% Text title : Mahopadesha Vimshatikam by Abhinavagupta % File name : mahopadeshaviMshatikam.itx % Category : major\_works, abhinavagupta, viMshati, upadesha, , kAshmIrashaivadarshanam % Location : doc\_z\_misc\_major\_works % Author : Abhinavagupta % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description-comments : from Abhinavastotravali % Latest update : December 18, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Mahopadesha Vimshatikam ..}## \itxtitle{.. mahopadeshaviMshatikam ..}##\endtitles ## (महोपदेशविंशतिका) प्रपञ्चोत्तीर्णरूपाय नमस्ते विश्वमूर्तये । सदादिव्यप्रकाशाय स्वात्मनेऽनन्तशक्तये ॥ 1॥ (सदानन्दप्रकाशाय) त्वं त्वमेवाहमेवाहं त्वमेवासि न चास्म्यहम् । अहं त्वमित्युभौ न स्तो यत्र तस्मै नमो नमः ॥ 2॥ अन्तर्देहे मया नित्यं त्वमात्मा च गवेषितः । न दृष्टस्त्वं नचैवात्मा यच्च दृष्टं त्वमेव तत् ॥ 3॥ भवद्भक्तस्य सज्ञातभवद्रूपस्यथ मे पुनः । (सञ्जात) (मेऽधुना) त्वामात्मरूपं सम्प्रेक्ष्य तुभ्यं मह्यं नमो नमः ॥ 4॥ एतद्गचननैपुण्यं यत्कर्तव्येतिमूलया । (मत्कर्त्तव्यं हि मूलतः) भवन्मायात्मनस्तस्य केन कस्मिन् कुतो लयः ॥ 5॥ अहं त्वं त्वमहं चेति भिन्नता नावयोः क्वचित् । समाधिग्रहणेच्छाया भेदस्यावस्थितिर्ह्यसौ ॥ 6॥ त्वमहं सोऽयमित्यादि सोऽनन्तानि सदा त्वयि । (सोयमित्यादि नूनं तानि) न लभन्ते चावकाशं वचनानि कुतो जगत् ॥ 7॥ अलं भेदानुकथया त्वद्भक्तिरसचर्वणात् । सर्वमेकमिदं शान्तमिति वक्तुं च लज्जते ॥ 8॥ त्वत्स्वरूपे जृम्भमाणे त्वं चाहं चाखिलं जगत् । जाते तस्य तिरोधाने न त्वं नाहं न वै जगत् ॥ 9॥ जाग्रतस्वप्नसुषुप्त्याद्या धारयंश्च निजाः कलाः। स्वेच्छया भासि नटवन् निष्कलोऽसि च तत्त्वतःः॥ 10॥ त्वत्प्रबोधात् प्रबोधोऽस्य त्वन्निद्रातो लयोऽस्य यत् । अतस्त्वदात्मकं सर्वं विश्व सदसदात्मकम् ॥ 11॥ जिह्वा श्रान्ता भवन्नाम्नि मनः श्रान्तं भवत्स्मृतौ । अरूपस्य कुतो ध्यान निर्गुणस्य च नाम किम् ॥ 12॥ पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम् । स्वच्छस्य पाद्यमर्घ्यञ्च शुद्धस्याचमनं कुतः ॥ 13॥ निर्मलस्य कुतः स्नानं वस्त्रं विश्वोदरस्य च । निर्लेपस्य कुतो गन्धो रम्यस्याभरणं कुतः॥ 14॥ निरालम्बस्योपवीतं पुष्पं निर्वासनस्य च । अघ्राणस्य कुतो धूपश्चक्षुर्हीनस्य दीपकः ॥ 15॥ (अप्राणस्य कुतो) नित्यतृप्तस्य नैवेद्यं ताम्बूलं च कुतो विभोः। प्रदक्षिणमनन्तस्याऽद्वितीयस्यय कुतो नतिः ॥ 16॥ स्वयं प्रकाशमानस्य कुतो नीराजनं विभोः । वेदवाचामवेद्यस्य कुतः स्तोत्रं विधीयते ॥ 17॥ अन्तर्बहिश्च पूर्णस्य कथमुद्वासनं भवेत् । भेदहीनस्य विश्वत्र कथं च हवनं भवेत् ॥ 18॥ पूर्णस्य दक्षिणा कुत्र नित्यतृप्तस्य तर्पणम् । विसर्जनं व्यापकस्याऽप्रत्यक्षस्य क्षमापणम् ॥ 19॥ एवमेव परा पूजा सर्वावस्थासु सर्वदा । ऐक्यबुद्धया तु सर्वेशे मनो देवे नियोजयेत् ॥ 20॥ ॥ इति महामाहेश्वराचार्याभिनवगुप्तकृतं महोपदेशविंशतिकं सम्पूर्णम् ॥ (॥ इति महामाहेश्वराचार्याभिनवगुप्तकृता महोपदेशविंशतिका समाप्ता ॥) ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}