% Text title : naaTyashaastra adhyaaya 9 % File name : natya09.itx % Category : nATyashAstra, major\_works, bharata % Location : doc\_z\_misc\_major\_works % Author : Sage Bharata % Transliterated by : dpadmakar at hotmail.com % Proofread by : dpadmakar at hotmail.com % Latest update : September 7, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Natya Shastra Chapter 9..}## \itxtitle{.. nATyashAstram adhyAyaH 9 ..}##\endtitles ## .. श्रीरस्तु .. भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ षष्ठोऽध्यायः . अथ नवमोऽध्यायः . एवमेतच्छिरोनेत्रभ्रुनासोष्ठकपोलजम् . कर्म लक्षणसंयक्तमुपाङ्गानां मयोदितम् .. 1.. हस्तोरपार्श्वजठरकटीजङ्घोरुपादतः . लक्षणं सम्प्रवक्ष्यामि विनियोगं च तत्त्वतः .. 2.. हस्तादीनां प्रवक्ष्यामि कर्म नाट्यप्रयोजकम् यथा येनाभिनेयं च तन्मे निगदतः शृणु .. 3.. पताकस्त्रिपताकश्च तथा वै कर्तरीमुखः . अर्धचन्द्रो ह्यरालश्च शुकतुण्डस्तथैव च .. 4.. मुष्टिश्च शिखराख्यश्च कपित्थः खटकामुखः . सूच्यास्यः पद्मकोशश्च तथा वै सर्पशीर्षकः .. 5.. मृगशीर्षः परो ज्ञेयो हस्ताभिनययोक्तृभिः . काङ्गुलकोऽलपद्मश्च चतुरो भ्रमरस्तथ .. 6.. हंसास्यो हंसपक्षश्च सन्दंशो मुकुलस्तथा . ऊर्णनाभस्ताम्रचूडचतुर्विंशतिरीरिताः .. 7.. असंयुताः संयुताश्च गदतो मे निबोधत . अञ्जलिश्च कपोतश्च कर्कटः स्वस्तिकस्तथा .. 8.. खटकावर्धमानश्च ह्युत्संगो निषधस्तथा . दोलः पुष्पपुटश्चैव तथा मकर एव च .. 9.. गजदन्तोऽवहित्थश्च वर्धमानस्तथैव च . एते तु संयुता हस्ता मया प्रोक्तास्त्रयोदश .. 10.. नृत्तहस्तानतश्चोर्ध्व गदतो मे निबोधत . चतुरस्रौ तथोद्वृत्तौ तथा तलमुखौ स्मृतौ .. 11.. स्वस्तिकौ विप्रकीर्णौ चाप्यरालखटकामुखौ . आविद्धवक्रौ सूच्यास्यौ रेचितावर्धरेचितौ .. 12.. उत्तानावञ्चितौ वापि पल्लवौ च तथा करौ . नितम्बौ चापि विज्ञेयौ केशबन्धौ तथैव च .. 13.. सम्प्रोक्तौ करिहस्तौ च लताख्यौ च तथैव च . पक्षवञ्चितकौ चैव पक्षप्रद्योतकौ तथा .. 14.. ज्ञेयो गरुडपक्षौ च हंसपक्षौ तथैव च . ऊर्ध्वमण्डलिनौ चैव पार्श्वमण्डलिनौ तथा .. 15.. उरोमण्डलिनौ चैव उरःपार्श्वार्धमण्डलौ . मुष्टिकस्वस्तिकौ चापि नलिनीपद्मकोशकौ .. 16.. अलपद्मावुल्बनौ च ललितौ वलितौ तथा . सप्तषष्टिकरा ह्येते नामतोऽभिहिता मया .. 17.. यथा लक्षणमेतेषां कर्माणि च निबोधत . प्रसारिताः समाः सर्वा यस्याङ्गुल्यो भवन्ति हि . कुञ्चितश्च तथाङ्गुष्ठः स पताक इति स्मृतः .. 18.. एष प्रहारपाते प्रतापन नोदने प्रहर्षे च . गर्वेऽप्यहमिति तज्ज्ञैललाटदेशोत्थितः कार्यः .. 19.. एषोऽग्निवर्षधारानिरूपणे पुष्पवृष्टिपतने च . संयुतकरणः कार्यः प्रविरलचलिताङ्गुलिर्हस्तः .. 20.. स्वस्तिकविच्युतिकरणात् पल्लवपुष्पोपहारशष्पाणि . विरचितमुर्वीसंस्थं यद् द्रव्य तच्च निर्द्देश्यम् .. 21.. स्वस्तिकविच्युतिकरणात् पुनरेवाधोमुखेन कर्तव्यम् . संवृतविवृतं पाल्यं छन्नं निबिडं च गोप्यं च .. 22.. अस्यैव चाङ्गुलीभिरधोमुखप्रस्थितोत्थितचलाभिः . वायूर्मिवेगवेलाक्षोभश्चौघश्च कर्तव्यः .. 23.. उत्साहनं बहु तथा महाजनप्रांशुपुष्करप्रहतम् . पक्षोत्क्षेपाभिनयं रेचककरणेन चाभिनयेत् .. 24.. परिघृष्टतलस्थेन तु धौतं मृदितं प्रमृष्टपिष्टे च . पुनरेव शैलधारणमुद्घाटनमेव चाभिनयेत् .. 25.. एवमेष प्रयोक्तव्यः स्त्रीपुंसाभिनये करः . पताकाभ्यां तु हस्ताभ्यामभिनेयः प्रयोक्तृभिः .. 26.. दशाख्यश्च शताख्यश्च सहस्राख्यस्तथैव च . अतः परं प्रवक्ष्यामि त्रिपताकस्य लक्षणम् .. 27.. पताके तु यदा वक्राऽनामिका त्वङ्गुलिर्भवेत् . त्रिपताकः स विज्ञेयः कर्म चास्य निबोधत .. 28.. आवाहनमवतरणं विसर्जनं वारणं प्रवेशश्च . उन्नामनं प्रणामो निदर्शनं विविधवचनं च .. 29.. मङ्गल्यद्रव्याणां स्पर्शः शिरसोऽथ सन्निवेशश्च . उष्णीषमुकुटधारणं नासास्यश्रोत्रसंवरणम् .. 30.. अस्यैव चाङ्गुलीभ्यामधोमुखप्रस्थितोत्थितचलाभ्याम् . लघुपवनस्रोतोभुजगभ्रमरादिकान् कुर्यात् .. 31.. अश्रुप्रमार्जने तिलकविरचनं रोचनयालम्भकं च त्रिपताकानामिकया स्पर्शनमलकस्य कार्यञ्च .. 32.. स्वस्तिकौ त्रिपताकौ तु गुरूणां पादवन्दने . विच्युतौ चलितावस्थौ कार्यावुद्वाहदर्शने .. 33.. परस्पराग्रसंश्लिष्टौ कर्तव्यौ नृपदर्शने . तिर्यक् स्वस्तिकस्म्बद्धौ स्यातां तौ ग्रहदर्शने .. 34.. तपस्विदर्शने कार्यावूर्ध्वौ चापि पराङ्मुखौ . परस्पराभिमुखौ च कर्तव्यौ वरदर्शने .. 35.. उत्तानाधोमुखौ कार्यावग्रे वक्त्रस्य संस्थितौ . वडवानलसङ्ग्राममकराणां च दर्शने .. 36.. अभिनयास्त्वनेनैअव वानरप्लवनोर्मयः . पवनश्च स्त्रियश्चैव नाट्ये नाट्यविचक्षणैः .. 37.. संमुखप्रसृताङ्गुष्ठः कार्यो बालेन्दुदर्शने . पराङ्ग्मुखस्तु कर्तव्यो याने नृणां प्रयोक्तृभिः .. 38.. त्रिपताके यदा हस्ते भवेत् पृष्ठावलोकनी तर्जनी मध्यमायाश्च तदासौ कर्तरीमुखः .. 39.. पथि चरणरचनरञ्जनरङ्गणकरणान्यधोमुखेनैव . ऊर्ध्वमुखेन तु कुर्यात् दष्टं शृङ्गं च लेख्यं च .. 40.. पतनमरणव्यतिक्रमपरिवृत्तवितर्कित तथ न्यस्तम् . भिन्नवलितेन कुर्यात् कर्तर्यास्याङ्गुलिमुखेन .. 41.. संयुतकरणो व स्यादसंयुतो वा प्रयुज्यते तज्ज्ञैः . रुरुचमरमहिषसुरगजवृषगोपुरशैलशिखरेषु .. 42.. यस्याङ्गुल्यस्तु विनताः सहाङ्गुष्ठेन चापवत् . सोऽर्धचन्द्रो हि विज्ञेयः करः कर्मास्य वक्ष्यते .. 43.. एतेन बालतरवः शशिलेखाम्बुकलशवलयानि . निर्घाटनमायस्तं मध्यौपम्यं च पीनं च .. 44.. रशनाजघनकटीनामाननतलपत्रकुण्डलादीनाम् . कर्तव्यो नारीणामभिनययोगोऽर्धचन्द्रेण .. 45.. आद्या धनुर्नता कार्या कुञ्चिताङ्गुष्ठकस्तथा . शेषा भिन्नोर्ध्ववलिता ह्यरालेऽङ्गुलयः करे .. 46.. एतेन सत्त्वशौण्डीर्यवीर्यधृतिकान्तिदिव्यगाम्भीय्रम् . आशीर्वादाश्च तथा भावा हितसंज्ञकाः कार्याः .. 47.. एतेन पुनः स्त्रीणां केशानां संग्रहोत्कर्षौ . सर्वाङ्गिकं तथैव च निर्वर्णनमात्मनः कार्यम् .. 48.. कौतुकविवाहयोगं प्रदक्षिणेनैव सम्प्रयोगं च . अङ्गुल्यग्रस्वस्तिकयोगान् परिमण्डलेनैव .. 49.. प्राद्क्षिण्य< परिमण्डलं च कुर्यान् महाजनं चैव . यच्च महीतलरचितं द्रव्यं तच्चाभिनेयं स्यात् .. 50.. आह्वाने च निवारणनिर्माणे चाप्यनेकवचने च . स्वेदस्या चापनयने गन्धाघ्राणे शुभः शुभे चैष .. 51.. त्रिपताकहस्तजानि तु पूर्वं यान्यभिहितानि कर्माणि . तानि त्वरालयोगात् स्त्रीभिः सम्यक् प्रयोज्यानि .. 52.. अरालस्य यदा वक्राऽनामिकात्वङ्गुलिर्भवेत् . शुकतुण्डस्तु स करः कर्म चास्य निबोधत .. 53.. एतेन त्वभिनेयं नाहं न त्वं न कृत्यमिति चार्ये . आवाहने विसर्गे धिगिति वचने च सावज्ञम् .. 54.. अङ्गुल्यो यस्य हस्तस्य तलमध्येग्रसंस्थिताः . तासामुपरि चाङ्गुष्ठः सः मुष्टिरिति संज्ञितः .. 55... एष प्रहारे व्यायामे निर्गमे पीडने तथा . संवाहनेऽसियष्टीनां कुन्तदण्डग्रहे तथा .. 56.. अस्यैव तु यदा मुष्टेरूर्ध्वोङ्गुष्ठः प्रयुज्यते . हस्तः स शिखरो नाम तदा ज्ञेयः प्रयोक्तृभिः .. 57.. रश्मिकुशाङ्कुशधनुषां तोमरशक्तिप्रमोक्षणे चैव . अधरोष्ठपादरञ्जनमलकस्योत्क्षेपणं चैव .. 58.. अस्यैव शिखराख्यस्य ह्यङ्गुष्ठकनिपीडिता . यदा प्रदेशिनी वक्रा स कपित्थस्तदा स्मृतः .. 59.. असिचापचक्रतोमरकुन्तगदाशक्तिवज्रबाणानि . शस्त्राण्यभिनेयानि तु कार्यं सत्यं च पथ्यं च .. 60.. उत्क्षिप्तवक्रा तु यदानामिका सकनीयसी . अस्यैव तु कपित्थस्य तदासो खटकामुखः .. 61.. होत्रं हव्यं छत्रं प्रग्रहपरिकर्षणं व्यजनकञ्च . आदर्शधारणं खण्डनं तथा पेषणं चैव .. 62.. आयतदण्डग्रहणं मुक्ताप्रालम्बसंग्रहं चैव . स्रग्दामपुष्पमाला वस्त्रान्तालम्बनं चैव .. 63.. मन्मथशरावकर्ष्णपुष्पवचयप्रतोदकार्याणि . अङ्कुशरज्वाकर्षणस्त्रीदर्शनमेव कार्यं च .. 64.. खटकाख्ये यदा हस्ते तर्जनी सम्प्रसारिता . हस्तः सूचीमुखो नाम तदा ज्ञेयः प्रयोक्तृभिः .. 65.. अस्य विविधान् योगान् वक्ष्यामि समासतः प्रदेशिन्याः .. ऊर्ध्वनतलोलकम्पितविजृंभितोद्वाहितचलायाः .. 66.. चक्रं तडित्पताकामञ्जर्यः कर्णचूलिकाश्चैव . कुटिलगतयश्च सर्वे निर्देश्याः साधुवादाश्च .. 67.. बालोरगबल्यवधूपदीपवल्लीलताशिखण्डाश्च . परिपतनवक्रमण्डलमभिनेयान्यूर्ध्वलोलितया .. 68.. वदनाम्यासे कुञ्चितविजृम्भिता वाक्यरूपणे कार्या . भूयश्चोर्ध्वविरचिता ताराघोणैकदण्डयष्टिषु च . विनताः च पुनः कार्या दंष्ट्रिषु च तथास्ययोगेन .. 69.. पुनरपि मण्डलगतया सर्वग्रहणं तथैव लोकस्य . प्रणतोन्ती च कार्ये ह्याद्ये दीर्घे च दिवसे च .. 70.. ##[##श्रवणाभ्यासे वक्रा विजृम्भणा वाक्यरूपणावसरे ..##]## मेति वदेति च योज्या प्रसारितोत्कम्पितोत्ताना .. 71.. कार्या प्रकम्पित रोवदर्शन स्वेदरूपणे चैव . कुन्तलकुण्डलाङ्गदगण्डाश्रयेऽभिनय .. 72.. गर्वेऽहमिति ललाटे रिपुदर्शने तथैव च क्रोधे . कोऽसाविति निर्देशेऽथ कर्णकण्डुनयने चैव .. 73.. संयुक्ता संयोगे कार्या विश्लेषिता वियोगे च . कलहे स्वस्तिकयुपतां परस्परोत्पीडिता बन्धे .. 74.. द्वाभ्यां तु वात्मपार्श्वे दक्षिणतो निननिशावसानानि . अभिमुखपराङ्मुखाभ्यां विश्लिष्टाभ्यां प्रयुञ्जीत .. 75.. पुनरपि च भ्रमिताग्ररूपा शिलावर्तयन्त्रशैलेषु . परिवेषणे तथैव हि कार्या चाधोमुखी नित्यम् .. 76.. श्लिष्टा ललाटपट्टेष्वधोमुखी शम्भुरूपणे कर्या . शकस्याप्युत्ताना तज्ज्ञैस्तिर्यक्स्थिता कार्या .. 77.. द्वाभ्यां सन्दर्शयेन्नित्यं सम्पूर्ण चन्द्रमण्डलम् . श्लिष्टा ललाटे शक्रस्य कार्या ह्युत्तानसंश्रया .. 78.. परिमण्डलं भ्रमिततया मण्डलमादर्शयेच्च चन्द्रस्य . हरनयने च ललाटे shakrasya.apyuguttAnA .. 79.. यस्याङ्गुल्यस्तु वितताः सहाङ्गुष्ठेन कुञ्चिताः . ऊर्ध्वा ह्यसंगताग्राश्च स भवेत् पद्मकोशकः .. 80.. बिल्वकपित्थफलानां ग्रहणे कुचदर्शनश्च नारीणाम् . ग्रहणे ह्यामिषलाभे भवन्ति ताः कुञ्चिताग्रास्तु .. 81.. बहुजातिबीजपूरकमामिषखण्डं च निर्देश्यम् . देवार्चनबलिहरणे समुद्गके साग्रपिण्डदाने च . कार्यः पुष्पप्रकरश्च पद्मकोशेन हस्तेन .. 82.. मणिबन्धनविश्लिष्टाभ्यां प्रविरलचलिताङ्गुलिकराभ्याम् . कार्यो विवर्तिताभ्यां विकसितकमलोत्पलाविनयः .. 83.. अङ्गुल्यः संहताः सर्वाः सहाङ्गुष्ठेन यस्य च . तथा निम्नतलश्चैव स तु सर्पशिराः करः .. 84.. एषः सलिलप्रदाने भुजगतौ तोयसेचने चैव . आस्फोटने च योज्यः करिकुम्भास्फालनाद्येषु .. 85.. अधोमुखीनां सर्वासामङ्गुलीनां समागमः . कनिष्ठाङ्गुष्ठकावूर्ध्वो स भवेत् मृगशीर्षकः .. 86.. इह साम्प्रतमस्त्यद्य शक्तेश्चोल्लासनेऽक्षपाते च . स्वेदापमार्जनेषु च कुट्टमिते प्रचलितस्तु भवेत् .. 87.. त्रेताग्निसंस्थिता मध्या तर्जन्याङ्गुष्ठका यदा . काङ्गुलोऽनामिका वक्रा यदाश्चोर्ध्वा कनीयसी .. 88.. एतेन तरुणफलानि नानाविधानि च लघूनि . कार्यानि रोषजानि स्त्रीवचान्यङ्गुलिक्षेपैः .. 89.. मरकतवैदूर्यादेः प्रदर्शनं सुमनसां च कर्तव्यम् . ग्राह्यं मरालपदमिति तज्ज्ञैरेव प्रयोगेषु .. 90.. आवर्तिताः करतले यस्याङ्गुल्यो भवन्ति हि . पार्श्वागतविकीर्णाश्च स भवेदलपल्लवः .. 91.. प्रतिषेधकृते योज्यः कस्य त्वन्नास्ति शून्यवचनेषु . पुनरात्मोपन्यासः स्त्रीणामेतेन कर्तव्यः .. 92.. तिस्रः प्रसारिता यत्र तथा चोर्ध्वा कनीयसी . तासां मध्ये स्थितोङ्गुष्ठः स करश्चतुरस्मृतः .. 93.. नयविनयनियमसुनितुणबालातुरसत्यकैतवार्थेषु . वाक्ये युक्ते पथ्ये सत्ये प्रशमे च विनियोज्यः .. 94.. एकेन द्वाभ्यां वा किञ्चिन्मण्डलकृतेन हस्तेन . विकृतविचारितचरितं वितर्कितं लज्जितं चैव .. 95.. नयनौपम्यं पद्मदलरूपणं हरिणकर्णनिर्देशः . संयुतकरणेनैव तु चरेणैतानि कुर्वीत .. 96.. लीला रती रुचि च स्मृतिबुद्धिविभावनाः क्षमां पुष्टिं च . सञ्ज्ञामात्रं प्रणयं विचारणं सङ्गतं शौचम् .. 97.. चातुर्यं माधुर्यं दाक्षिण्यं मार्दवं सुखं शीलम् . प्रश्नं वार्तायुक्तिं वेषं मृदुशाद्वलं स्तोकम् .. 98.. विभवाविभौ सुरतं गुणागुणौ यौवनं गृहान् दारान् . नानावर्णाश्च तथा चतुरेणैवं प्रयुञ्जीत .. 99.. सितमूर्ध्वेन तु कुर्यात् रक्तं पीतं च मण्डलकृतेन . परिमुदितेन तु नीलं वर्णाश्चतुरेण हस्तेन .. 100.. मध्यमाङ्गुष्ठसन्दंशो वक्रा चैव प्रदेशिनी . ऊर्ध्वमन्ये प्रकीर्णे च द्व्यङ्गुल्यौ भ्रमरे करे .. 101.. पद्मोत्पलकुमुदानामन्येषां चैव दीर्घवृन्तानाम् . पुष्पाणां ग्रहणविधिः कर्तव्यः कर्णपुरश्च .. 102.. विच्युतश्च सशब्दश्च कार्यो निर्भत्सनादिषु . बालालापे च शीघ्रे च ताले विश्वासने तथा .. 103.. तर्जनीमध्यमाङ्गुष्ठास्त्रेताग्निस्था निरन्तराः . भवेयुर्हंसवक्त्रस्य शेषे द्वे सम्प्रसारिते .. 104.. श्लक्ष्णाल्पशिथिललाघवनिस्सारार्थे मृदुत्वयोगेषु . कार्योऽभिनयविशेषः किञ्चित्प्रस्यन्दिताग्रेण .. 105.. समाः प्रसारितास्तिस्रस्तथा चोर्ध्वा कनीयसी . अङ्गुष्ठः कुञ्चितश्चैव हंसपक्ष इति स्मृतः .. 106.. एष च निवापसलिले दातव्ये गण्डसंश्रये चैव . कार्यः प्रतिग्रहाचमनभोजनार्थेषु विप्राणाम् .. 107.. आलिङ्गने महास्तम्भदर्शने रोमहर्षणे चैव . स्पर्शेऽनुलेपनार्थे योज्यः संवाहने चैव .. 108.. पुनरेव च नारीणां स्तनान्तरस्थेन विभ्रमविशेषाः . कार्या यथारसं स्युर्दुःखे हनुधारणे चैव .. 109.. तर्जन्यङ्गुष्ठसन्दंशस्त्व ह्यरालस्य यथा भवेत् . आभुग्नतलमध्यस्थः स सन्दंश इति स्मृतः .. 110.. सन्दंशस्त्रिविधो ज्ञेय ह्यग्रजो मुखजस्तथा . तथा पार्श्वगतश्चैव रसभावोपबृंहितः .. 111.. पुष्पापचयग्रथने ग्रहणे तृणपर्णकेशसूत्राणाम् . शल्यावयवग्रहणापकर्षणे चाग्रसन्दंशः .. 112.. वृन्तात् पुष्पोद्धरणं वर्तिशलाकादिपूरणं चइअव . धिगिति च वचनं रोषे मुखसन्दंशस्य कर्माणि .. 113.. यज्ञोपवीतधारणवेधनगुणसूक्ष्मबाणलक्ष्येषु . योगे ध्याने स्तोके संयुक्तकरणस्तु कर्तव्यः .. 114.. पेशलकुत्सासूयादोषवचने च वामहस्तेन . किञ्चिद् विवर्तितकराग्रः प्रयुज्यते पार्श्वसन्दंशः .. 115.. आलेख्यनेत्ररञ्जनवितर्कवन्तप्रवालरचने च . निष्पीडनं तथालक्तकस्य कार्य च नारीभिः .. 116.. समागताग्राः सहिता यस्याङ्गुल्यो भवन्ति हि . ऊर्ध्वा हंसमुखस्येव स भवेन्मुकुलः करः .. 117.. देवार्च्चनबलिकरणे पद्मोत्पलकुमुदरूपणे चैव . विटचुम्बने च कार्यो विकुत्सिते विप्रकीर्णश्च .. 118.. भोजनहिरण्यगणनामुखसंकोचप्रदानशीघ्रेषु . मुकुलितकुसुमेषु च तथा तज्ज्ञैरेष प्रयोक्तव्यः .. 119.. पद्मकोशस्य हस्तस्य ह्यङ्गुल्यः कुञ्चिता यदा . ऊर्णनाभः स विज्ञेयः केशचौर्यग्रहादिषु .. 120.. शिरः कण्डूयने चैव कुष्ठव्याधिनिरूपणे . संहव्याघ्रेष्वभिनयः प्रस्तरग्रहणे तथा .. 121.. मध्यमाङ्गुष्ठसन्दंशो वक्रा चैव प्रदेशिनी . शेषे तलस्थे कर्तव्ये ताम्रचूलकरेऽङ्गुली .. 122.. विच्युतश्च सशब्दश्च कार्यो निर्भत्सनादिषु . ताले विश्वसने चैव शीघ्रार्थे संज्ञितेषु च .. 123.. तथा कलासु काष्ठासु निमेषे तु क्षणे तथा . एश एव करः कार्यो बालालापनिमन्त्रणे .. 124.. अथवा अङ्गुल्यः संहिता वक्रा उपर्युङ्गुष्ठपीडिताः . प्रसारिता कनीष्ठाच ताम्रचूडः करः स्मृतः .. 125.. शतं सहस्रं लक्षं च करेणैकेन योजयेत् . क्षिप्रमुक्ताङ्गुलीभिस्तु स्फुलिङ्गान् विप्रुषस्तथा .. 126.. असंयुताः करा ह्येते मया प्रोक्ता द्विजोत्तमाः . अतश्च संयुतान् हस्तान् गदतो मे निबोधत .. 127.. पताकाभ्यां तु हस्ताभ्यां संश्लेषादञ्जलिः स्मृतः . देवतानां गुरूणां च मित्राणां चाभिवादने .. 128.. स्थानान्यस्य पुनस्त्रीणि वक्षो वक्त्रं शिरस्तथा . देवतानां शिरःस्थस्तु गुरूणामास्यसंस्थितः . वक्षस्थश्चैव मित्राणां स्त्रीणां त्वनियतो भवेत् .. 129.. उभाभ्यामपि हस्ताभ्यामन्योऽन्यं पार्श्वसंग्रहात् . हस्तः कपोतको नाम कर्म चास्य निबोधत .. 130.. एष विनयाभ्युपगमे प्रणामकरणे गुरोश्च सम्भाषे . शीते भये च कार्यो वक्षःस्थः कम्पितः स्त्रीभिः .. 131.. अयमेवाङ्गुलिपरिघृष्यमाणमुक्तस्तु खिन्नवाक्येषु . एतावदिति च कार्यो नेदानीं कृत्यमिति चार्थे .. 132.. अङ्गुल्यो यस्य हस्तस्य ह्यन्योन्यान्तरनिस्सृताः . स कर्कट इति ज्ञेयः करः कर्म च वक्ष्यते .. 133.. एष मदनाङ्गमर्दे सुप्तोत्थितविजृम्भणे बृहद्देहे . हनुधारणे च योज्यः शङ्खग्रहणेऽर्थतत्त्वज्ञैः .. 134.. मणिबन्धनविन्यस्तावरालौ स्त्रीप्रयोजितौ . उत्तानौ वामपार्श्वस्थौ स्वस्तिकः परिकीर्तितः .. 135.. स्वस्तिकविच्युइतिकरणाद् दिशो घनाः खं वनं समुद्राश्च . ऋतवो मही तथौघं विस्तीर्णं चाभिनेयं स्यात् .. 136.. खटकः खटके न्यस्तः खटकावर्धमानकः . शृङ्गारार्थेषु योक्तव्यः प्रणामकरणे तथा .. 137.. अन्ये \- कुमुदीतालवृन्तेषु कर्तव्यश्छत्रधरणे . इति .. 138.. अरालौ तु विपर्यस्तावुत्तानौ वर्धमानकौ . उत्सङ्ग इति विज्ञेयः स्पर्शस्य ग्रहणे करः .. 139.. सनिष्पेषकृते चैव रोमामर्षकृतेऽपि च . निष्पीडितः पुनश्चैव स्त्रीणामीर्ष्याकृते भवेत् .. 140.. मुकुलं तु यदा हस्तं कपित्थः परिचेष्टयेत् . स मन्तव्यस्तदा हस्तो निषधौ नाम नामतः .. 141.. संग्रहपरिग्रहौ धारणं च समयश्च सत्यवचनं च . सङ्क्षेपः संक्षिप्तं निपीडितेनाभिनेतव्यम् .. 142.. शिखरस्तु यदा हस्तो मृगशीर्षेण पीडितः . निषधो नाम विज्ञेयः स भयार्ते विधीयते .. 143.. गृहीत्वा वामहस्तेन कर्पुराभ्यन्तरे भुजम् . दक्षिणं चापि वामस्य कर्पुराभ्यन्तरे न्यसेत् .. 144.. स चापि दक्षिणो हस्तः सम्यङ् मुष्टीकृतो भवेत् . इत्येष निषधो हस्तः कर्म चास्य निबोधत .. 145.. एतेन धैर्यमदगर्वसौष्ठवौत्सुक्यविक्रमाटोपाः . अभिमानावष्टम्भः स्तम्भस्थैर्यादय कार्याः .. 146.. ज्ञेयो वै निषधो नाम हंसपक्षौ पराङ्गमुखौ . जालवातायनादीनां प्रयोक्तव्योऽभिघट्टने .. 147.. अंसौ प्रशिथिलौ मुक्तौ पताकौ तु प्रलम्बितौ . यदा भवेतां करणे स दोल इति संज्ञितः .. 148.. संभ्रमविषादमूर्च्छितमदाभिघाते तथैव चाऽवेगे . व्याधिप्लुते च शस्त्रक्षते च कार्योऽभिनयोगः .. 149.. यस्तु सर्पशिराः प्रोक्तस्तस्याङ्गुलिनिरन्तरः . द्वितीयः पार्श्वसंश्लिष्टः स तु पुष्पपुटः स्मृतः .. 150.. धान्यफलपुष्पसदृशान्यनेन नानाविधानि युक्तानि . ग्राह्याण्युपनेयानि च तोयानयनापनयने च .. 151.. पताकौ तु यदा हस्तावूर्र्धाङ्गुष्ठावधोमुखौ . उपर्युपरि विन्यस्तौ तदा स मकरः करः .. 152.. सिंहव्यालद्विपिप्रदर्शनं नक्रमकरमत्स्यानाम् . ये चान्ये क्रव्यादा ह्यभिनेयास्तेऽर्थयोगेन .. 153.. कूर्परांसोचितौ हस्तौ यदास्तां सर्पशीर्षकौ . गजदन्तः स विज्ञेयः कर्म चास्य निबोधत.. 154.. एव च वधुवराणमुद्वाहे चातिभारयोगे च . स्तंभग्रहणे च तथा शैलशिलोत्पाटने चैव .. 155.. शुकतुण्डौ करौ कृत्वा वक्षस्यभिमुखाञ्चितौ . शनैरधोमुखाविद्धौ सोऽवहित्थ इति स्मृतः .. 156.. दौर्बल्ये निःश्वसिते गात्राणां दर्शने तनुत्वे च . उत्कण्ठिते च तज्ज्ञैरभिनययोगस्तु कर्तव्यः .. 157.. मुकुलस्तु यदा हस्तः कपित्थपरिवेष्टितः . वर्धमानः स विज्ञेयः कर्म चास्य निबोधत .. 158.. संग्रहपरिग्रहौ धारणं च समयश्च सत्यवचं च . संक्षेपतस्तु संक्षिप्तं निपीडितेनाभिनेतव्यम् .. 159.. ज्ञेयो वै वर्धमानस्तु हंसपक्षो पराङ्गमुखौ . जालवातायनादीनां प्रयोक्तव्यो विघाटने .. 160.. उक्ता ह्येते द्विविधा ह्यसंयुताः संयुताश्च संक्षेपात् . अभिनयकरास्तु ये त्विह तेऽन्यत्राप्यर्थतः साध्याः .. 161.. आकृत्या चेष्टया चिह्नैर्जात्या विज्ञाय तत्पुनः . स्वयं वितर्क्य कर्तव्यं हस्ताभिनयनं बुधैः .. 162.. नास्ति कश्चिदहस्तस्तु नाट्येऽर्थोऽभिनयं प्रति . यस्य यद् दृश्यते रूपं बहुशस्तन्मयोषितम् ..163.. अन्ये चाप्यर्थसंयुक्ता लौकिका ये करास्त्विह . छन्दतस्ते नियोक्तव्या रसभावविचेष्टितैः .. 164.. देशं कालं प्रयोगं चाप्यर्थयुक्तिमवेक्ष्य च . हस्ता ह्येते प्रयोक्तव्याः नृणां स्त्रीणां विशेषतः .. 165.. सर्वेषामेव हस्तानां यानि कर्माणि सन्ति हि . तान्यहं सम्प्रवक्ष्यामि रसभावकृतानि तु .. 166.. उत्कर्षणं विकर्षणं तथा चैवापकर्षणम् . परिग्रहो निग्रहश्चाह्वानं नोदनमेव च .. 167.. संश्लेषश्च वियोगश्च रक्षणं मोक्षणं तथा . विक्षेपधूनने चैव विसर्गस्तर्जनं तथा .. 168.. छेदनं भेदनं चैव स्फोटनं मोटनं तथा . ताडनं चेति विज्ञेयं तज्ज्ञैः कर्म करान् प्रति .. 169.. उत्तानः पार्श्वगश्चैव तथाऽधोमुख एव च . हस्तप्रचारस्त्रिविधो नाट्यतत्त्वसमाश्रयः .. 170.. सर्वे हस्तप्रचाराश्च प्रयोगेषु यथाविधिः नेत्रभ्रूमुखरागैश्च कर्तव्या व्यञ्जिअता बुधैः .. 171.. करणं कर्म स्थानं प्रचायुक्तिं क्रियां च सम्प्रेक्ष्य . हस्ताभिनयतज्ज्ञैः कार्यो लोकोपचारेण .. 172.. उत्तामानां कराः कार्या ललाटक्षेत्रचारिणः . वक्षःस्थाश्चैव मध्यानामधमामधोगता .. 173.. ज्येष्ठे स्वल्पप्रचाराः स्युर्मध्ये मध्यविचारिणः . अधमेषु प्रकीर्णाश्च हस्ताः कार्या प्रयोक्तृभिः .. 174.. लक्षणव्यञ्जिता हस्ताः कार्यास्तूत्तममध्यमैः . लोकक्रियास्वभावेन नीचैरप्यर्थसंश्रयाः .. 175.. अथवान्यादृशं प्राप्य प्रयोगं कालमेव च . विपरीताश्रया हस्ताः प्रयोक्तव्या बुधैर्न वा .. 176.. विषण्णे मूर्च्छिते भीते जुगुप्साशोकपीडिते . ग्लाने स्वप्ने विहस्ते च निश्चेष्टे तन्द्रिते जडे .. 177.. व्याधिग्रस्ते जरार्ते च भयार्ते शीतविप्लुते . मत्ते प्रमत्ते चोन्मत्ते चिन्तायां तपसि स्थिते .. 178.. हिमवर्षहते बद्धे वरिणाप्लवसंश्रिते . स्वप्नायिते च संभ्रान्ते नतसंस्फोटने तथा .. 179.. न हस्ताभिनयः कार्यः कार्यः सत्त्वस्य संग्रहः . तथा काकुविशेषश्च नानाभवरसान्वितः .. 180.. यत्र व्यग्रावुभौ हस्तौ तत्तद् दृष्टिविलोकनैः . वाचकाभिनयं कुर्याद्विरामैर्थदर्शकैः .. 181.. उत्तानः पार्श्वगश्चैव तथाऽधोमुख एव च . प्रचारस्त्रिविधोऽङ्गानां नाट्यनृत्तसमाश्रयः .. 182.. उत्तानो वर्तुलस्त्र्यश्रः स्थितोऽधोमुख एव च . पञ्च प्रकारा हस्तस्य नाट्यनृत्तसमाश्रयाः .. 183.. एवं ज्ञेयाः करा ह्येते नाभिनयसंश्रिताः . अत ऊर्ध्वं प्रवक्ष्यामि हस्तान् नृत्तसमाश्रयान् .. 184.. वक्षसोऽष्टाङ्गुलस्थौ तु प्राङ्मुखौ खटकामुखौ . समानकूर्परांसौ तु चतुरस्रौ प्रकीर्तितौ .. 185.. हंसपक्षकृतौ हस्तौ व्यावृतौ तालवृन्तवत् . उद्वृत्ताविति विज्ञेयावथवा तालवृन्तकौ .. 186.. चतुरस्त्रस्थितौ हस्तौ हंसपक्षकृतौ तथा . तिर्यक्स्थितौ चाभिमुखौ ज्ञेयौ तालमुखाविति .. 187.. तावेव मणिबन्धान्ते स्वस्तिकाकृतिसंस्थितौ . स्वस्तिकाविति विख्यातौ विच्युतौ विप्रकीर्णकौ .. 188.. अलपल्लवसंस्थानावुर्ध्वास्यौ पद्मकोशकौ . अरालखटकाख्यौ चाप्यरालखटकामुखौ .. 189.. तथै मणिबन्धान्ते ह्यरालौ विच्युतावुभौ . ज्ञेयौ प्रयोक्तृभिर्नित्यमराल खटकाविति .. 190.. भुजांसकूर्पराग्रैस्तु कुटिलावर्तितौ करौ . पराङ्गमुखतलाविद्धौ ज्ञेयावाविद्धवक्रकौ .. 191.. हस्तौ तु सर्पशिरसौ मध्यमाङ्गुष्ठकौ यदा . तिर्यक्प्रसारितास्यौ च तदा सूचीमुखौ स्मृतौ .. 192.. सर्पशीर्षौ यदा हस्तौ भवेतां स्वस्तिकस्थितौ . मध्यप्रसारिताङ्गुष्ठौ ज्ञेयौ सूचीमुखौ तदा .. 193.. रेचितौ चापि विज्ञेयौ हंसपक्षौ द्रुतभ्रमौ . प्रसारितोत्तानतलौ रेचिताविति संज्ञितौ .. 194.. चतुरस्रो भवेद्वामः सव्यहस्तश्च रेचितः . विज्ञेयौ नृत्ततत्त्वज्ञैर्धरेचितसंज्ञकौ .. 195.. अञ्चितौ कूर्परांसौ तु त्रिपताकौ करौ कृतौ . किञ्चित्तिर्यग्गतावेतौ स्मृतावुत्तनवञ्चितौ .. 196.. मणिबन्धमुक्तौ तु पताकौ पल्लवौ स्मृतौ . बाहुशीर्षाद्विनिष्क्रान्तौ नितम्बाविति कीर्तितौ .. 197.. केशदेशाद्विनिष्क्रान्तौ परिपार्श्वोत्थितौ यदा . विज्ञेयो केशबन्धौ तु करवाचार्यसम्मतौ .. 198.. तिर्यक्प्रसारितौ चैव पार्श्वसंस्थौ तथैव च . लताख्यौ च करौ ज्ञेयौ नृत्ताभिनयनं प्रति .. 199.. समुन्नतो लताहस्तः पार्श्वात्पार्श्व विलोलितः . त्रिपताकोऽपरः कर्णे करिहस्तः प्रकीर्तितः .. 200.. कटिशीर्षनिविष्टाग्रौ त्रिपताकौ यदा करौ . पक्षवञ्चितकौ हस्तौ तदा ज्ञेयौ प्रयोक्तृभिः .. 201.. तावेव तु परावृत्तौ पक्षप्रद्योतकौ स्मृतौ . अधोमुखतलाविद्धौ ज्ञेयौ गरुडपक्षकौ .. 202.. हंसपक्षकृतौ हस्तौ व्यावृत्तपरिवर्तितौ . तथा प्रसारितभुजौ दण्डपक्षाविति स्मृतौ .. 203.. ऊर्ध्वमण्डलिनौ हस्तावूर्ध्वदेशविवर्तनात् . तावेव पार्श्वविन्यस्तौ पार्श्वमण्डलिनौ स्मृतौ .. 204.. उद्वेष्टितौ भवेदेकौ द्वितीयश्चापवेष्टितः . भ्रमितावुरसः स्थाने ह्युरोमण्डलिनौ स्मृतौ .. 205.. अलपल्लवकारालावुरोद्वभ्रमणक्रमात् . पार्श्वावर्तश्च विज्ञेयावुरः पार्श्वार्धमण्डलौ .. 206.. हस्तौ तु मणीबन्धान्ते कुञ्चितावञ्चितौ यदा . खटकाख्यौ तु तौ स्यातां मुष्टिकस्वस्तिकौ तदा .. 207.. पद्मकोशौ यदा हस्तौ व्यावृत्तपरिवर्तितौ . नलिनीपद्मकोशौ तु तदा ज्ञेयौ प्रयोक्तृभिः .. 208.. करावुद्वेष्टिताग्रौ तु प्रविधायालपल्लवौ . ऊर्ध्वप्रसरिताविद्धौ कर्तव्यावुल्बणाविति .. 209.. पल्लवौ च शिरोदेशे सम्प्राप्तौ ललितौ स्मृतौ . कर्पूरस्वस्तिकगतौ लताख्यौ वलिताविति .. 210.. करणे तु प्रयोक्तव्यो नृत्तहस्तो विशेषतः . तथार्थाभिनये चैव पताकायाः प्रयोक्तृभिः .. 211.. संकरोऽपि भवेत्तेषां प्रयोगोऽर्थवशात्पुनः . प्राधान्येन पुनः संज्ञा नाट्ये नृत्ते करेष्विह .. 212.. वियुताः संयुताश्चैव नृत्तहस्ताः प्रकीर्तिताः . अतः परं प्रवक्ष्यामि करान् करणसंश्रयान् .. 213.. सर्वेषामेव हस्तानां नाट्यहस्तनिदेशिभिः . विधातव्या प्रयत्नेन करणं तु चतुर्विधम् .. 214.. अपवेष्टितमेकं स्यात् उद्वेष्टितमथापरम् . व्यावर्तितं तृतीयं तु चतुर्थं परिवर्तितम् .. 215.. आवेष्ट्यन्ते यदङ्गुल्यस्तर्जनाद्या यथाक्रमम् . अभ्यन्तरेण करणं तदावेष्टितमुच्यते .. 216.. उद्वेष्ट्यन्ते यदङ्गुल्यः तर्जन्याद्या बहिर्मुखम् . क्रमशः करणं विप्रास्तदुद्वेष्टितमुच्यते .. 217.. आवर्त्यन्ते कनिष्ठाद्या ह्यङ्गुल्योऽभ्यन्तरेण तु . यथा क्रमेण करणं तद् व्यावर्तितमुच्यते .. 218.. उद्वर्त्यन्ते कनिष्ठाद्या बाह्यतः क्रमशो यदा . अङ्गुल्यः करणं विप्रास्तदुक्तं परिवर्तितम् .. 219.. नृत्तेऽभिनययोगे वा पाणिभिर्वर्तनाश्रये . मुखभ्रुनेत्रयुक्तानि करणानि प्रयोजयेत् .. 220.. तिर्यक्तथोर्ध्वसंस्थो ह्यधोमुखश्चाञ्चितोऽपविद्धस्तु . मण्डलगतिस्तथा स्वस्तिकश्च पृष्ठानुसारि च .. 221.. उद्वेष्टितः प्रसारित इत्येते वै स्मृताः प्रकारास्तु . बाह्वोरिति करणगता विज्ञेया नित्यं नृत्तप्रयोक्तृभिः .. 222.. हस्तानां करणविधिर्मया समासेन निगदितो विप्राः . अत ऊर्ध्वं व्याख्यास्ये हृदयोदरपार्श्वकर्माणि .. 223.. आभुग्नमथ निर्भुग्नं तथा चैव प्रकम्पितम् . उद्वाहितं समं चैव उरः पञ्चविधं स्मृतम् .. 224.. निम्नमुन्नतपृष्ठं च व्याभुग्नांसं श्लथं क्वचित् आभुग्नं तदुरो ज्ञेयं कर्म चास्य निबोधत .. 225.. संभ्रमविषादमूर्च्छाशोकभयव्याधिहृदयशल्येषु . कार्यं शीतस्पर्शे वर्षे लाजान्वितेऽर्थवशात् .. 226.. स्तब्धं च निम्नपृष्ठं च निर्भुग्नांसं समुन्नतम् . उरो निर्भुग्नमेतद्धि कर्म चास्य निबोधत .. 227.. स्तम्भे मानग्रहणे विस्मयदृष्टे च सत्यवचने च . अहमिति च दर्पवचने गर्वोत्सेके तु कर्तव्यम् ..228.. ##[##दीर्घनिश्वसिते चैव जृम्भणे मोटने तथा . बिब्बोके च पुनः स्त्रीणां तद्विज्ञेयं प्रयोक्तृभिः ##]## .. 229.. ऊर्ध्वोत्क्षेपैरुरो यत्र निरन्तरकृतैः कृतम् . प्रकम्पितं तु विज्ञेयमुरो नाट्यप्रयोक्तृभिः .. 230.. हसितरुदितादिसंभ्रमभयश्रमव्याधिपीडितार्थेषु . नानाभावोपगतं कार्यमुरो नाट्ययोगेषु .. 231.. हसितरुदितेषु कार्ये श्रमे भये श्वसकाशयोश्चैव . हिक्कादुःखे च तथा नाट्यज्ञैरर्थयोगेन .. 232.. उद्वाहितमूर्ध्वगतमुरो ज्ञेयं प्रयोक्तृभिः . दीर्घोच्छ्वसनता लोके जृम्भनादिषु चेक्ष्यते.. 233..सर्वैः ससौष्ठवैरङ्गैश्चतुरस्रकृतैः कृतम् . उरः समन्. तु विज्ञेयं स्वस्थं सौष्ठवसंयुतम् .. 234.. एतदुक्तं मय सम्यगरसस्तु विकल्पनम् . अत ऊर्ध्वं प्रवक्ष्यामि पार्श्वयोरिह लक्षणम् .. 235.. नतं समुन्नतं चैव प्रसारितविवर्तितो . तथापसृतमेवं तु पार्श्वयोः कर्म पञ्चधा .. 236.. कटिर्भवेत्तु व्याभुग्ना पार्श्वमाभुग्नमेव च . तथैवापसृतांसं च किञ्चित्पार्श्वनतं स्मृतम् .. 237.. तस्यैव चापरं पार्श्वं विपरीतं तु युक्तितः . कटीपार्श्वभुजांसैश्चाभ्युन्नतैरुतं भवेत् .. 238.. आयामनादुभयतः पाश्वयोः स्यात् प्रसारितम् . परिवर्तात्रिकस्यापि विवर्तितमिहेष्यते .. 239.. विवर्तितापनयनाद् भवेदपसृतं पुनः . पार्श्वलक्षणमित्युक्तं विनियोगं निबोधत .. 240.. उपसर्पे नतं कार्यमुन्नतं चापसर्पणे . प्रसारितं प्रहर्षादौ परिवृत्ते विवर्तितम् ..241.. विनिवृत्ते त्वपसृतं पार्श्वमर्थवशाद्भवेत् . एतानि पार्श्वकर्माणि जठरस्य निबोधत .. 242.. क्षामं खल्वं च पूर्णं च सम्प्रोक्तमुदरं त्रिधा . तनु क्षामं नतं खल्वं पूर्णमाध्मातमुच्यते .. 243.. क्षामं हास्येऽथ रुदिते निःश्वासे जृम्भने भवेत् . व्याधिते तपसि श्रान्ते क्षुधार्ते खल्वमिष्यते .. 244.. पूर्णमुच्छ्वसिते स्थूले व्याधितात्यशनादिषु . इत्येतदुदरं प्रोक्तं कट्याः कर्म निबोधत .. 245.. अन्ये तु क्षामं खल्वं समं पूर्णमुदरं स्याच्चतुर्विधम् . छिना चैव निवृत्ता च रेचिता कम्पिता तथा . उद्वाहिता चैव कटी नाट्ये नृत्ते च पञ्चधा .. 246.. कटी मध्यस्य वलनात्च्छिना सम्परिकीर्तिता . पराङ्ग्मुखस्याभिमुखी निवृत्ता स्यान्निवर्तिता .. 247.. सर्वतो भ्रमणाच्चापि विज्ञेया रेचिता कटी . तिर्यग्गतागता क्षिप्ता कटी ज्ञेया प्रकम्पिता .. 248.. नितम्बपार्श्वोद्वहनात् शनेइरुद्वाहिता कटी . कटीकर्म मया प्रोक्तं विनियोगं निबोधत .. 249.. छिन्ना व्यायामसम्भ्रान्तव्यावृत्तप्रेक्षणादिषु . निवृत्ता वर्तने चैव रेचिता भ्रमणादिषु .. 250.. कुब्जवामननीचानां गतौ कार्या प्रकम्पिता . स्थूलेषूद्वाहिओता योज्या स्त्रीणां लीलागतेषु च .. 251.. कम्पनं वलनं चैव स्तम्भनोद्वर्तने तथा . निवर्तनं च पञ्चैतान्यूरुकर्माणि कारयेत् .. 252.. नमनोन्नमनात्पार्ष्णेर्मुहुः स्यादूरुकम्पनम् . गच्छेदभ्यन्तरं जानु यत्र तद्वलनं स्मृतम् .. 253.. स्तम्भनं चापि विज्ञेयमपविद्धक्रियात्मकम् . वलिताविद्धकरणादूर्वोरुद्वर्तनं स्मृतम् .. 254.. पार्ष्णिरभ्यन्तरं गच्छेद्यत्र तत्तु निवर्तनम् . गतिष्वधमपात्रणां भये चापि हि कम्पनम् .. 255.. वलनं चैव हि कर्तव्यं स्त्रीणां स्वैरपरिक्रमे . साध्वसे च विषादे च स्तम्भनं तु प्रयोजयेत् ..256.. व्यायामे ताण्डवे चैव कार्यमुद्वर्तनं बुधैः . निवर्तनं तु कर्तव्यं सम्भ्रादिपरिभ्रमे .. 257.. यथादर्शनमन्यच्च लोकाद् ग्राह्यं प्रयोक्तृभिः . इत्यूर्व्रोर्लक्षणं प्रोक्तं जङ्घायास्तु निबोधत .. 258.. आवर्तितं नतं क्षिप्तमुद्वाहितमथापि च . परिवृत्तं तथा चैव जङ्घाकर्माणि पञ्चधा .. 259.. वामो दक्षिणपार्श्वेन दक्षिणश्चापि वामतः . पादो यत्र व्रजेद्विप्राः तदावर्तितमुच्यते .. 260.. जङ्घास्वस्तिकयोगेन क्रमादावर्तितं नयेत् . जानुनः कुञ्चनाच्चैव नतं ज्ञेयं प्रयोक्तृभिः . विक्षेपाच्चैव जङ्घायाः क्षिप्तमित्यभिधीयते .. 261.. ##[##नतं स्याज्जानुनमनात् क्षिप्तं विक्षेपणाद् बहि##]## . उद्वाहितं च विज्ञेयमूर्ध्वमूद्वाहनादपि . प्रतीपनयनं यत्तु परिवृत्तं तदुच्यते .. 262.. आवर्तितं प्रयोक्तव्यं विदूषकपरिक्रमे . नतं चापि हि कर्तव्यं स्थानासनगतादिषु .. 263.. क्षिप्तं व्यायामयोगेषु ताण्डवे च प्रयुज्यते . तथा चोद्वाहितं कुर्यादाविद्धगमनादिषु .. 264.. ताण्डवेषु प्रयोक्तव्यं परिवृत्तं प्रयोक्तृभिः . इत्येतज्जङ्घयोः कर्म पादयोस्तु निबोधत .. 265.. उद्घट्टितः समश्चैव तथाग्रतलसञ्चरः . अञ्चितः कुञ्चितश्चैव पादः पञ्चविध स्मृतः .. 266.. स्थित्वा पादतलाग्रेण पार्ष्णिर्भूमौ निपात्यते . यस्य पादस्य करणे भवेदुद्घट्टितस्तु सः .. 267.. अयमुद्वेष्टितकरणे त्वनुकरणार्थं प्रयोगमासाद्य . द्रुतमध्यमप्रचारः सकृदसकृदा प्रयोक्तव्यः .. 268.. स्वभावरचिते भूमौ समस्थाने च यो भवेत् . समः पादः स विज्ञेयः स्वभावाभिनयाश्रयः .. 269.. स्थिरस्वभावाभिनये नानाकरणसंश्रये . चलितश्च पुनः कार्यो विधिज्ञैः पादरेचिते .. 270.. समस्यैव यदा पार्ष्णिः पादस्याभ्यन्तरे भवेत् . बहिः पार्श्वस्थितोऽङ्गुष्ठस्त्र्यश्रपादस्तु स स्मृतः .. 271.. त्यक्त्वा ##(##कृत्वा##?)## समपदं स्थानमश्वक्रान्ते तथैव च . स्याद्विक्लवादिष्वर्थेषु त्र्यश्रः पादो यथाविधिः .. 272.. अस्यैव समपादस्य पार्ष्णिरभ्यन्तरे भवेत् . त्र्यश्रपादः स विज्ञेयः स्थानकादिषु संश्रयः .. 273.. उत्क्षिप्ता तु भवेत्पार्ष्णिः प्रसृतोङ्गुष्ठकस्तथा . अङ्गुल्यश्चाञ्चिताः सर्वा पादेऽग्रतलसञ्चरः .. 274.. तोदननिकुट्टने स्थितनिशुम्भने भूमिताडने भ्रमणे . विक्षेपविविधरेचकपार्ष्णिकृतागमनमेतेन .. 275.. पार्ष्णिर्यस्याञ्चिता भूमौ पादमग्रतलं तथा . अङ्गुल्यश्चाञ्चिताः सर्वाः स पादस्त्वञ्चितः स्मृतः .. 276.. पादाग्रतलसञ्चारे वर्तितोद्वर्तिते तथा . एव पादाहते कार्यो नानाभ्रमरकेषु च .. 277.. उत्क्षिप्ता यस्य पार्ष्णी स्यादङ्गुल्यः कुङ्चितास्तथा . तथा कुञ्चितमध्यश्च स पादं कुञ्चितः स्मृतः .. 278.. उदत्तगमने चैव वर्तितोद्वर्तिते तथा . उत्क्षिप्ता तु भवेत्पार्ष्णिरङ्गुष्ठाग्रेण संस्थितः .. 279.. वामश्चैव स्वभावस्थः सूचीपादः प्रकीर्तितः . नृत्ते नूपुरकरणे प्रयोगस्तस्य कीर्त्यते .. 280.. अतिक्रान्तक्रमे चैव पादमेतं प्रयोजयेत् . पादजङ्घोरुकरणं कर्म कार्य प्रयोक्तृभिः .. 281.. पादस्य करणं सर्व जङ्घोरुकृतमिष्यते . यथा पादः प्रवर्तेत तथैवोरुः प्रवर्तते .. 282.. अनयोः समानकरणात् पादचारी प्रयोजयेत् . इत्येतदङ्गजं प्रोक्तं लक्षणं कर्म चैव हि .. 283.. अतः परं प्रवक्ष्यामि चारीव्यायामलक्षणम् .. 284.. इति भारतीये नाट्यशास्त्रे अङ्गाभिनयो नाम नवमोऽध्यायः . ## Encoded by Padmakar Dadegaonkar dadegaonkar@yahoo.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}