% Text title : Manamala by Achyutakrishnanandatirtha % File name : mAnamAlAAnandatIrtha.itx % Category : major\_works, vedAnta, yoga % Location : doc\_z\_misc\_major\_works % Transliterated by : Harihara advaitapurna at gmail.com % Proofread by : Harihara advaitapurna at gmail.com % Latest update : September 14, 2023 % Send corrections to : sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Manamala by Achyuta Krishnananda Tirtha ..}## \itxtitle{.. अच्युतकृष्णानन्दतीर्थकृता मानमाला ..}##\endtitles ## ओतप्रोतमिदं सर्वं यस्मिन् सच्चित्सुखात्मके । पर्यवस्यन्ति वेदान्ता यत्र चाहं तदक्षरम् ॥ 1॥ शङ्करं शङ्कराचार्यं केशवं बादरायणम् । सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः ॥ 2॥ श्रीमत्स्वयम्प्रकाशेन्द्रान् प्रणिपत्य जगद्गुरून् । बालानां सुखबोधाय मानमाला विरच्यते ॥ 3॥ प्रमाता च प्रमेयं च प्रमा चैव प्रमाणकम् । पदार्थास्त्विह सर्वज्ञैश्चत्वार इति कीर्तिताः ॥ 4॥ प्रमाताहं प्रमेयं च पञ्च शब्दादिकं किल । शब्दस्पर्शरूपरसगन्धाः शब्दादयः स्मृताः ॥ 5॥ तत्तद्विषयकज्ञानं द्विविधं परिकीर्तितम् । संस्कारमात्रजन्यं यज्ज्ञानं स्मरणमुच्यते ॥ 6॥ अनुभूतिस्तु तद्भिन्नज्ञानं सा च द्विधा स्थिता । यथार्था चायथार्थेति तत्राद्या तु प्रमा किल ॥ 7॥ अबाधितार्थकज्ञानं यथार्थानुभवो मतः । प्रमायाः करणं यत्तत्प्रमाणमिति गीयते ॥ 8॥ प्रत्यक्षमनुमानं चोपमानं शब्द इत्यपि । चत्वार्येव प्रमाणानीत्याहुः केचन तार्किकाः ॥ 9॥ अर्थापत्तिं तथा मानं वदन्त्यनुपलब्धिकम् । प्रत्येकं लक्षणान्याहुः सङ्ग्रहेणेह कथ्यते ॥ 10॥ साक्षात्करोम्यहं शब्दं श्रोत्रेणेति विभाव्यते । प्रत्यक्षप्रमितिः सा तु श्रोत्रं तत्करणं मतम् ॥ 11॥ तथैवानुमिनोमीति ज्ञानं यदनुभूयते । वह्न्यादिकं सानुमितिस्तस्याः करणमुच्यते ॥ 12॥ व्याप्यवानयमित्येवं परामर्शो हि जायते । गृहीतव्याप्तिकस्यातोऽनुमितिः किल जायते ॥ 13॥ तस्माल्लिङ्गपरामर्शो ह्यनुमानमिति स्थितम् । अविनाभावसम्बन्धो व्याप्तिरित्यवधार्यते ॥ 14॥ धूमे वह्न्यविनाभावसम्बन्धो ह्यवधार्यते । व्यभिचाराभावदृष्टेः सहचारस्य दर्शनात् ॥ 15॥ अन्वयव्यतिरेकाभ्यां सहचारो द्विधा मतः । यत्र धूमस्तत्र वह्निरस्ति यद्वन्महानसे ॥ 16॥ वह्निर्न विद्यते यत्र धूमस्तत्र न विद्यते । यथा ह्रदे पर्वतादौ न तथा धूमदर्शनात् ॥ 17॥ व्यतिरेकमुखेनापि साध्यते हि शिखी बुधैः । अन्वयव्यतिरेकाख्यमनुमानमुदाहृतम् ॥ 18॥ पर्वतो वह्निमान् धूमाद्यथा दृष्टो महानसः । तथायं पर्वतस्तस्माद्वह्निमानेव गम्यते ॥ 19॥ अन्वयव्याप्तिमल्लिङ्गं व्यतिरेकि च केवलम् । यथादृष्टं तथा तेन लिङ्गेनानुमितिर्भवेत् ॥ 20॥ हेतोस्तु लक्षणं व्याप्तिर्यस्तद्वानवभासते । हेतुः सन् व्याप्तिरहितो हेत्वाभास उदाहृतः ॥ 21॥ अनुमानमिदं प्रोक्तमुपमानमथोच्यते । सादृश्यदर्शनाज्जातं ज्ञानं सोपमितिर्भवेत् ॥ 22॥ उपमानं तु सादृश्यज्ञानं तत्करणं मतम् । गोसादृश्यधिया यद्वद्गवयादिविनिश्चयः ॥ 23॥ आकाङ्क्षायोग्यतासत्तिमत्पदानां कदम्बकम् । वाक्यं शब्दप्रमाणं स्याच्छक्तं पदमितीर्यते ॥ 24॥ शक्तिः सङ्केत इत्येके पदार्थान्तरमित्यपि । गृहीतशक्तेस्तात्पर्यग्रहाद्वाक्यार्थधीर्भवेत् ॥ 25॥ संसर्गो वा विशिष्टो वा वाक्यार्थः समुदाहृतः । गामानयेत्यादि वाक्यं सम्बन्धार्थस्य बोधकम् ॥ 26॥ नीलमुत्पलमित्यादि विशिष्टार्थस्य बोधकम् । इत्यादि लौकिकं वाक्यमाप्तोक्तं मानमिष्यते ॥ 27॥ ज्योतिष्टोमेन यागेन स्वर्गकामो यजेत हि । इत्यादि वैदिकं वाक्यं विदुषां स्वार्थबोधकम् ॥ 28॥ यागस्तु करणं तत्र फलं स्वर्गः प्रतीयते । साध्यसाधनसम्बन्धो वाक्यार्थस्तु प्रतीयते ॥ 29॥ प्रवर्तकत्वं वाक्यस्य प्राहुर्मीमांसकाः किल । बोधकत्वं प्रमाणत्वात्केवलं वादिनः परे ॥ 30॥ ईष्टसाधनताज्ञानात्कृतिसाध्यतया पुमान् । प्रवर्तते स्वयं तस्माद्वाक्यं नैव प्रवर्तकम् ॥ 31॥ सप्तद्वीपवती पृथ्वी पुत्रस्ते जात इत्यपि । वाक्याद्वाक्यार्थबोधस्तु जायते हि विना कृतिम् ॥ 32॥ प्रवर्तकत्वं वाक्यस्य नेति तस्माद्विनिश्चितम् । शक्त्या लक्षणया वापि वाक्यं स्वार्थं प्रबोधयेत् ॥ 33॥ अन्वयानुपपत्तौ तु मुख्यार्थस्य परिग्रहे । मुख्यार्थसम्बन्धिन्यर्थे प्रतीतिर्लक्षणा मता ॥ 34॥ तात्पर्यानुपपत्तिर्वा लक्षणाबीजमुच्यते । विषं भुङ्क्ष्वेत्यादि वाक्यं तन्निवृत्तिं हि बोधयेत् ॥ 35॥ लक्षणा च त्रिधा प्रोक्ता जहत्यजहती तथा । वाच्यैकभागत्यागेन भागान्तरपरिग्रहः ॥ 36॥ परीक्षकाः प्राहुरित्थं भागत्यागाख्यलक्षणाम् । गङ्गायां घोष इत्यत्र या जहल्लक्षणा तु सा ॥ 37॥ श्वेतो धावति यान्त्येते छत्रिणोऽच्छत्रिणस्तथा । अजहल्लक्षणा तत्र वाच्यार्थस्यापि सङ्ग्रहात् ॥ 38॥ विरुद्धांशपरित्यागादविरुद्धांशसङ्ग्रहात् । सोऽहमित्यादिवाक्येषु सा भागत्यागलक्षणा ॥ 39॥ व्यञ्जना लक्षणेत्याहुर्लक्षणा गौण्यपि क्वचित् । अग्निर्माणवकोऽधीते सिंहोऽयं क्षत्रियस्त्विति ॥ 40॥ गच्छ कान्त गमिष्यामि यत्र जन्म भविष्यति । लोके तवाहमित्यत्र निवृत्तिर्व्यज्यते गतेः ॥ 41॥ दृष्टं श्रुतं वा पीनत्वं न सम्भवति भोजनात् । ऋते रात्रौ विशेषेण भोजनं परिकल्प्यते ॥ 42॥ रात्रिभोजनविज्ञानमर्थापत्तिफलं भवेत् । अन्यथानुपपत्तेस्तु ज्ञानं तत्करणं मतम् ॥ 43॥ उपलब्धेरभावोऽपि प्रमाणान्तरमिष्यते । अभावग्रहणायेति साधयन्तीह केचन ॥ 44॥ एवं सर्वप्रमाणानां विषयास्तु पृथक्पृथक् । व्यवहारबलात्कल्प्यास्तस्मात्ते व्यावहारिकाः ॥ 45॥ ॥ इति श्रीमत्स्वयम्प्रकाशसरस्वतीचरणारविन्द\- संलग्नरजोभूताच्युतकृष्णानन्दतीर्थकृता मानमाला समाप्ता ॥ ## Manamala is a text on the topic of epistemology /pramANa composed by Achyuta Krishnananda Tirtha. The ##pramANa## (Proof) or means of knowledge are six in number: ##pratyakSha## (Perception), ##anumAna## (Inference), ##shabda## (Verbal Testimony), ##upamAna## (Comparison or Analogy), ##arthapatti## (Presumption or Postulation), and ##anupalabdhi## (Non-Perception). Encoded and proofread by Harihara advaitapurna at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}