% Text title : naaTyashaastra adhyaaya 29 tataatodyavidhaanaM % File name : natya29.itx % Category : nATyashAstra, major\_works, bharata % Location : doc\_z\_misc\_major\_works % Author : Sage Bharata % Transliterated by : Sowmya Krishnapur krsowmya at yahoo.com % Proofread by : Sowmya Krishnapur krsowmya at yahoo.com % Latest update : October 29. 2008 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Natya Shastra Chapter 29 ..}## \itxtitle{.. नाट्यशास्त्रम् अध्यायः 29 ततातोद्यविधानम् ..}##\endtitles ## .. श्रीरस्तु .. भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ एकोनत्रिंशत्तमोऽध्यायः षड्जोदीच्यवती चैव षड्जमध्या तथैव च । मध्यपञ्चमबाहुल्यात् कार्या शृङ्गारहास्ययोः ॥ 1॥ षाड्जी त्वथार्षभी चैव स्वस्वरांशपरिग्रहात् । वीररौद्राद्भुतेष्वेते प्रयोज्ये गानयोक्तृभिः ॥ 2॥ निषादेऽंशे तु नैषादी गान्धारे षड्जकैशिकी । करुणे तु रसे कार्या जातिगानविशारदैः ॥ 3॥ धैवती धैवतांशे तु बीभत्से सभयानके । ध्रुवाविधाने कर्तव्या जातिर्गाने प्रयत्नतः । रसं कार्यमवस्थां च ज्ञात्वा योज्या प्रयोक्तृभिः । षड्जग्रामाश्रिता ह्येताः प्रयोज्या जातयो बुधैः ॥ 4॥ अतः परं प्रवक्ष्यामि मध्यमग्रामसंश्रयाः । गान्धारीरक्तगान्धार्यौ गान्धारांशोपपत्तितः । करुणे तु रसे कार्ये निषादेऽंशे तथैव च ॥ 5॥ मध्यमा पञ्चमी चैव नन्दयन्ती तथैव च । गान्धारपञ्चमी चैव मध्यमोदीच्यवा तथा । मध्यमपञ्चमबाहुल्यात् कार्याः शृङ्गारहास्ययोः ॥ 6॥ कार्मारवी तथा चान्ध्री गान्धारोदीच्यवा तथा । वीरे रौद्रेऽद्भुते कार्याः षड्जर्षभांशयोजिताः । कैशिकी धैवतांशे तु बीभत्से सभयानके ॥ 7॥ एकैव षड्जमध्या ज्ञेया सर्वरससंश्रया जातिः । तस्यास्त्वंशाः सर्वे स्वरास्तु विहिताः प्रयोगविधौ ॥ 8॥ यो यदा बलवान् यस्मिन् स्वरो जातिसमाश्रयात् । तत्प्रवृत्तं रसे कार्यं गानं गेये प्रयोक्तृभिः ॥ 9॥ मध्यपञ्चमभूयिष्ठं गानं शृङ्गारहास्ययोः । षड्जर्षभप्रायकृतं वीररौद्राद्भुतेषु च ॥ 10॥ गान्धारः सप्तमश्चायं करुणे गानमिष्यते । तथा धैवतभूयिष्ठं बीभत्से सभयानके ॥ 11॥ एकैव षड्जमध्या विज्ञेयाखिलरसाश्रया जातिः । तस्यास्त्वंशाः सर्वे स्वराश्च विहिताः प्रयोगविधौ ॥ 12॥ सर्वेष्वंशेषु रसा नियमविधानेन सम्प्रयोक्तव्याः । काकल्यन्तरविहिता विशेषयुक्तास्तु बलवन्तः । एवमेता बुधैर्ज्ञेया जातयो नाट्यसंश्रयाः ॥ 13॥ पाठ्यप्रयोगविहितान् स्वरांश्चापि निबोधत । हास्यशृङ्गारयोः कार्यौ स्वरौ मध्यमपञ्चमौ । षड्जर्षभौ च कर्तव्यौ वीररौद्राद्भुतेष्वथ ॥ गान्धारश्च निषादश्च कर्तव्यौ करुणे रसे । धैवतश्च प्रयोगज्ञैर्बीभत्से सभयानके ॥ अत ऊर्ध्वं प्रवक्ष्यामि वर्णालङ्कारलक्षणम् । आरोही चावरोही च स्थायिसञ्चारिणौ तथा । वर्णाश्चत्वार एवैते ह्यलङ्कारास्तदाश्रयाः ॥ 14॥ आरोहन्ति स्वरा यत्रारोहीति स तु संज्ञितः । यत्र चैवावरोहन्ति सोऽवरोही प्रकीर्तितः ॥ 15॥ स्थिराः स्वराः समा यत्र स्थायी वर्णः स उच्यते । सञ्चरन्ति स्वरा यत्र स सञ्चारीति कीर्तितः ॥ 16॥ शारीरस्वरसम्भूतास्त्रिस्थानगुणगोचराः । चत्वारो लक्षणोपेता वर्णास्तत्र प्रकीर्तिताः ॥ 17॥ एवं लक्षणसंयुक्तं यदा वर्णोऽनुकर्षति । तदा वर्णस्य निष्पत्तिर्ज्ञेया स्वरसमुद्भवा ॥ 18॥ एते वर्णास्तु विज्ञेयाश्चत्वारो गीतयोजकाः । एतान् समाश्रितान् सम्यगलङ्कारान् निबोधत ॥ 19॥ प्रसन्नादिः प्रसन्नान्तः प्रसन्नाद्यन्त एव च । प्रसन्नमध्यश्च तथा क्रमरेचित एव च । प्रस्तारश्च प्रसादश्च सप्तैते स्थायिवर्णगाः ॥ 20॥ अथ सञ्चारिजान् भूयः कीर्त्यमानान्निबोधत । मन्द्रस्तथा प्रसन्नादिः प्रेङ्खितो बिन्दुरेव च । सन्निवृत्तः प्रवृत्तश्च रेचितः कम्पितः समः ॥ 21॥ कुहरश्चैव वेणुश्च रञ्चितो ह्यवलोकितः । आवर्तकः परावृत्तः सञ्चारिण्यश्चतुर्दश ॥ 22॥ निष्कर्षोभ्युचयश्चैव हसितो बिन्दुरेव च । प्रेङ्खोलितस्तथाक्षिप्तो विस्तीर्णोद्धटितस्तथा ॥ 23॥ ह्रादमानः सम्प्रदानः सन्धिः प्रच्छादनस्तथा । प्रसन्नादिः प्रसन्नान्त इत्यारोहे त्रयोदश ॥ 24॥ विधूतश्च त्रिवर्णश्च तथोद्वाहित एव च । उद्गीतश्च तथा वेणिर्विज्ञेया ह्यवरोहिणः ॥ 25॥ सप्तरूपगता ज्ञेया अलङ्कारा बुधैस्त्विमे । नैते सर्वे ध्रुवास्विष्टाः श्रुतिवर्णप्रकर्षणात् ॥ 26॥ न हि वर्णप्रकर्षस्तु ध्रुवाणां सिद्धिरिष्यते । श्येनो वाप्यथवा बिन्दुर्ये चान्येति प्रकर्षिणः ॥ 27॥ ते ध्रुवाणां प्रयोगेषु न कार्याः स्वप्रमाणतः । तद्ध्रुवाणां प्रयोगे तु कार्या ह्यारोहिणः स्वराः ॥ 28॥ यस्मादर्थानुरूपा हि ध्रुवा कार्यार्थदर्शिका । वर्णानां तु पुनः कार्यं कृशत्वं पदसंश्रयम् ॥ 29॥ येऽत्र प्रयोगे गच्छन्ति तांश्च वर्णान् निबोधत । प्रसन्नादिः प्रसन्नान्तः प्रसन्नाद्यन्त एव च ॥ 30॥ प्रसन्नमध्यमश्चैव बिन्दुः कम्पितरेचितौ । तारश्चैव हि मन्द्रश्च तथा तारतरः पुनः । प्रेङ्खोलितस्तारमन्द्रो मन्द्रतारः समस्तथा ॥ 31॥ सन्निवृत्तः प्रवृत्तश्च प्रसादोऽपाङ्ग एव च । ऊर्मिः प्रेङ्खोऽवलोकश्च इत्येते सर्ववर्णगाः ॥ 32॥ स्थायिवर्णादृते चैषां सम्प्रवक्ष्यामि लक्षणम् । क्रमशो दीपितो यः स्यात् प्रसन्नादिः स कथ्यते ॥ 33॥ व्यस्तोच्चारित एवैष प्रसन्नान्तो विधीयते । आद्यन्तयोः प्रसन्नत्वात् प्रसन्नाद्यन्त इष्यते ॥ 34॥ प्रसन्नमध्यो मध्ये तु प्रसन्नत्वादुदाहृतः । सर्वसाम्यात् समो ज्ञेयः स्थितस्त्वेकस्वरोऽपि यः ॥ 35॥ आदिमध्यलयो यत्र स चोर्मिरिति संज्ञितः । श्रुतयोऽन्त्याद् द्वितीयस्य मृदुमध्यायताः स्वराः ॥ 36॥ आयतत्वं भवेन्नीचे मृदुत्वं तु विपर्यये । स्वे स्वरे मध्यमत्वं च मृदुमध्यमयोस्तथा । दीप्तायते करुणानां श्रुतीनामेष निश्चयः ॥ 37॥ बिन्दुरेककलो ज्ञेयः कम्पितश्च कलाद्वयम् । गतागतप्रवृत्तो यः स प्रेङ्खोलित इष्यते ॥ 38॥ यस्तु कण्ठे स्वरोऽधः स्यात् स तु तारः प्रकीर्तितः । उरोगतस्तथा मन्द्रो मूर्ध्नि तारतरस्तथा ॥ 39॥ क्रमागतस्तु यस्तारः षष्ठः पञ्चम एव वा । तारमन्द्रप्रसन्नस्तु ज्ञेयो मन्द्रगतः स च ॥ 40॥ लङ्घयित्वा परान् मन्द्रात् परां तारगतिं गतः । मन्द्रतारप्रसन्नस्तु विज्ञेयो ह्यवरोहणात् ॥ 41॥ प्रसन्नान्तः स्वरो यत्र प्रसादः स तु संज्ञितः । अपाङ्गकिस्तु विज्ञेयः स्वराणामथ सञ्चरात् ॥ 42॥ रेचितः शिरसि ज्ञेयः कम्पितं तु कलात्रयम् । कण्ठे निरुद्धपवनः कुहरो नाम जायते ॥ 43॥ एवमेते त्वलङ्कारा विज्ञेया वर्णसंश्रयाः । अथ गीतीः प्रवक्ष्यामि छन्दोऽक्षरसमन्विताः ॥ 44॥ शशिना रहितेव निशा विजलेव नदी लता विपुष्पेव । अविभूषितेव च स्त्री गीतिरलङ्कारहीना स्यात् ॥ 45॥ प्रथमा मागधी ज्ञेया द्वितीया चार्धमागधी । सम्भाविता तृतीया तु चतुर्थी पृथुला स्मृता ॥ 46॥ त्रिनिवृत्तप्रगीता या गीतिः सा मागधी स्मृता । अर्धतः सन्निवृत्ता च विज्ञेया ह्यर्धमागधी ॥ 47॥ सम्भाविता च विज्ञेया गुर्वक्षरसमन्विता । पृथुलाख्या च विज्ञेया नित्यं लघ्वक्षरान्विता ॥ 48॥ एतास्तु गीतयो ज्ञेया ध्रुवायोगं विनैव हि । गान्धर्व एव योज्यास्तु नित्यं गानप्रयोक्तृभिः ॥ 49॥ गीतयो गदिताः सम्यग् धातूंश्चैव निबोधत । विस्तारः करणश्च स्यादाविद्धो व्यञ्जनस्तथा । चत्वारो धातवो ज्ञेया वादित्रकरणाश्रयाः ॥ 50॥ सङ्घातजोऽथ समवायजश्च विस्तारजोऽनुबन्धकृतः । ज्ञेतश्चतुष्प्रकारो धातुर्विस्तारसंज्ञश्च ॥ 51॥ विधयस्तु स्मृतास्तस्य पूर्वं विस्तार एव च । सङ्घातसमवायौ तु विज्ञेयौ तौ द्विअत्रिकौ ॥ 52॥ पूर्वश्चतुर्विधस्तत्र पश्चिमोऽष्टविधः स्मृतः । करणानां विशेषेण विज्ञेयौ तौ पृथक् पृथक् ॥ 53॥ अधश्चोर्ध्वं च विज्ञेयावधरोत्तरजौ स्वरौ । सङ्घातजो विधिस्त्वेष विज्ञेयो वादनं प्रति ॥ 54॥ द्विरुत्तरो द्विरधरस्त्वधरादिश्चोत्तरावसानश्च । ज्ञेयस्तथोत्तरादिः पुनरप्यधरावसानश्च ॥ 55॥ समवायजस्तथा स्यात् त्रिरुत्तरस्त्रिरधरश्च विज्ञेयः । द्विरधरोत्तराधरान्तो द्विरधरश्चोत्तरविरामश्च ॥ 56॥ उत्तरमुखो द्विरधरो द्विरुत्तरावसानश्च । मध्योत्तरो द्विरधरो द्विरुत्तरोऽप्यधरमध्यश्च ॥ 57॥ अनुबन्धस्तु ज्ञेयो व्याससमासाच्च नियतमेषां हि । एवं चतुर्दशविधो विस्तारो धातुराख्यातः ॥ 58॥ रिभितोच्चयनीरिभितो ह्रादस्तु तथानुबन्धः स्यात् । पञ्चविधो विज्ञेयो वीणावाद्ये करणधातुः ॥ 59॥ त्रिकपञ्चसप्तनवकैर्यथाक्रमं संयुतो भवेद्वाद्ये । सर्वैरनुबन्धकृतैर्गुर्वन्तः स्यात् करणधातुः ॥ 60॥ क्षेपः प्लुतोऽतिपातोऽतिकीर्णमनुबन्धसंज्ञितश्चैव । आविद्धो विष्टो यो धातुर्वै पञ्चविध एव ॥ 61॥ द्वित्रिचतुष्कनवकैः प्रहारैः क्रमशः कृतैः । आविद्धधातुर्विज्ञेयः सानुबन्धविभूषितः ॥ 62॥ व्यञ्जनधातोः पुष्पं कलतलनिष्कोटितं तथोद्धृष्टम् । रेफोऽनुबन्धसंज्ञोऽनुस्वनितं बिन्दुरवमृष्टम् ॥ 63॥ कनिष्ठाङ्गुष्ठसंयुक्तं पुष्पमित्यभिसंज्ञितम् । अङ्गुष्ठाभ्यां समं तन्त्र्योः स्पर्शनं यत् कलं तु तत् ॥ 64॥ वामेन पीडनं कृत्वा दक्षिणेनाहतिस्तले । सव्याङ्गुष्ठप्रहारस्तु निष्कोटितमिहोच्यते ॥ 65॥ प्रहारो वामतर्जन्या उद्धृष्टमिति संज्ञितम् । सर्वाङ्गुलिसमाक्षेपो रेफ इत्यभिसंज्ञितः ।66॥ तलस्थानेऽधस्तन्त्रीणामनुस्वनितमुच्यते । गुर्वक्षरकृता तन्त्री बिन्दुरित्यभिसंज्ञितः ॥ 67॥ कनिष्ठाङ्गुष्ठकाभ्यां तु दक्षिणाभ्यामधोमुखम् । तन्त्रीषु त्रिप्रहारं चाप्यवमृष्टं प्रकीर्तितम् ॥ 68॥ व्याससमासादेषामनुबन्धः सार्वधातुको ज्ञेयः । इति दशविधः प्रयोज्यो वीणायां व्यञ्जनो धातुः ॥ 69॥ इत्येते धातवः प्रोक्ताश्चत्वारो लक्षणान्विताः । तिसृणामपि वृत्तीनां येषु वाद्यं प्रतिष्ठितम् ॥ 70॥ तिस्रस्तु वृत्तयश्चित्रादक्षिणावृत्तिसंज्ञिताः । वाद्यगीतोभयगुणा निर्दिष्टान्ता यथाक्रमम् ॥ 71॥ तिस्रो गीतिवृत्तयः प्राधान्येन ग्राह्याः । चित्रा वृत्तिर्दक्षिणा चेति । तासां तालगीतिलययतिमार्गप्राधान्यानि यथास्वं व्यञ्जकानि भवन्ति । तत्र चित्रायां सङ्क्षिप्तवाद्यतालद्रुतलयसमायत्य्नागतग्रहाणां प्राधान्यम् । तथा वृत्तौ गीतवादित्रद्विकलातालमध्यलयस्रोतोगतायतिसमग्रहमार्गाणां प्राधान्यम् । दक्षिणायां गीतिचतुष्कलतालविलम्बितलयगोपुच्छायत्यतीतग्रहमार्गाणां प्राधान्यम् । सर्वासामेव वृत्तीनां ललिताद्यास्तु जातयः । धातुभिः सह संयुक्ता भवन्ति गुणवत्तराः ॥ 72॥ एतेषां धातूनां समवायाज्जातयस्तु जायन्ते । स्यादुदात्तललितरिभितघनसंज्ञाश्चतस्रस्तु ॥ 73॥ तत्रोदाता विस्तारधातुविषया ह्युदात्तत्वात् । ललिता व्यञ्जनधातोर्ललितत्वादेव सम्प्रयोक्तव्या ॥ 74॥ आविद्धधातुविषया रिभिता लघुसञ्चयाद् विनिर्दिष्टा । करणविषया च घनसंज्ञा गुरुलघुसञ्चयात्तु स्यात् ॥ 75॥ त्रिविधं गीते कार्यं वाद्यं वीणासमुद्भवं तज्ज्ञैः । तत्त्वं ह्यनुगतमोघः स्थानैककरणसमायुक्ताः ॥ 76॥ लयतालवर्णपदयतिगीत्यक्षरभावकं भवेत् तत्त्वम् । गीतं तु यदनुगच्छत्यनुगतमिति तद्भवेद्वाद्यम् ॥ 77॥ आविद्धकरणबहुलं ह्युपर्युपरिपाणिकं द्रुतलयं च । अनपेक्षितगीतार्थं वाद्यं त्वोघे विधातव्यम् ॥ 78॥ एवं ज्ञेया वैणे वाद्यविधाने तु धातवस्तज्ज्ञैः । लक्ष्याम्यतः परमहं निर्गीतविधानसमवायम् ॥ 79॥ आश्रावणा तथाऽरम्भो वक्त्रपाणिस्तथैव च । सङ्खोटना तथा कार्यं पुनश्च परिघट्टना ॥ 80॥ मार्गासारितमेतत् स्याल्लीलाकृतमथापि च । आसारितानि च तथा त्रिप्रकारकृतानि तु ॥ 81॥ एतानि तु बहिर्गीतान्याहुर्वाद्यविदो जनाः । सतालानि ह्यतालानि चित्तवृत्तौ कृतानि तु ॥ 82॥ प्रयोजनं च विज्ञेयं पूर्वरङ्गविधिं प्रति । एतेषां सम्प्रवक्ष्यामि लक्षणं सनिदर्शनम् ॥ 83॥ आस्रावणा नाम । विस्तारधातुविहितैः करणैः प्रविभागशो द्विरभ्यस्तैः । द्विश्चापि सन्निवृत्तैः करणोपचयैः क्रमेण स्यात् ॥ 84॥ गुरुणी त्वादावेकादशकं चतुर्दशं सपञ्चदशम् । सचतुर्विंशकमेवं द्विगुणीकृतमेतदेव स्यात् ॥ 85॥ लघुनी गुरु चैव स्यादथाष्टमं गुरु भवेत्तथा च पुनः । षट् च लघूनि ततोऽन्त्ये गुर्वाद्याश्रावणायां तु ॥ 86॥ त्रिःशम्योपरिपाणौ तालावप्येवमेव चैकिकवान् । समपाणौ द्वे शम्ये तालावप्येवमेवाथ ॥ 87॥ भूयः शम्यातालाववपाणावुत्तरस्था चैव । चञ्चत्पुटस्तथा स्यादेवं ह्याश्रावणातालः ॥ 88॥ अत्रोदाहरणम् । JhaNTuM जगति यवलितक जम्बुक झण्टुं तिति च लघु च झण्टुम् । दिङ्गले गणपतिपशुपतिजम्बुक दिङ्गले वरभुज दिगिनगि चा । तिति चादिनि निगिचा पशुपति नीतिचा ॥ अथारम्भः । दीर्घाण्यादावष्टौ द्वादश च लघूनि नैधनं चैव । चत्वारि गुरूणि तथा ह्रस्वान्यष्टौ च दीर्घं च ॥ 89॥ लघुसंज्ञानि चतुर्धा निधनं द्विगुणीकृतानि दीर्घे द्वे । अष्टौ लघूनि नैधनमित्यारम्भेऽक्षरविधानम् ॥ 90॥ अत्रोदाहरणम् । JhaNTuM झण्टुं झण्टुं झण्टुं जगति यवलितक दिगिनिगिचा । दिङ्ग्ले दिङ्ग्ले तिति झझलकुचझलजम्बुक तितिचा । गणपति सुरपति पशुपति चा ॥ अस्य तु वाद्यम् । कार्यं त्रिपर्वरहितैरुद्वहनैरप्यथ समवरोहैः । तलरिभितह्रादयुतैः करणैर्विस्तारभूयिष्ठैः ॥ अपचययुक्तैर्द्विस्त्रिस्तथा निवृत्तैर्द्विरभ्यस्तैः । आरम्भोऽप्यवतरणस्त्रिपर्वयुक्तैश्च कर्तव्यः ॥ तालस्त्रिकलस्त्वादौ शम्यैककला कलाद्वये तालः । द्विकला च पुनः शम्या तालो द्विकलश्च कर्तव्यः ॥ 91॥ त्रिकलश्च सन्निपातः पुनः पितापुत्रकश्च षट्पूर्वः । चञ्चत्पुटस्तथा स्यादारम्भे तालयोगस्तु ॥ 92॥ अस्य तु वाद्यम् । कार्यं त्रिपर्वरहितैरुद्वहनैरप्यथ समवरोहैः । तलरिभितह्रादयुतैः करणैर्विस्ताभूयिष्ठैः ॥ 93॥ अपचययुक्तैर्द्विस्त्रिस्तथा निवृत्तैर्द्विरभ्यस्तैः । आरम्भोऽप्यवतरणस्त्रिपर्वयुक्तैश्च कर्तव्यः ॥ 94॥ अथ वक्त्रपाणिः । गुरूणि पञ्च ह्रस्वानि षड्गुरुश्च चतुर्गुणः । गुरुणी द्वे लघु त्वेकं चत्वार्यथ गुरूणि हि ॥ 95॥ चत्वार्यथ लघूनि स्युस्त्रीणि दीर्घाणि चैव हि । लघून्यष्टौ च दीर्घं च वक्त्रपाणौ भवेद्विधिः ॥ 96॥ अत्रोदाहरणम् । दिङ्गले झण्टुं जम्बुक जगति य झण्टुं दिङ्गले । घेन्दृं घेटो घाटो भट्टुनकिटि इनं दुङ् ॥ घदुगदुकिटमटनम् । अस्य वाद्यम् । आविद्धकरणयुक्तो द्व्यङ्गः स्यादेकप्रवृत्तौ वा । अल्पव्यञ्जनधातुर्वाद्यविधिर्वक्त्रपाणौ तु ॥ 97॥ द्विकले मद्रके यत्तु शम्यातालादिपातम् । तत्सर्वं वक्त्रपाणौ तु कार्यमष्टकलान्वितम् ॥ 98॥ तस्याधस्तात् पुनः कार्यं पञ्चपाणिचतुष्टयम् । वक्त्रपाणेरयं तालो मुखप्रतिमुखाश्रयः ॥ 99॥ अथ सङ्खोटना । गुरुणी लघून्यथाष्टौ दीर्घं द्विगुणं तथा च कर्तव्यम् । लघुदीर्घे लघु च पुनश्चतुर्गुणं सम्प्रकर्तव्यम् ॥ 100॥ पुनरष्टौ ह्रस्वानि स्युरिह तथा नैधनं च कर्तव्यम् । सङ्खोटनवस्तुविधौ ह्रस्वगुरुविधिः समुद्दिष्टः ॥ 101॥ सङ्खोटनाया उदाहरणं प्रकल्प्य कृतम् । दिङ्गले जगति य वलति कतेचातिचातिझ लघु चझल पशुपतिचा । अस्या वाद्यविधिः । अधिदण्डं हस्ताभ्यां वीणां विनिगृह्य दक्षिणाङ्गुल्या । अङ्गुष्ठाभ्यां च तथा कार्यं सङ्खोटनावाद्यम् ॥ 102॥ सङ्खोटयेत् स्वरं वादिना तु संवादिना तथाधिबलम् । समवायिभिश्च शेषैरनुवादिभिरल्पकैश्चांशैः ॥ 103॥ विस्तारचित्रकरणैर्द्विस्त्रिर्विनिवर्तितैर्द्विरभ्यस्तैः । उपचययुक्तैः क्रमशो वदन्ति सङ्खोटनावाद्यम् । तालोऽस्या गदितस्तज्ज्ञैः शीर्षवत् पञ्चपाणिना ॥ 104॥ अथ परिघट्टना । दीर्घाण्यादावष्टौ लघूनि कुर्यात् पुनर्द्विगुणितानि । ह्रस्वान्यपि चत्वारि द्विगुणानि स्युः सदीर्घाणि ॥ 105॥ षोडश लघूनि च स्युः सह निधने चैव कार्याणि । एष परिघट्टनायां गुरुलघुवस्तुक्रमः प्रोक्तः ॥ 106॥ एतस्यामप्युदाहरणं प्रकल्प्य कृतम् । दिङ्गले दिङ्गले दिङ्गले दिङ्गले जगति य वलति क । तितिझलकुचझलदिगिनिगि गणपति चा । चलति क गणपति पशुपतिसुरपति चा । वाद्यं चास्यास्तज्ज्ञैः सोद्वहनं हस्तलाघवात् कार्यम् । व्यञ्जनधातुसमुत्थं नानाकरणाश्रयोपेतम् ॥ 107॥ सम्पिष्टकवच्चास्यास्तालः करणैस्तु धातुसंयुक्तैः । गुरुलघुयोगादेवं विहितः कार्यो बुधैर्नित्यम् ॥ 108॥ मार्गासारितवाद्यं विस्ताराविद्धकरणसंयुक्तम् । सकलैः सतलैः करणैरथ गुरुलघुसञ्चयश्चायम् ॥ 109॥ चत्वारि गुरूणि स्युर्लघूनि चत्वारि च द्विगुणितानि । गुरुणी लघून्यथाष्टौ गुरुणी चेत्येतत् त्रिधा योज्यम् ॥ 110॥ अथवा । चत्वारि तु गुरूणि स्युर्ह्रस्वान्यष्टौ भवन्ति हि । गुरुणी नव ह्रस्वानि दीर्घमन्त्यमथापि च ॥ अत्रोदाहरणम् । दिङ्गले झण्टुं जगति य । थलितक झण्टुं तिति । झलकुच झलतितिचा । बालासारितवच्चैव तालोऽस्य परिकीर्तितः ॥ 110॥ श्रवणमधुराणि लीलाकृतान्यभिसृतपरिसृतान्तरकृतानि । तान्यप्यर्थवशादिह कर्तव्यानि प्रयोगविधौ ॥ 111॥ यथासारितानि ज्येष्ठमध्यकनिष्ठानि तालप्रमाणनिर्दिष्टानि तानि तालविधाने वक्ष्यामः । एवमेतत् स्वरगतं ज्ञेयं वीणाशरीरजम् । विपञ्चीवाद्ययुक्तानि करणानि निबोधत ॥ 112॥ रूपं कृतं प्रतिकृतं प्रतिभेदो रूपशेषमोघश्च । षष्ठी वै प्रतिशुष्का त्वेवं ज्ञेयं करणजातम् ॥ 113॥ वीणावाद्यद्विगुणं गुरुलाघववादनं भवेद्रूपम् । रूपं प्रतिभेदकृतं प्रतिकृतमित्युच्यते वाद्यम् ॥ 114॥ युगपत्कृतेऽन्यकरणं प्रतिभेदो दीर्घलाघवकृतः स्यात् । कृतमेकस्यां तन्त्र्यां प्रतिशुष्का नाम विज्ञेया ॥ 115॥ वीणावाद्यविरामेऽप्यविरतकरणं तु रूपशेषः स्यात् । आविद्धकरणयुक्तो ह्युपर्युपरिपाणिकस्त्वोघः ॥ 116॥ कार्यं ध्रुवाविधाने प्रायेण हि कोणवादनं तज्ज्ञैः । स्थानप्राप्त्यर्थं चेद्यत्तत्र भवेदयं नियमः ॥ 117॥ तच्चौघतुल्यकरणं वाच्यं कार्यं विपञ्च्यास्तु । सप्ततन्त्री भवेच्चित्रा विपञ्ची तु भवेन्नव । कोणवादना विपञ्ची स्याच्चित्रा चाङ्गुलिवादना ॥ 118॥ ततवाद्यविधानमिदं सर्वं प्रोक्तं समासयोगेन । वक्ष्याम्यतश्च भूयः सुषिरातोद्यप्रयोगं तु ॥ 119॥ ॥ इति भरतीये नाट्यशास्त्रे ततातोद्यविधानं नाम एकोनत्रिंशत्तमोऽध्यायः॥ ## Encoded by Sowmya Krishnapur krsowmya@yahoo at com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}