% Text title : Svatmasakshatkara % File name : svatmasakshatkara.itx % Category : major\_works % Location : doc\_z\_misc\_major\_works % Author : Traditional % Transliterated by : Sunder Hattangadi % Description-comments : Sarvajnanottara Agama http://shodhganga.inflibnet.ac.in/handle/10603/1354 % Latest update : April 21, 2013 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. SvatmasakShatkara ..}## \itxtitle{.. svAtmasAkShAtkAraH ..}##\endtitles ## || स्वात्मसाक्षात्कारोपदेशप्रकरणम् ॥ ##(##सर्वज्ञानोत्तरवृत्तौ##)## अथान्यं सम्प्रवक्ष्यामि उपायं तत्त्वतो गुह । अग्राह्यस्यापि सूक्ष्मस्य सर्वगस्य तु निष्कलम् ॥ 1॥ येन विज्ञायते सम्यक् यं ज्ञात्वा तु शिवो भवेत् । न कस्य चिन्मयाख्यातं तद्विज्ञानं श्रुणुष्व मे ॥ 2॥ गुरुपारम्परायातमदृष्टं सर्वादिभिः । भवबन्धविमोक्षार्थं परमं सर्वतोमुखम् ॥ 3॥ योऽसौ सर्वगतो देवः सर्वात्मा सर्वतोमुखः । सर्वतत्त्वमयोऽचिन्त्यः सर्वस्योपरि संस्थितः ॥ 4॥ सर्वतत्त्वव्यतीतश्च वाङ्मनोनामवर्जितः । सोऽहमेवमुपासीत निर्विकल्पेन चेतसा ॥ 5॥ यदेव निष्कलं ज्ञानं शाश्वतं ध्रुवमव्ययम् । निर्विकल्पमनिर्देश्यं हेतुदृष्टान्तवर्जितम् ॥ 6॥ अलिङ्गमक्षरं शान्तं विषयातीतगोचरम् । अविर्भाव्यमसन्देहं तदहं नात्र संशयः ॥ 7॥ अहमेव परो देवः सर्वमन्त्रमयः शिवः । सर्वमन्त्रव्यतीतश्च सृष्टिसंहारवर्जितः ॥ 8॥ मया व्याप्तमिदं सर्वं दृश्यादृश्यं चराचरम् । अहमेव जगन्नाथो मत्तः सर्वं प्रकाशते ॥ 9॥ अनेकाकारसंभिन्नं विश्वं भुवनसञ्चयम् । शिवाद्यवनिपर्यन्तं तत्सर्वं मयि संस्थितम् ॥ 10॥ यच्चकिञ्चिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा । बहिरन्तर्विभागेन तत्सर्वं व्यापितं मया ॥ 11॥ अहमात्मा शिवोह्यन्यः परमात्मेति यः स्मृतः । एवमुपासयेन्मोहान्न शिवत्वमाप्नुयात् ॥ 12॥ शिवोऽन्यस्त्वहमेवान्यः पृथग्भावं विवर्जयेत् । यश्शिवः सोऽहमेवेति अद्वैतं भावयेत्सदा ॥ 13॥ अद्वैतभावनायुक्तः सर्वत्रात्मनि संस्थितः । सर्वगं सर्वदेहस्थं पश्यते नात्र संशयः ॥ 14॥ एवमेकात्मभावेन संस्थितस्य तु योगिनः । सर्वज्ञत्वं प्रवर्तेत विकल्परहितस्य च ॥ 15॥ योऽसौ सर्वेषु शास्त्रेषु पठ्यते ह्यज ईश्वरः । अकायो निर्गुणो ह्यात्मा सोऽहमस्मि न संशयः ॥ 16॥ अविज्ञातः पशुः सो हि सृष्टिधर्मसमाश्रितः । विज्ञातः शाश्वतः शुद्धः स शिवो नात्र संशयः ॥ 17॥ तस्मादात्मा सदा वेद्यः सुविचार्यः विचक्षणैः । परापरविभागेन स्थूलसूक्ष्मविभागशः ॥ 18॥ परः परमनिर्वाण अपरः सृष्टिभेदतः । स्थूलो मन्त्रमयः प्रोक्तः सूक्ष्मो ध्यानैकसंस्थितः ॥ 19॥ अथवा बहुशोऽनेन किमुक्तेन षडानन । वाग्विकल्पविशेषेण मनः संमोहकारिणा ॥ 20॥ सर्वे धर्मात्मनः सन्ति यद्येवं परिकल्पयेत् । तत्तद्भवत्यसन्देहात् सदा तद्भावभावतः ॥ 21॥ इत्येवमात्मविज्ञानं कथितं तु समासतः । ज्ञात्वैवात्ममयं सर्वमात्मानं पर्युपासयेत् ॥ 22॥ न तत्र देवा वेदा वा यज्ञा वा बहुदक्षिणाः । आत्मविज्ञानमाश्रित्य विमलं सर्वतोमुखम् ॥ 23॥ संसारार्णवमग्नानां भूतानां शरणार्थिनाम् । नान्यः शरणदः कश्चिदात्मज्ञानादृतेः क्वचित् ॥ 24॥ आत्मानं परमो भूत्वा यो विजानाति तत्त्वतः । स मुच्यते त्वयत्नेन सर्वावस्थां गतोऽपि सन् ॥ 25॥ आत्मलाभात्परोलाभः क्वचिदन्यो न विद्यते । तदात्मानमुपासीत योऽयमात्मा परस्तु सः ॥ 26॥ न प्राणो नैव चापानो विशिष्टकरणस्तथा । सर्वज्ञं तु तमात्मानं परिपूर्णं सदा स्मरेत् ॥ 27॥ न चैवाभ्यन्तरे बाह्ये नातिदूरे समीपतः । स निष्कले परे स्थाने तत्र चित्तं निवेशयेत् ॥ 28॥ तिर्यगूर्ध्वमधश्चैव बहिरन्तश्च नित्यशः । सर्वशून्यं तमाभासमात्मानं भावयेत्सदा ॥ 29॥ नैव शून्यं न चाशून्यमशून्यं शून्यमेव च । पक्षपातविनिर्मुक्तमात्मानं पर्युपासयेत् ॥ 30॥ निरामयं निराधारं वर्णरूपविवर्जितम् । निरञ्जनं गुणातीतमात्मानं पर्युपासयेत् ॥ 31॥ निराश्रयं निरालम्बमप्रमेयमनूपमम् । स्वभावविमलं नित्यमात्मानं पर्युपासयेत् ॥ 32॥ संन्यस्य सर्वकर्माणि निःस्पृहः सङ्गवर्जितः । भावयेदात्मनात्मानमात्मन्येवात्मनि स्थितम् ॥ 33॥ स देशजातिसम्बन्धान्वर्णाश्रमसमन्वितान् । भावानेतान् परित्यज्य स्वरूपं भावयेद्बुधः ॥ 34॥ मन्त्रोऽयं देवता ह्येषा इदं ध्यानमिदं तपः । सर्वभावान् परित्यज्य ह्यात्मभावं तु भावयेत् ॥ 35॥ अभावे भावमाश्रित्य भावं कुर्यान्निराश्रयम् । आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ 36॥ नैव चिन्त्यं न चाचिन्त्यं न चिन्त्यं चिन्त्यमेव च । पक्षपातविनिर्मुक्तमात्मानं पर्युपासयेत् ॥ 37॥ अचिन्त्यं चिन्तयेन्नित्यं कृत्वा चित्तं निराश्रयम् । निस्तत्त्वे निष्कली भूते विन्दत्यात्मनि यत्सुखम् ॥ 38॥ निर्विकल्पमचिन्त्यं च हेतुदृष्टान्तवर्जितम् । तत्सुखं परमं प्रोक्तमात्यन्तिकमनौपमम् ॥ 39॥ निरस्यविषयासङ्गं मनोवृत्तिं विवर्जयेत् । यदा यात्युन्मनी भावं तदा तत्परमं सुखम् ॥ 40॥ सर्वदिग्देशकालेषु योगाभ्यासो विधीयते । सर्ववर्णाश्रमाणां च ज्ञानभेदो न विद्यते ॥ 41॥ गवामनेकवर्णानां क्षीरस्याप्येकवर्णता । क्षीरवत्पश्यते ज्ञानमलिङ्गवस्तु गवां समाः ॥ 42॥ यस्मात्सर्वगतं ब्रह्म व्यापकं सर्वतोमुखम्. तस्माद्ब्रह्मणि संस्थाने दिग्देशान्न विचारयेत् ॥ 43॥ नैव तस्य कृतेनार्थो न कार्यो न विधिः स्मृतः । न लिङ्गं नाश्रमाचारः परमात्मनि संस्थितः ॥ 44॥ गच्छन् तिष्ठन् स्वपन् जाग्रन् भुञ्जानोऽपि पिबन्नपि । सर्वदा सर्वकालेषु वातशीतातपेषु च॥ 45॥ भयदारिद्र्यरोगेषु मन्द्यविज्वरकादिषु । आत्मन्यवस्थितः शान्त आत्मतृप्तस्तु निष्कलः ॥ 46॥ नागतोऽहं गतो वापि नागमिष्येन गच्छता । न भूतो न भविष्यामि प्रकृत्यस्थिरधर्मणी ॥ 47॥ प्राकृतानि तु कर्माणि प्रकृतिः कर्मसम्भवा । नाहं किञ्चित्करोमीति युक्तं मन्येत तत्त्ववित् ॥ 48॥ नैव प्रकृतिबन्धोऽस्ति मुक्त इत्यभिधीयते । न चैव प्राकृतैर्दोषैर्लिप्यते तु कदाचन ॥ 49॥ निर्नाश्य तमसोरूपं दीपो यद्वत् प्रकाशते । आभात्येवं परो ह्यात्मा त्यक्त्वा अज्ञानजं तमः ॥ 50॥ स्नेहक्षयाद्यथा दीपो बलान्निर्वाणमिच्छति । तथात्मभावनायुक्तः स्वात्मन्येवावतिष्ठते ॥ 51॥ घटसंवृतमाकाशं नीयमाने यथा घटे । घटो नयति नाकाशं तद्वज्जीवो नभोपमः ॥ 52॥ भिन्ने कुम्भे यथाकाशमाकाशत्वं प्रतिपद्यते । विभिन्ने प्राकृते देहे तथात्मा परमात्मनि ॥ 53॥ इत्येवमधिकारेण सर्वज्ञेनाधिकारिणा । सर्वबन्धाद्विनिर्मुक्तः सर्वज्ञः सर्वगो भवेत् ॥ 54॥ तदागमान् परिहृत्य सर्वान् शुद्धं गृहीत्वात्मसमाधियोगम् । अस्मात्परं नान्यदिहास्ति किञ्चित् ज्ञात्वैव सन्त्यज्य मनोविकल्पम् ॥ 55॥ विज्ञानमेवं समुपास्य विद्वान् विशत्यकामं सततं नियुक्तः । सर्वत्रगामी भवतीह मुक्तः तद्धर्मधर्मी बहिरन्तःसंस्थः ॥ 56॥ सर्वज्ञतातृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः । अनन्तशक्तिश्च निरामयात्मा विशुद्धदेहः स शिवत्वमेति ॥ 57॥ न दीक्षा न तु संस्कारो न मुद्रा न च मण्डलम् । न जपो नार्चनं स्नानं न होमो नैवसाधनम् ॥ 58॥ धर्माधर्मफलौ न स्तः नैव पिण्डोदकक्रिया । नियमादि न तस्यास्ति नोपवासो विधीयते ॥ 59॥ प्रवृत्तिश्च निवृत्तिश्च ब्रह्मचर्यव्रतानि च । अग्निप्रवेशनं नास्ति पतनं भृगुनोदके ॥ 60॥ शिवज्ञानामृतं पीत्वा विचरस्व यथा सुखम् । शिववच्छाश्वतः शुद्धः सृष्टिधर्मविवर्जितः ॥ 61॥ सत्यं सत्यं पुनः सत्यं त्रिसत्यं समयः कृतः । अतः परतरं नास्ति विज्ञेयं कुत्रचित् गुह ॥ 62॥ इति श्रीमत्सर्वज्ञानोत्तरे स्वात्मसाक्षात्कारोपदेशप्रकरणम् ॥ पाठभेद: पाठभेदाः \- न जपो नार्चनं स्नानं न होमो नैव साधनम् । धर्माधर्मफलं नास्ति न पिण्डोदकक्रिया ॥ 58॥ नियमानि न तस्यास्ति नोपवासो विधीयते । प्रवृत्तिं न निवृत्तिश्च ब्रह्मचर्यव्रतानि च ॥ 59॥ अग्निः प्रवेशनं नास्ति पतनं भृगुनोदके । शिवज्ञानामृतं पीत्वा विचरस्व यथासुखम् ॥ 60॥ शिववच्छाश्वतः शुद्धः सृष्टिधर्मविवर्जितः । सत्यं सत्यं पुनः सत्यं त्रिसत्यं स्मयः कृतः ॥ 61॥ अतः परतरं नास्ति विज्ञेयं कुत्रचिद्गुह । विमलयति सर्वभावान् विमलात्मा विमलबुद्धि दृढधीः ॥ 62॥ सर्वं विमलं पश्यति विमलो विमलेन भावेन । जाग्र जाग्र जाग्र स्वप्नं तथा जाग्रसुषुप्तिकम् ॥ 63॥ जाग्र तुर्यं कालपरमतीतं परदर्शनम् । विश्वाग्रस्ये प्रशान्तश्च शिवदर्शनमेव च ॥ 64॥ सायुज्यमितिभेदेन चोर्ध्वमेकादशस्मृतः ॥ 65॥ ## From http://shodhganga.inflibnet.ac.in/handle/10603/1354 Encoded and proofread by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}