्रियाभिः प्रसक्त\-मिथ्याऽध्यवसाय\-दोषम् । इदं जगज्जन्म\-जराऽन्तकार्तं निरञ्जनां शान्तिमजीगमस्त्वम् ॥ 12॥ शतहृदोन्मेष\-चलं हि सौख्यं तृष्णामयाऽप्यायन\-मात्र\-हेतुः । तृष्णाभिवृद्धिश्च तपत्यजस्त्रं तापस्तदायासयतीत्यवादीः ॥ 13॥ बन्धश्च मोक्षश्च तयोश्च हेतू बद्धश्च मुक्तश्च फलं च मुक्तेः । स्याद्वादिनो नाथ! तवैव युक्तं नैकान्तदृष्टेस्त्वमतोऽसि शास्ता ॥ 14॥ शक्रोऽप्यशक्तस्तव पुण्यकीर्तेः स्तुत्यां प्रवृत्तः किमु मादृशोऽज्ञः । तथाऽपि भक्त्या स्तुत\-पाद\-पद्मो ममार्य ! देयाः शिवतातिमुच्चैः ॥ 15॥ \section{4\. shrI abhinandananAtha jina\-stutiH} गुणाऽभिनन्दादभिनन्दनो भवान् दया\-वधूं क्षान्ति\-सखीमशिश्रियत् । समाधि\-तन्त्रस्तदुपोपपत्तये द्वयेन नैर्ग्रन्थ्य\-गुणेन चाऽयुजत् ॥ 16॥ अचेतने तत्कृत\-बन्धजेऽपि च ममेदमित्याभिनिवेशिक ग्रहात् । प्रभङ्गुरे स्थावर\-निश्चयेन च क्षतं जगत्तत्त्वमजिग्रहद्भवान् ॥ 17॥ क्षुदादि\-दुःख\-प्रतिकारतः स्थिति\- र्न चेन्द्रियार्थ\-प्रभवाऽल्प\-सौख्यतः । ततो गुणो नास्ति च देह देहिनो\- रितीदमित्थं भगवान् व्यजिज्ञपत् ॥ 18॥ जनोऽतिलोप्यनुबन्धदोषतो भयादकार्येष्विह न प्रवर्तते । इहाऽप्यमुत्राऽप्यनुबन्धदोषवित् कथं सुखे संसजतीति चाऽब्रवीत् ॥ 19॥ स चानुबन्धोऽस्य जनस्य तापकृत् तृषोऽभिवृद्धिः सुखतो न च स्थितिः । इति प्रभो ! लोक\-हितं यतो मतं ततो भवानेव गतिः सतां मतः ॥ 20॥ \section{5\. shrI sumatinAtha jina\-stutiH} अन्वर्थसंज्ञः सुमतिर्मुनिस्त्वं स्वयं मतं येन सुयुक्ति\-नीतम् । यतश्च शेषेषु मतेषु नास्ति सर्व\-क्रिया\-कारक\-तत्त्व\-सिद्धिः ॥ 21॥ अनेकमेकं च तदेव तत्त्वं भेदाऽन्वयज्ञानमिदं हि सत्यम् । मृषोपचारोऽन्यतरस्य लोपे तच्छेषलोपोऽपि ततोऽनुपाख्यम् ॥ 22॥ सतः कथञ्चित्तदसत्त्व\-शक्तिः खे नास्ति पुष्पं तरुषु प्रसिद्धम् । सर्व\-स्वभाव\-च्युतमप्रमाणं स्व\-वाग्विरुद्धं तव दृष्टितोऽन्यत् ॥ 23॥ न सर्वथा नित्यमुदेत्यपैति न च क्रिया\-कारकमन्त्र युक्तम् । नैवाऽसतो जन्म सतो न नाशो दीपस्तमः पुद्गलभावतोऽस्ति ॥ 24॥ विधिर्निषेधश्च कथञ्चिदिष्टौ विवक्षया मुख्य\-गुण\-व्यवस्था । इति प्रणीतिः सुमतेस्तवेयं मति\-प्रवेकः स्तुवतोऽस्ति नाथ ! ॥ 25॥ \section{6\. shrI padmaprabha jina\-stutiH} पद्मप्रभः पद्म\-पलाश\-लेश्यः पद्मालयाऽऽ लिङ्गितचारुमूर्तिः । बभौ भवान् भव्य\-पयोरुहाणां पद्माकराणामिव पद्मबन्धुः ॥ 26॥ बभार पद्मां च सरस्वतीं च भवान् पुरस्तात्प्रतिमुक्तिलक्ष्म्याः । सरस्वतीमेव समग्र\-शोभां सर्वज्ञ\-लक्ष्मीज्वलितां विमुक्तः ॥ 27॥ शरीर\-रश्मि\-प्रसरः प्रभोस्ते बालार्क\-रश्मिच्छविराऽऽलिलेप । नराऽमराऽऽकीर्ण\-सभां प्रभा वां शैलस्य पद्माभमणेः स्वसानुम् ॥ 28॥ नभस्तलं पल्लवयन्निव त्वं सहस्रपत्राऽम्बुज\-गर्भचारैः । पदाऽम्बुजैः पातित\-मार\-दर्पो भूमौ प्रजानां विजहर्थ भूत्यै ॥ 29॥ गुणाम्बुधेर्विप्रुषमप्यजस्य नाऽऽखण्डलः स्तोतुमलं तवर्षेः । प्रागेव मादृक्किमुताऽतिभक्ति\- म बालमालापयतीदमित्थम् ॥ 30॥ \section{7\. shrI supArshvanAtha jina\-stutiH} स्वाथ्यं यदात्यन्तिकमेष पुंसां स्वार्थो न भोगः परिभङ्गुरात्मा । तृषोऽनुषङ्गान्न च तापशान्ति\- रितीदमाख्यद्भगवान् सुपार्श्वः ॥ 31॥ अजङ्गगमं जङ्गम\-नेय\-यन्त्रं यथा तथा जीव\-धृतं शरीरम् । बीभत्सु पूति क्षयि तापकं च स्नेहो वृथाऽत्रेति हितं त्वमाख्यः ॥ 32॥ अलङ्घ्यशक्तिर्भवितव्यतेयं हेतु\-द्वयाऽऽविष्कृत\-कार्य\-लिङ्गा । अनीश्वरो जन्तुरहङ्क्रियार्त्तः संहत्य कार्येष्विति साध्ववादीः ॥ 33॥ बिभेति मृत्योर्न ततोऽस्ति मोक्षो नित्य शिवं वाञ्छति नाऽस्य लाभः । तथाऽपि बालो भय\-काम\-वश्यो वृथा स्वयं तप्यत इत्यवादीः ॥ 34॥ सर्वस्य तत्त्वस्य भवान् प्रमाता मातेव बालस्य हितानुशास्ता । गुणाऽवलोकस्य जनस्य नेता मयाऽपि भक्त्या परिणयतेऽद्य ॥ 35॥ \section{8\. shrI chandaprabha jina\-stutiH} चन्द्रप्रभं चन्द्र\-मरीचि\-गौरं चन्द्रं द्वितीयं जगतीव कान्तम् । वन्देऽभिवन्द्यं महतामृषीन्द्रं जिनं जित\-स्वान्त\-कषाय\-बन्धम् ॥ 36॥ यस्याङ्ग\-लक्ष्मी\-परिवेश\-भिन्नं तमस्तमोरेरिव रश्मिभिन्नम् । ननाश बाह्यं बहु मानसं च ध्यान\-प्रदीपाऽतिशयेन भिन्नम ॥ 37॥ स्व\-पक्ष\-सौस्थित्य\-मदाऽवलिप्ता वाक्सिंह\-नादैर्विमदा बभूवुः । प्रवादिनो यस्य मदार्द्रगण्डा गजा यथा केसरिणो निनादैः ॥ 38॥ यः सर्व\-लोके परमेष्ठितायाः पदं बभूवाऽद्भुत\-कर्मतेजाः । अनन्त\-धामाऽक्षर\-विश्वचक्षुः समन्तदुःख\-क्षय\-शासनश्च ॥ 39॥ स चन्द्रमा भव्य\-कुमुद्वतीनां विपन्न\-दोषाऽभ्र\-कलङ्क\-लेपः । व्याकोश\-वाङ्\-न्याय\-मयूख\-मालः पूयात्पवित्रो भगवान्मनो मे ॥ 40॥ \section{9\. shrI suvidhinAtha jina\-stutiH} एकान्तदृष्टि\-प्रतिषेधि तत्त्वं प्रमाण\-सिद्धं तदतत्स्वभावम् । त्वया प्रणीतं सुविधे ! स्वधाम्ना नैतत्समालीढ\-पदं त्वदन्यैः ॥ 41॥ तदेव च स्यान्न तदेव च स्यात् तथाप्रतीतेस्तव तत्कथञ्चित् । नाऽत्यन्तमन्यत्वमनन्यता च विधेर्निषेधस्य च शून्य\-दोषात् ॥ 42॥ नित्यं तदेवेदमिति प्रतीते\- र्न नित्यमन्यत् प्रतिपत्ति\-सिद्धेः । न तद्विरुद्धं बहिरन्तरङ्ग\- निमित्त\-नैमित्तिक\-योगतस्ते ॥ 43॥ अनेकमेकं च पदस्य वाच्यं वृक्षा इति प्रत्ययवत्प्रकृत्या । आकाङ्क्षिणः स्यादिति वै निपातो गुणाऽनपेक्षं नियमेऽपवादः ॥ 44॥ गुण\-प्रधानार्थमिदं हि वाक्यं जिनस्य ते तद् द्विषतामपथ्यम् । ततोऽभिवन्द्यं जगदीश्वराणां ममाऽपि साधोस्तव पादपद्मम् ॥ 45॥ \section{10\. shrI shItalanAtha jina\-stutiH} न शीतलाश्चन्दनचन्द्ररश्मयो न गाङ्गमम्भो न च हारयष्टयः । यथा मुनेस्तेऽनघवाक्य\-रश्मयः शमाम्बुगर्भाः शिशिरा विपश्चिताम् ॥ 46॥ सुखाऽभिलाषाऽनल\-दाह\-मूर्च्छितं मनो निजं ज्ञानमयाऽमृताम्बुभिः । व्यदिध्यपस्त्वं विष\-दाह\-मोहितं यथा भिषग्मन्त्र\-गुणैः स्व\-विग्रहम् ॥ 47॥ स्व\-जीविते काम\-सुखे च तृष्णया दिवा श्रमार्त्ता निशि शेरते प्रजाः । त्वमार्य ! नक्तं\-दिवमप्रमत्तवा\- नजागरेवाऽऽत्म\-विशुद्ध\-वर्त्मनि ॥ 48॥ अपत्य\-वित्तोत्तर\-लोक\-तृष्णया तपस्विनः केचन कर्म कुर्वते । भवन्पुनर्जन्म\-जरा\-जिहासया त्रयीं प्रवृत्तिं समधीरवारुणत् ॥ 49॥ त्वमुत्तम\-ज्यातिरजः क्व निर्वृतः क्व ते परे बुद्धि\-लवोद्धव\-क्षताः । ततः स्वनिः श्रेयस\-भावनापरै\- बुध\-प्रवेकैर्जिन ! शीतलेड्यसे ॥ 50॥ \section{11\. shrI shreyAMsanAtha jina\-stutiH} श्रेयान् जिनः श्रेयसि वर्त्मनीमाः श्रेयः प्रजाः शासदजेयवाक्यः । भवांश्चकाशे भुवनत्रयेऽस्मि\- नेको यथा वीत\-घनो विवस्वान् ॥ 51॥ विधिर्विषक्त\-प्रतिषेधरूपः प्रमाणमत्राऽन्यतरत्प्रधानम् । गुणो परो मुख्य नियामहेतु\- र्नयः दृष्टान्तसमर्थनस्ते ॥ 52॥ विवक्षितो मुख्य इतीष्यतेऽन्यो गुणोऽविवक्षो न निरात्मकस्ते । तथाऽरिमित्राऽनुभयादिशक्ति द्वयाऽवधेः कार्यकरं हि वस्तु ॥ 53॥ दृष्टान्त\-सिद्धावुभयोर्विवादे साध्यं प्रसिद्ध्येन्न तु तादृगस्ति । यत्सर्वथैकान्त\-नियामि दृष्टं त्वदीय\-दृष्टिर्विभवत्यशेषे ॥ 54॥ एकान्त\-दृष्टि\-प्रतिषेध\-सिद्धि\- न्यायेषुभिर्मोहरिपुं निरस्य । असि स्म कैवल्य\-विभूति\-संराट् ततस्त्वमर्हन्नसि मे स्तवाऽर्हः ॥ 55॥ \section{12\. shrI vAsupUjya jina\-stutiH} शिवासुपूज्योऽभ्युदय\-क्रियासु त्वं वासुपूज्यस्त्रिदशेन्द्र\-पूज्यः । मयाऽपि पूज्योऽल्प\-धिया मुनीन्द्र ! दीपार्चिषा किं तपनो न पूज्यः ॥ 56॥ न पूजयाऽर्थस्त्वयि वीतरागे न निन्दया नाथ ! विवान्त\-वैरे । तथाऽपि ते पुण्य\-गुण\-स्मृतिर्नः पुनाति चित्तं दुरिताञ्जनेभ्यः ॥ 57॥ पूज्यं जिनं त्वाऽर्चयतो जनस्य सावद्य\-लेशो बहु\-पुण्य\-राशौ । दोषाय नाऽलं कणिका विषस्य न दूषिका शीत\-शिवाऽम्बुराशौ ॥ 58॥ यद्वस्तु बाह्यं गुण\-दोष\-सूते\- निमित्तमभ्यन्तर\-मूलहेतोः । अध्यात्म\-वृत्तस्य तदङ्गभूत\- मभ्यन्तरं केवलमप्यलं ते ॥ 59॥ बाह्येतरोपाधि\-समग्रतेयं कार्येषु ते द्रव्यगतः स्वभावः । नैवाऽन्यथा मोक्ष\-विधिश्च पुंसां तेनाभिवन्द्यस्त्वमृषिर्बुधानाम् ॥ 60॥ \section{13\. shrI vimalanAtha jina\-stutiH} य एव नित्य\-क्षणिकादयो नया मिथोऽनपेक्षाः स्व\-पर\-प्रणाशिनः । त एव तत्त्वं विमलस्य ते मुनेः परस्परेक्षा स्व\-परोपकारिणः ॥ 61॥ यथैकशः कारकमर्थ\-सिद्धये समीक्ष्य शेषं स्व\-सहाय\-कारकम् । तथैव सामान्य\-विशेष\-मातृका नयास्तवेष्टा गुण\-मुख्य\-कल्पतः ॥ 62॥ परस्परेक्षाऽन्वय\-भेद\-लिङ्गतः प्रसिद्ध\-सामान्य\-विशेषयोस्तव । समग्रताऽस्ति स्व\-पराऽवभासकं यथा प्रमाणं भुवि बुद्धि\-लक्षणम् ॥ 63॥ विशेष्य\-वाच्यस्य विशेषणं वचो यतो विशेष्यं विनियम्यते च यत् । तयोश्च सामान्यमतिप्रसज्यते विवक्षितात्स्यादितितेऽन्यवर्जनम् ॥ 64॥ नयास्तव स्यात्पद\-सत्य\-लाञ्छिता रसोपविद्धा इव लोह\-धातवः । भवन्त्यभिप्रेत\-गुणा यतस्ततो भवन्तमार्याः प्रणता हितैषिणः ॥ 65॥ \section{14\. shrI anantanAtha jina\-stutiH} अनन्त\-दोषाऽऽशय\-विग्रहो ग्रहो विषङ्गवान्मोह\-मयश्चिरं हृदि । यतो जितस्तत्त्वरुचौ प्रसीदता त्वया ततोऽभूर्भगवाननन्तजित् ॥ 66॥ कषाय\-नाम्नां द्विषतां प्रमाथिना\- मशेषयन्नाम भवानशेषवित् । विशोषणं मन्मथ\-दुर्मदाऽऽमयं समाधि\-भैषज्य\-गुणैर्व्यलीनयत ॥ 67॥ परिश्रमाऽम्बुर्भय\-वीचि\-मालिनी त्वया स्वतृष्णा\-सरिदाऽऽर्य ! शोषिता । असङ्ग\-धर्मार्क\-गभस्ति\-तेजसा परं ततो निर्वृति\-धाम तावकम् ॥ 68॥ सुहृत्त्वयि श्री\-सुभगत्वमश्नुते द्विषंस्त्वयि प्रत्ययवत् प्रलीयते । भवानुदासीनतमस्तयोरपि प्रभो ! परं चित्रमिदं तवेहितम् ॥ 69॥ त्वमीदृशस्तादृश इत्ययं मम प्रलाप\-लेशोऽल्प\-मतेर्महामुने! अशेष\-माहात्म्यमनीरयन्नपि शिवाय संस्पर्श इवाऽमृताम्बुधेः ॥ 70॥ \section{15\. shrI dharmanAtha jina\-stutiH} धर्म\-तीर्थमनघं प्रवर्तयन् धर्म इत्यनुमतः सतां भवान् । कर्म\-कक्षमदहत्तपोऽग्निभिः शर्म शाश्वतमवाप शङ्करः ॥ 71॥ देव\-मानव\-निकाय\-सत्तमै\- रेजिषे परिवृतो वृतो बुधैः । तारका\-परिवृतोऽतिपुष्कलो व्यमनीव शश\-लाञ्छनोऽमलः ॥ 72॥ प्रातिहार्य\-विभवैः परिष्कृतो देहतोऽपि विरतो भवानभूत् । मोक्षमार्गमशिषन्नरामरान् नाऽपि शासन\-फलैषणाऽऽतुरः ॥ 73॥ काय\-वाक्य\-मनसां प्रवृत्तयो नाऽभवस्तव मुनेश्चिकीर्षया । नाऽसमीक्ष्य भवतः प्रवृत्तयो धीर! तावकमचिन्त्यमीहितम् ॥ 74॥ मानुषीं प्रकृतिमभ्यतीतवान् देवतास्वपि च देवता यतः । तेन नाथ ! परमाऽसि देवता श्रेयसे जिनवृष! प्रसीद नः ॥ 75॥ \section{16\. shrI shAntinAtha jina\-stutiH} विधाय रक्षां परतः प्रजानां राजां चिरं योऽप्रतिम\-प्रतापः । व्यधात्पुरस्तात्स्वत एव शान्ति\- मुनिर्दया\-मूर्तिरिवाऽघशान्तिम् ॥ 76॥ चक्रेण यः शत्रु\-भयङ्करेण जित्वा नृपः सर्व\-नरेन्द्र\-चक्रम् । समाधि\-चक्रेण पुनर्जिगाय महोदयो दुर्जय\-मोह\-चक्रम् ॥ 77॥ राज\-श्रिया राजसु राज\-सिंहो रराज यो राज\-सुभोग\-तन्त्रः । आर्हन्त्य\-लक्ष्म्या पुनरात्म\-तन्त्रो देवा सुरोदार\-सभे रराज ॥ 78॥ यस्मिन्नभूद्राजनि राज\-चक्रं मुनौ दया\-दीधिति\-धर्म\-चक्रम् । पूज्ये मुहुः प्राञ्जलि देव\-चक्रं ध्यानोन्मुखे ध्वंसि कृतान्त\-चक्रम् ॥ 79॥ स्वदोष\-शान्त्या विहिताऽऽत्मशान्तिः शान्तेर्विधाता शरणं गतानाम् । भूयाद्भव\-क्लेश\-भयोपशान्त्यै शान्तिर्जिनो मे भगवान् शरण्यः ॥ 80॥ \section{17\. shrI kunthunAtha jina\-stutiH} कुन्थु\-प्रभृत्यखिल\-सत्त्व\-दयैकतानः कुन्थुर्जिनो ज्वर\-जरा\-मरणोपशान्त्यै । त्वं धर्म\-चक्रमिह वर्तयसि स्म भूत्यै भूत्वा पुरा क्षितिपतीश्वर\-चक्रपाणिः ॥ 81॥ तृष्णाऽर्चिषः परिदहन्ति न शान्तिरासा\- मिष्टेन्द्रियार्थ\-विभवैः परिवृद्धिरेव । स्थित्यैव काय\-परिताप\-हरं निमित्त\- मित्यात्मवान् विषय\-सौख्य\-पराङ्मुखोऽभूत् ॥ 82॥ बाह्यं तपः परम\-दुश्चरमाचरस्त्व\- माध्यात्मिकस्य तपसःपरिबृंहणार्थम् । ध्यानं निरस्य कलुष\-द्वयमुत्तरस्मिन् ध्यान\-द्वये ववृतिषेऽतिशयोपपन्ने ॥ 83॥ हुत्वा स्व\-कर्म\-कटुक\-प्रकृतीश्चतस्रो रत्नत्रयाऽतिशय\-तेजसि जात\-वीर्यः । बभ्राजिषे सकल\-वेद\-विधेर्विनेता व्यभ्रे यथा वियति दीप्त\-रुचिर्विवस्वान् ॥ 84॥ यस्मान्मुनीन्द्र ! तव लोक\-पितामहाद्या विद्या विभूति कणिकामपि नाप्नुवन्ति । तस्माद्भवन्तमजमप्रतिमेयमार्याः स्तुत्यं स्तुवन्ति सुधियः स्व\-हितैकतानाः ॥ 85॥ \section{18\. shrI aranAtha jina\-stutiH} गुण\-स्तोकं सदुल्लङ्घ्य तद्बहुत्व\-कथा स्तुतिः । आनन्त्यात्ते गुणा वक्तुमशक्यास्त्वयि सा कथम् ॥ 86॥ तथाऽपि ते मुनीन्द्रस्य यतो नामाऽपि कीर्तितम् । पुनाति पुण्य\-कीर्तेर्नस्ततो ब्रूयाम किञ्चन ॥ 87॥ लक्ष्मी\-विभव\-सर्वस्वं मुमुक्षोश्चक्र\-लाञ्छनम् । साम्राज्यं सार्वभौमं ते जरत्तृणमिवाऽभवत् ॥ 88॥ तव रूपस्य सौन्दर्यं दृष्ट्वा तृप्तिमनापिवान् । द्वयक्षः शक्रः सहस्राक्षो बभूव बहु\-विस्मयः ॥ 89॥ मोहरूपो रिपुः पापः कषाय\-भट\-साधनः । दृष्टि\-संविदुपेक्षाऽस्त्रैस्त्वया धीर ! पराजितः ॥ 90॥ कन्दर्पस्योद्धर दर्प स्त्रैलोक्य\-विजयार्जितः । हे पयामास तं धीरे त्वयि प्रतिहतोदयः ॥ 91॥ आयत्यां च तदात्वे च दुःख\-योनिर्दुरुत्तरा । तृष्णा नदी त्वयोत्तीर्णा विद्या\-नावा विविक्तया ॥ 92॥ अन्तकः क्रन्दको नृणां जन्म\-ज्वर\-सखः सदा । त्वामन्तकाऽन्तकं प्राप्य व्यावृत्तः काम\-कारतः ॥ 93॥ भूषा\-वेषाऽऽयुध\-त्यागि विद्या\-दम\-दया\-परम् । रूपमेव तवाऽऽचष्टे धीर ! दोष\-विनिग्रहम् ॥ 94॥ समन्ततोऽङ्ग भासां ते परिवेषेण भूयसा । तमो बाह्यमपाकीर्णमध्यात्मं ध्यान तेजसा ॥ 95॥ सर्वज्ञ\-ज्योतिषोद्भूतस्तावको महिमोदयः । कं न कुर्यात्प्रणम्रं ते सत्त्वं नाथ! सचेतनम् ॥ 96॥ तव वागमृतं श्रीमत्सर्व\-भाषा\-स्वभावकम् । प्रीणयत्यमृतं यद्वत्प्राणिनो व्यापि संसदि ॥ 97॥ अनेकान्तात्मदृष्टिस्ते सती शून्यो विपर्ययः । ततः सर्वं मृषोक्तं स्यात्तदयुक्तं स्वघाततः ॥ 98॥ ये पर\-स्खलितोन्निद्राः स्व\-दोषेभ\-निमीलनाः । तपस्विनस्ते किं कुर्युरपात्रं त्वन्मत\-श्रियः ॥ 99॥ ते तं स्वघातिनं दोषं शमीकर्तुमनीश्वराः । त्वद्विषः स्वहनो बालास्तत्त्वाऽवक्तव्यतां श्रिताः ॥ 100॥ सदेक\-नित्य\-वक्तव्यास्तद्विपक्षाश्च ये नयाः । सर्वथेति प्रदुष्यन्ति पुष्यन्ति स्यादितीह ते ॥ 101॥ सर्वथा नियम\-त्यागी यथादृष्ट मपेक्षकः । स्याच्छब्दस्तावके न्याये नान्येषामात्मविद्विषाम् ॥ 102॥ अनेकान्तोप्यनेकान्तः प्रमाण\-नय\-साधनः । अनेकान्तः प्रमाणात्ते तदेकान्तोऽर्पितान्नयात् ॥ 103॥ इति निरुपम\-युक्त\-शासनः प्रिय\-हित\-योग\-गुणाऽनुशासनः । अर\-जिन ! दम\-तीर्थ\-नायक\- स्त्वमिव सतां प्रतिबोधनाय कः ? ॥ 104॥ मति\-गुण\-विभवानुरूपत\- स्त्वयि\-वरदाऽऽगम\-दृष्टिरूपतः । गुण\-कृषमपि किञ्चनोदितं मम भवताद् दुरितासनोदितम् ॥ 105॥ \section{19\. shrI mallinAtha jina\-stutiH} यस्य महर्षेः सकल\-पदार्थ\- प्रत्यवबोधः समजनि साक्षात् । साऽमर\-मर्त्यं जगदपि सर्वं प्राञ्जलि भूत्वा प्रणिपतति स्म ॥ 106॥ यस्य च मूर्तिः कनकमयीव स्व\-स्फुरदाभा\-कृत\-परिवेषा । वागपि तत्त्वं कथयितुकामा स्यात्पद\-पूर्वा रमयति साधून् ॥ 107॥ यस्य पुरस्ताद्विगलित\-माना न प्रतितीर्थ्या भुवि विवदन्ते । भूरपि रम्या प्रतिपदमासी\- ञ्जात\-विकोशाम्बुज\-मृदु\-हासा ॥ 108॥ यस्य समन्ताज्जिन\-शिशिरांशोः शिष्यक\-साधु\-ग्रह\-विभवोऽभूत् । तीर्थमपि स्वं जनन\-समुद्र\- त्रासित\-सत्त्वोत्तरण\-पथोऽग्रम् ॥ 109॥ यस्य च शुक्लं परमतपोऽग्नि\- र्ध्यानमनन्तं दुरितमधाक्षीत् । तं जिन\-सिंहं कृतकरणीय मल्लिमशल्यं शरणमितोऽस्मि ॥ 110॥ \section{20\. shrI munisuvrata jina\-stutiH} अधिगत\-मुनि\-सुव्रत\-स्थिति\- मुनि\-वृषभो मुनिसुव्रतोऽनघः । मुनि\-परिषदि निर्बभौ भवा\- नुडु\-परिषत्परिवीत\-सोमवत् ॥ 111॥ परिणत\-शिखि\-कण्ठ\-रागया कृत\-मद\-निग्रह\-विग्रहाभया । तव जिन ! तपसः प्रसूतया ग्रह परिवेष\-रुचेव शोभितम् ॥ 112॥ शशि\-रुचि\-शुचि\-शुक्ल\-लोहितं सुरभितरं विरजो निजं वपुः । तव शिवमतिविस्मयं यते ! यदपि च वाङ्मनसीयमीहितम् ॥ 113॥ स्थिति\-जनन\-निरोध\-लक्षणं चरमचरं च जगत् प्रतिक्षणम् । इति जिन ! सकलज्ञ\-लाञ्छनं वचनमिदं वदतांवरस्य ते ॥ 114॥ दुरित\-मल\-कलङ्कमष्टकं निरुपम\-योग\-बलेन निर्दहन् । अभवदभव\-सौख्यवान् भवान् भवतु ममापि भवोपशान्तये ॥ 115॥ \section{21\. shrI naminAtha jina\-stutiH} स्तुतिः स्तोतुः साधोः कुशल\-परिणामाय स तदा भवेन्मा वा स्तुत्यः फलमपि ततस्तस्य च । किमेवं स्वाधीन्याज्जगति सुलभे श्रायस\-पथे स्तुयान्न त्वां विद्वान्सततमभिपूज्यं नाम्मि\-जिनम् ॥ 116॥ त्वया धीमन् ! ब्रह्म\-प्रणिधि\-मनसा जन्म\-निगलं समूलं निर्भिन्नं त्वमसि विदुषां मोक्ष\-पदवी । त्वयि ज्ञान\-ज्योतिर्विभव\-किरणैर्भाति भगव\- न्नभूवन् खद्योता इव शुचिरवावन्यमतयः ॥ 117॥ विधेयं वार्य चाऽनुभयमुभयं मिश्रमपि तद्\- विशेषैः प्रत्येकं नियम\-विषयैश्चापरिमितैः । सदाऽन्योन्यापेक्षैः सकल\-भुवन\-ज्येष्ठ\-गुरुणा त्वया गीत तत्त्वं बहु\-नय\-विवक्षेतर\-वशात् ॥ 118॥ अहिंसा भूतानां जगति विदितं ब्रह्म परमं न सा तत्राऽऽरम्भोऽस्त्यणुरपि च यत्राऽऽ श्रमविधौ । ततस्तत्सिद्ध्यर्थं परम\-करुणो ग्रन्थमुभयं भवानेवाऽत्याक्षीन्न च विकृत\-वेषोपधि\-रतः ॥ 119॥ वपुर्भूषा\-वेष\-व्यवधि\-रहितं शान्त\-करणं यतस्ते सञ्चष्टे स्मर\-शर\-विषाऽऽतङ्क\-विजयम् । विना भीमैः शस्त्रैरदय\-हृदयाऽमर्ष\-विलयं ततस्त्वं निर्मोहः शरणमसि नः शान्ति\-निलयः ॥ 120॥ \section{22\. shrI neminAtha jina\-stutiH} भगवानृषिः परम\-योग\- दहन\-हुत\-कल्मषेन्धनः । ज्ञान\-विपुल\-किरणैः सकलं प्रतिबुद्ध\-कमलायतेक्षणाः ॥ 121॥ हरिवंश\-केतुरनवद्य\- विनय\-दम\-तीर्थ\-नायकः । शील\-जलधिरभवो विभव\- स्त्वमरिष्टनेमि\-जिनकुञ्जरोऽजरः ॥ 122॥ त्रिदशेन्द्र\-\-मौलि\-मणि\-रत्न\- किरण\-विसरोपचुम्बितम् । पाद\-युगलममलं भवतो विकसत्कुशेशय\-दलाऽरुणोदरम् ॥ 123॥ नख\-चन्द्र\-रश्मि\-कवचाऽति\- रुचिर\-शिखराऽङ्गुलि\-स्थलम् । स्वार्थ\-नियत\-मनसः सुधियः प्रणमन्ति मन्त्र\-मुखरा महर्षयः ॥ 124॥ द्युतिमद्रथाङ्ग\-रवि\-बिम्ब\- किरण\-जटिलांशुमण्डलः । नील\-जलद\-जल\-राशि\-वपुः सह बन्धुभिर्गरुडकेतुरीश्वरः ॥ 125॥ हलभृच्च ते स्वजनभक्ति\- मुदित\-हृदयौ जनेश्वरौ । धर्म\-विनय\-रसिकौ सुतरां चरणाऽरविन्द\-युगलं प्रणेमतुः ॥ 126॥ ककुदं भुवः खचरयोषि\- दुषित\-शिखरैरलङ्कृतः । मेघ\-पटल\-परिवीत\-तट\- स्तव लक्षणानि लिखितानि वज्रिणा ॥ 127॥ वहतीति तीर्थमृषिभिश्च सततमभिगम्यतेऽद्य च । प्रीति\-वितत\-हृदयैः परितो भृशमूर्जयन्त इति विश्रुतोऽचलः ॥ 128॥ बहिरन्तरप्युभयथा च करणमविघाति नाऽर्थकृत् । नाथ ! युगपदखिलं च सदा त्वमिदं तलाऽऽमलकवद्विवेदिथ ॥ 129॥ अत एव ते बुध\-नुतस्य चरित\-गुणमद्भुतोदयम् । न्याय\-विहितमवधार्य जिने त्वयि सुप्रसन्न\-मनसः स्थिता वयम् ॥ 130॥ \section{23\. shrI pArshvanAtha jina\-stutiH} तमाल\-नीलैः सधनुस्तडिद्गुणैः । प्रकीर्ण\-भीमाऽशनि\-वायु\-वृष्टिभिः । बलाहकैर्वैरि\-वशैरुपतो महामना यो न चचाल योगतः ॥ 131॥ बृहत्फणा\-मण्डल\-मण्डपेन यं स्फुरत्तडित्पिङ्ग\-रुचोपसर्गिणम् । जुगूह नागो धरणो धराधरं विराग\-सन्ध्या\-तडिदम्बुदो यथा ॥ 132॥ स्व\-योग\-निस्त्रिंश\-निशात\-धारया निशात्य यो दुर्जय\-मोह\-विद्विषम् । अवापदाऽऽर्हन्त्यमचित्यमद्भुतं त्रिलोकपूजातिशयाऽऽस्पदं पदम् ॥ 133॥ यमीश्वरं वीक्ष्य विधूत\-कल्मषं तपोधनास्तेऽपि तथा बुभूषवः । वनौकसः स्व\-श्रम\-बन्ध्य\-बुद्धयः शमोपदेशं शरणं प्रपेदिरे ॥ 134॥ स सत्य\-विद्या\-तपसां प्रणायकः समग्रधीरुग्रकुलाऽम्बरांशुमान् । मया सदा पार्श्वजिनः प्रणम्यते विलीन\-मिथ्यापथ\-दृष्टि\-विभ्रमः ॥ 135॥ \section{24\. shrI mahAvIra jina\-stutiH} कीर्त्या भुवि भासि तया वीर! त्वं गुण\-समुत्थया भासितया । भासोडुस भाऽसितया सोम इव व्योम्नि कुन्द\-शोभासितया ॥ 136॥ तव जिन ! शासन\-विभवो जयति कलावपि गुणानुशासन\-विभवः । दोषकशासनविभवः स्तुवन्ति प्रभा\-कृशासनविभवः ॥ 137॥ अनवद्यः स्याद्वादस्तव दृष्टेष्टाविरोधतः स्याद्वादः । इतरो न स्याद्वादो सद्वितय\- विरोधान्मुनीश्वराऽस्याद्वादः ॥ 138॥ त्वमसि सुरासुर\-महितो ग्रन्थिकसत्त्वाऽऽशयप्रणामाऽमहितः । लोक\-त्रय\-परमहितो\- .अनावरणज्योतिरुज्ज्वलद्धाम\-हितः ॥ 139॥ सभ्यानामभिरुचितं दधासि गुण\-भूषणं श्रिया चारु\-चितम् । मग्नं स्वस्यां रुचितं जयसि च मृग\-लाञ्छनं स्व\-कान्त्या रुचितम् ॥ 140॥ त्वं जिन ! गत\-मद\-माय\- स्तव भावानां मुमुक्षु कामद! मायः । श्रेयान् श्रीमदमाय\- स्त्वया समादेशि सप्रयामदमायः ॥ 141॥ गिरिभित्त्यवदानवतः श्रीमत इव दन्तिनः स्त्रवद्दानवतः । तव शम\-वादानवतो गतमूर्जितमपगत\-प्रमादानवतः ॥ 142॥ बहुगुण\-सम्पदसकलं परमतपि मधुर वचन\-विन्यास\-कलम् । नय\-भक्तयवतंस\-कलं तव देव ! मतं समन्तभद्रं सकलम् ॥ 143॥ इति श्रीआचार्य समन्तभद्र स्वामी विरचितं स्वयम्भूस्तोत्रं सम्पूर्णम् । ## \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}