% Text title : uddaNDashAstrivirachitaH kokilasandeshaH % File name : kokilasandesha.itx % Category : major\_works % Location : doc\_z\_misc\_major\_works % Author : UddaNDashAstri % Transliterated by : www.rasalabooks.com Contact Venetia Ansell venetia at rasalabooks.com % Proofread by : www.rasalabooks.com Contact Venetia Ansell venetia at rasalabooks.com % Latest update : July 31, 2012 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Uddanda Shastri's Kokila Sandesha ..}## \itxtitle{.. कोकिलसन्देशः उद्दण्डशास्त्रिविरचितः ..}##\endtitles ## पूर्वभागः सौधे तुङ्गे सह दयितया कोऽपि सङ्क्रीडमानः प्राप स्वापं परमपुरुषः शेषभोगे श्रियेव । चित्रा दैवी गतिरियमसौ शैलजामण्डितायां काञ्च्यां कम्पातटभुवि तयानन्वितो बुध्यते स्म ॥ 1॥ त्वामानिन्युः सुभग शयितं लीलया नीलकेश्यो द्रष्टुं देवं वरुणपुरतः सम्पतन्त्यो विमानैः । अत्रामुञ्चन्नपि भगवतीकिङ्करोक्त्या सशङ्काः शुश्रावेत्थं स पुनरवपुस्सङ्ग्रहां व्योम्नि वाणीम् ॥ 2॥ क्षेत्रे चास्मिन् सकलविपदां भञ्जने पञ्च मासा\- नासीथाश्चेत् प्रियजनवियोगार्तिरूर्ध्वं न ते स्यात् । आकर्ण्येमां पुनरिति तथा सैष चक्रे निवासं क्लेशो भूयानपि बहुमतः श्लाघ्यते चेदुदर्कः ॥ 3॥ तत्र द्वित्रान् प्रियसहचरीविप्रयोगातिदीर्घान् कामार्तोऽयं शिवशिव समुल्लङ्घ्य मासान् कथञ्चित् । चैत्रारम्भे समुदितमधुश्रीकटाक्षाभिरामं चूताङ्कूरास्वदनरसिकं कोकिलं सन्ददर्श ॥ 4॥ तं कूजन्तं कलमधुरया पञ्चमस्वानभङ्ग्या कान्तालापस्मरणविवशः किञ्चिदारादुपेत्य । दत्वा नेत्राञ्जलिपुटभृतैरर्घ्यमश्रुप्रवाहै\- र्जाताश्वासः स्फुटमिति गिरा श्राव्यया सन्दिदेश ॥ 5॥ अत्रायाहि प्रियसख ननु स्वागतं पश्य पार्श्वे प्रत्यग्रोद्यन्मधुरसकणस्वेदिनीं चूतवल्लीम् । त्वत्सम्पर्कं सुभग नियतं काङ्क्षतेऽसौ विलोला लोलम्बाक्षी चलकिसलयैराह्वयन्ती सरागा ॥ 6॥ अन्तस्तोषं मम वितनुषे हन्त जाने भवन्तं स्कन्धावारप्रथमसुभटं पञ्चबाणस्य राज्ञः । कूजाव्याजाद्धितमुपदिशन् कोकिलाव्याजबन्धो कान्तैः साकं ननु घटयसे कामिनीर्मानभाजः ॥ 7॥ वाचालं मा परभृत कृथा मां प्रियाविप्रयुक्तं प्रायः प्राप्तं प्रणयवचनं त्वादृशे मादृशानाम् । किञ्चिल्लीनां किसलयपुटे कोकिलामाकुलात्मा त्वं चापश्यन् बत विरहिणां येन जानासि तापम् ॥ 8॥ यावत्कालं महितपतगाधीश कार्ये नियोक्तुं सङ्कोचं मे व्रजति रसना सन्दिदिक्षोर्मृगाक्ष्याः । तावत्कालं तव च हृदयं तान्तिमेतीति शङ्के दीनापन्नप्रणयघटने दीर्घसूत्रेतरस्य ॥ 9॥ सन्देशं मे नय खगपते साधय भ्रातृकृत्यं सन्तापार्तां सुवचन समाश्वासय प्रेयसीं मे । कान्तोदन्तः सुहृदुपनतो विपयोगार्दितानां प्रायः स्त्रीणां भवति किमपि प्राणसन्धारणाय ॥ 10॥ गन्तव्यस्ते त्रिदिवविजयी मङ्गलाग्रेण देशः प्राप्तः ख्यातिं विहिततपसः प्राग्जयन्तस्य नाम्ना । पारे चूर्ण्याः परिसरसमासीनगोविन्दवक्षो\- लक्ष्मीवीक्षाविवलनसुधाशीतलः केरलेषु ॥ 11॥ तत्र द्रक्ष्यस्यखिलमहिलामौलिमालायमानां बालामेनां नियतमधुना मद्वियोगेन दीनाम् । कल्याणी सा कनककदलीकन्दलीकोमलाङ्गी कन्दर्पाग्निं कथमिव कुकूलाग्निकल्पं सहेत ॥ 12॥ अध्वानं ते हितमुपदिशाम्यश्रमेणैव गन्तुं स्निग्धच्छायैस्तरुभिरभितः शान्तघर्मप्रचारम् । संस्कर्तासि ध्रुवमुपगतो यत्र पत्रीन्द्र तेषा\- मुद्दामानामपि नवनवोद्यानलीलायितानाम् ॥ 13॥ श्रीकामाक्ष्या विनतममरैरुत्सवं फाल्गुनाख्यं दृष्ट्वा यान्त्यः स्वभवनमुपारूढनानाविमानाः । त्वत्सँल्लापश्रवणतरलाः पश्चिमाम्भोधिवेला\- पर्यन्तं ते वरुणनगरीमञ्जुवाचः सहायाः ॥ 14॥ आकर्षन्तः प्रतिनवलतापुष्पगन्धोपहारा\- नासिञ्चन्तः सरणिमभितः शीतलैः शीथुलेशैः । भृङ्गीनादैर्मधुरमधुरं व्याहरन्तो वलन्ते कम्पाकूलोपवनपवना बन्धवस्तेऽनुकूलाः ॥ 15॥ वन्दस्वारात् प्रियसख पुनर्दर्शनायात्र शौरेः काञ्चीभर्तुः करिगिरितटे पुण्यमेनं विमानम् । आधत्ते यत् कनकवलभीनीडलीनैः कपोतै\- रद्याप्यम्भोरुहभवमखालग्नधूमाभिशङ्काम् ॥ 16॥ पीठेष्वष्टादशसु महितं कामपीठं भजेथाः पारेकम्पं स्वयमिह परा देवता सन्निधत्ते । सभ्रूचापं नयनजलदं प्राप्य यस्याः कृपापं तुण्डीरक्ष्मा सुलभकवितासस्यवृद्धिः समिन्धे ॥ 17॥ उड्डीयास्माद् बकुलसरसात् स त्वमुद्यानदेशात् प्रादक्षिण्याद् व्रज परिसरे पुण्यमेकाम्रवृक्षम् । मूले यस्य प्रकृतिसुभगे मुक्तकैलासलोभो देवः साक्षाद्वसति वलयाङ्काह्वयश्चन्द्रचूडः ॥ 18॥ दृष्ट्वा शम्भुं गगनसरणावुज्जिहाने त्वयि द्राक् पक्षद्वन्द्वव्यजनपवनोच्चालिताभ्यो लताभ्यः । उत्थास्यन्ति भ्रमरतरुणाः सिक्तदेहा मरन्दै\- रुद्यानश्रीप्रहितसजलापाङ्गभङ्गानुकाराः ॥ 19॥ स्पष्टालक्ष्यस्त्वयि पिक समालम्बमानेऽम्बरान्तं काञ्चीदेशः किमपि वसुधां भूषयन् गौरवेण । तत्सौन्दर्यापहृतहृदयो मा विलम्बस्व गन्तुं बन्धुत्राणाद् बहुमतिपदं नापरं त्वद्विधानाम् ॥ 20॥ आशां पाशायुधतिलकितामाश्रयन्नात्तवेगः कूलोन्मीलत्क्रमुककुहलीचामरान्दोलितोर्मिम् । द्रक्ष्यस्यग्रे विकचकमलोद्गन्धिमाध्वीकपानात् क्षीबक्षीबभ्रमरतरुणीसेवितां क्षीरसिन्धुम् ॥ 21॥ पक्षोद्यौतैः पतग पुरजित्कन्धराकाण्डनीलै\- र्व्याप्ताभोगा विसृमरतरैर्व्योम सीमन्तयन्ती । सुव्यक्तं ते गमनसरणिः सूत्रयेदूर्ध्वमस्याः सिन्धुस्नेहोपगतयमुनावेणिवीथीविलासम् ॥ 22॥ चूते चूते कुसुमकलिकां त्वां च दृष्ट्वा समेतं बालाशोकाहननमरुणैरङ्घ्रिभिस्तन्वतीनाम् । तन्वङ्गीनां श्रवणसुभगैर्नूपुराणां विरावै\- र्वाचालाः स्युर्नियतमभितः कूलमारामसीमाः ॥ 23॥ स्नातोत्तीर्णाः सजलकणिकासुन्दरोरोजकुम्भाः श्यामापङ्कैः शुभपरिमलैः स्पृष्टमाङ्गल्यभूषाः । तीरे तस्या द्रमिडसुदृशो दर्शनीया विलोक्य प्रायो भावी क्षणमिव सखे गच्छतस्ते विलम्बः ॥ 24॥ धूमस्तोमैः सवनजनितैर्धूसरोपान्तवृक्षाः प्रौढश्लाघ्यैर्मुखरितमठाः पावनैर्ब्रह्मघोषैः । रुद्धाभोगा द्विजवरविधिस्नानपूतैस्तटाकै\- र्द्रष्टव्यास्ते तदनु सरितं दक्षिणेनाग्रहाराः ॥ 25॥ सा वैदग्धी श्रुतिषु स पुनः सर्वशास्त्रावगाह\- स्तच्चाम्लानप्रसरसरसं निष्कलङ्कं कवित्वम् । तत्रत्यानां किमिह बहुना सर्वमेतत् पठन्तः शृङ्गे शृङ्गे गृहविटपिनां स्पष्टयिष्यन्ति कीराः ॥ 26॥ तानुल्लङ्घ्य स्मितकुवलयस्निग्धमुत्कन्धराणां चोलस्त्रीणामयि सफलयन् नेत्रमुत्पक्ष्ममालम् । विल्वक्षेत्रं विश पशुपतेर्वेश्म नीवासमीरै\- र्धूतालिन्दध्वजपटशिखैर्नूनमाहूयमानः ॥ 27॥ कामः स्वामी किल शलभतामाप नेत्रस्फुलिङ्गे मा मा भैषीरिति भवभिदो दर्शनाच्चन्द्रमौलेः । श्यामा वर्णे वचसि मधुरा चञ्चला दृग्विलासे वामोत्सङ्गे लसति करुणा कापि कामं दुहाना ॥ 28॥ पक्षिस्वानैः पटुमदकलैः स्वागतानि ब्रुवाणा व्याकीर्णार्घ्याः कुसुममधुभिर्वीजयन्तः प्रवालैः । तत्रारामाः सुरभिसचिवं त्वां सखे मानयेयु\- स्तुल्यप्रीतिर्भवति हि जनो राजवद्राजमित्रे ॥ 29॥ काले तस्मिन् करधृतगलन्नीवयो वारकान्ताः सम्भोगान्ते निबिडलतिकामन्दिरेभ्यश्चलन्त्यः । वीतस्वेदास्तव विहरतः पक्षपालीसमीरै\- राखिन्नभ्रूवलनमलसैरर्चयिष्यन्त्यपाङ्गैः ॥ 30॥ भूयो गच्छन् जनपदमिमं स त्वमुल्लङ्घ्य चोला\- नालोकेथास्तरलहरिणीनेत्रतापिञ्छितानि । कान्ताराणि प्रसवशयनैश्छिन्नगुञ्जाकलापैः कुञ्जे कुञ्जे कथितशबरद्वन्द्वलीलायितानि ॥ 31॥ तत्रत्यास्त्वां कुसुमकलिकाशीथुधारां वमन्तो नीरन्ध्रेषु स्खलितगतयो निर्झरीशीकरेषु । वल्लीडोलाविहरदटवीदेवतालालनीयाः सेविष्यन्ते चपलचमरीबालभारास्समीराः ॥ 32॥ चुम्बन् बिम्बाधरमिव नवं पल्लवं शीथुगर्भं प्राप्ताश्लेषः स्तन इव नवे कोरके कामचारी । भोक्तासि त्वं कमपि समयं तत्र माकन्दवल्लीः कान्तारागे सति विकसिते कः पुमांस्त्यक्तुमीष्टे ॥ 33॥ दष्ट्वा चञ्च्वा कनककपिशा मञ्जरीश्चूतषण्डात् पक्षच्छायाशबलितनभोभागमुद्गत्वरं त्वाम् । विद्युत्वन्तं नवजलधरं मन्यमानाः सलीलं नर्तिष्यन्ति प्रियसख चलत्पिञ्छभारा मयूराः ॥ 34॥ दृश्या दूरे तदनु लहरीसम्पतद्राजहंसा सा कावेरी मदजलझरी सह्यदन्तावलस्य । मेघश्यामो भुजगशयनो मेदिनीहारयष्टे\- र्मध्ये यस्या मरतक इव प्रेक्ष्यते रङ्गनाथः ॥ 35॥ पुण्यानस्यास्तटभुवि पुरीखर्वटग्रामरुद्धा\- नुद्यानद्रुप्रसवसुरभीन् होसलान् गाहमानः । लक्ष्मीनारायणपुरमिति ख्यातमन्तर्मुरारेः प्राप्यावासं भव पिकपते पावनानां पुरोगः ॥ 36॥ तत्रत्यानां रुचिरचिकुरन्यस्तसौगन्धिकानां तारुण्योष्माञ्चितकुचतटीवित्रुटत्कञ्चुकानाम् । नासामुक्ताभरणकिरणोन्मिश्रमन्दस्मितानां वेशस्त्रीणां भवति विवशो विभ्रमैर्दर्पकोऽपि ॥ 37॥ ताश्चेन्मानग्रथितहृदयाः सन्नतान् नाद्रियेरन् कान्ताः कान्तान् परभृत कुहूकारमेकं विमुञ्च । सन्तु त्रस्यन्निजनिजवधूदोर्लतालिङ्गितानां यूनामार्द्रस्मितसहचरास्त्वय्यपाङ्गानुषङ्गाः ॥ 38॥ क्रीडन्तीनां मुखरितलतामन्दिरं खेचरीणां भूषानादैर्भुवनविदितं सह्यशैलं श्रयेथाः । क्षत्रध्वंसात् स्वयमुपरतो विप्रसात्कृत्य कृत्स्नं पृथ्वीचक्रं भृगुकुलपतिर्यत्तटे सन्निधत्ते ॥ 39॥ त्वञ्चद्धूमान् दवहुतभुजो ज्वालमालाजटालान् वल्गद्भृङ्गान् वनविटपिनो भासुरान् पल्लवौघैः । दृष्ट्वा दूरादनुमिनुतमामुष्णशीतैः समीरैः सन्दिग्धायां विपदि सहसावृत्तिरार्तिं हि सूते ॥ 40॥ दृष्ट्वा तत्रामलकधरणीमन्दिरं शार्ङ्गपाणिं तस्माच्छैलात्तटमवतरन् किञ्चिदाकुञ्च्य पक्षौ । कूलेऽम्भोधेः क्रमुककलिलां केरलक्षोणिमग्रे पश्य स्फीतां भृगुसुतभुजाविक्रमोपक्रमं या ॥ 41॥ प्राप्तव्यस्ते यदि कृतमहो वाङ्मयीतीरवासी देवो दक्षाध्वरविमथनोड्डामरश्चन्द्रचूडः । आस्ते शातत्रिशिखशिखया दारुकं जघ्नुषी सा यस्यादूरे मृगपतिशिरस्तस्थुषी भद्रकाली ॥ 42॥ सिक्तः स्वच्छैर्झरजलकणैस्तं भज व्योम्नि तिष्ठन् मुक्ताच्छन्नासितनवपटीकायमानायमानः । ध्वाङ्क्षभ्रान्त्या यदि परिजनास्त्वां समुत्सारयेरन् कूजां किञ्चित् कुरु ननु गिरा व्यज्यते सन्नसंश्च ॥ 43॥ इत्थं भक्त्या पुरमथनमाराध्य लब्धप्रसादः कृष्टः कृष्टः पथि पथि सखे केरलीनां कटाक्षैः । उच्चैः सौधैरुडुगणगतीरूर्ध्वमुत्सारयन्तीं फुल्लारामां प्रविश पुरलीक्ष्माभृतां राजधानीम् ॥ 44॥ येषां वंशे समजनि हरिश्चन्द्रनामा नरेन्द्रः प्रत्यापत्तिः पतग यदुपज्ञं च कौमारिलानाम् । युद्धे येषामहितहतये चण्डिका सन्निधत्ते तेषामेषां स्तुतिषु न भवेत् कस्य वक्त्रं पवित्रम् ॥ 45॥ पुत्रस्यासौ प्रियसख इति प्रीतिगर्भैः कटाक्षै\- र्दृष्टस्तस्यां पुरि विहरता रुक्मिणीवल्लभेन । तस्यैवाग्रे सदयमबलालूनसूनप्रवाले बालोद्याने क्वचन विहरन् मार्गखेदं विजह्याः ॥ 46॥ केलीयानक्वणितरशना कोमलाभ्यां पदाभ्या\- मालीहस्तार्पितकरतला तत्र चेदागता स्यात् । स्वाती नाम क्षितिपतिसुता सेवितुं देवमस्याः स्वैरालापैस्तव पिक गिरां कापि शिक्षा भवित्री ॥ 47॥ तामायान्तीं स्तनभरपरित्रस्तभुग्नावलग्नां स्वेदच्छेदच्छुरितवदनां श्रोणिभारेण खिन्नाम् । किञ्चिच्चञ्चूकलितकलिकाशीथुभारेण सिञ्चे\- श्चञ्चच्चिल्लीचलनसुभगान् लप्स्यसेऽस्याः कटाक्षान् ॥ 48॥ कञ्चित्कालं धुतकिसलयाच्छादनं सप्रकम्पं प्रत्याख्यातभ्रमरतरुणा मञ्जरी भुज्यमाना । यात्रोद्युक्ते सुभग भवति व्यञ्जयेदात्मसादं मुक्ताश्च्योतन्मधुरसमिषान्मुञ्चती बाष्पलेशम् ॥ 49॥ दिग्यातव्या यदपि भवतो दक्षिणा रक्षणार्थं मत्प्राणानां पुनरपि सखे पश्चिमामेव यायाः । धूतारामं मुकुटतटिनीमारुतैस्तत्र शम्भोः सम्पद्ग्रामं यदि न भजसे जन्मना किं भृतेन ॥ 50॥ सौधैस्तुङ्गैर्हसदिव सुधाक्षालितै राजताद्रिं तेजोराशेः प्रविश भवनं धूर्जटेरूर्जितं तत् । पार्श्वे पार्श्वे परिचितनमस्कारजातश्रमाणां क्ष्मादेवानां क्षणमनुभवंस्तालवृन्तस्य लीलाम् ॥ 51॥ उत्कीर्णानां कनकवलभीषूद्गतो विष्किराणां त्यक्ताशङ्कं प्रणम गिरिशं ध्याननिष्कम्पगात्रः । कण्ठच्छाया प्रतिफलति किं भर्तुरित्यद्रिपुत्र्या निध्यातः सन् कुतुकनिभृतैर्नेत्रपातैः पवित्रैः ॥ 52॥ श्रीनन्दिभ्रूनियमितमिथोरोधमाबद्धसेवान् ब्रह्मेन्द्राद्यान् क्वचन विबुधान् सादरं वीक्षमाणः । गायन्तीनां क्वचिदपि सखे कोमलान् किन्नरीणां वीणारावानुपशृणु भवत्कूजितेनाविशिष्टान् ॥ 53॥ दिव्यैश्वर्यं दिशसि भजतां वर्तसे भिक्षमाणो गौरीमङ्के वहसि भसितं पञ्चबाणं चकर्थ । कृत्स्नं व्याप्य स्फुरसि भुवनं मृग्यसे चागमान्तैः कस्ते तत्त्वं प्रभवति परिच्छेत्तुमाश्चर्यसिन्धो ॥ 54॥ इत्थं स्तुत्वा बहिरुपवनोपान्तमाकन्दशृङ्गे यावद्भानुर्व्रजति चरमं भूधरं तावदास्स्व । द्रक्ष्यस्यन्वक्सफलनयनं ताण्डवानीन्दुमौले\- र्लास्यक्रीडाललितगिरिजापाङ्गसम्भावितानि ॥ 55॥ तस्मिन् काले बलिमहजुषां वारवामालकानां स्थालीचक्रे स्तनतटधृते सानुरागे हृदीव । बिम्बव्याजाद्विशति भवति स्यादमुष्येति शङ्के स्पष्टाङ्कस्य क्षणमुदयगस्येन्दुबिम्बस्य लक्ष्मीः ॥ 56॥ विष्वक्कीर्णैरिव पशुपतेः कन्धराकान्तिपुञ्जइ\- र्वीतालोके जगति तिमिरैर्व्योमनीलाब्जभृङ्गैः । विश्रान्तः सन् क्वचन विपुले वृक्षशाखाकुटुम्बे तां तत्रैव क्षपय रजनीं श्रान्तविस्रस्तपक्षः ॥ 57॥ वेलावाताश्चरमजलधेर्वीचिमान्दोलयन्तः स्तोकोन्निद्रैः कुमुदमुकुलैः पीतमुक्ताः सरस्सु । स्वेदाङ्कूरान् सुरतजनितान् सुभ्रुवां चोरयन्तः सेविष्यन्ते निशि परभृत त्वां सुखेन प्रसुप्तम् ॥ 58॥ प्राप्तोन्मेषे प्रथमशिखरिप्रस्थदावाग्निकल्पे बालाशोकस्तबकरुचिरे भानवीये मयूखे । प्रस्थातुं त्वं पुनरपि सखे प्रक्रमेथाः प्रभाते स्वात्मक्लेशः सुहृदुपकृतौ त्वादृशानां सुखाय ॥ 59॥ पद्मोपान्तादुषसि रमणे प्राप्नुवत्येव पार्श्वं मध्ये मारज्वरपरवशां वीक्षमाणो रथाङ्गीम् । दूरं प्राप्ते मयि विधिवशाद्दूयमानां सखीं ते स्मारं स्मारं द्विगुणगमनोत्साह एव ध्रुवं स्याः ॥ 60॥ दृष्ट्वा देवं परिसरजुषं शम्बरे बालकृष्णं लोपामुद्रासखतिलकितं दिङ्मुखं भूषयिष्यन् । कोलानेलावनसुरभिलान् याहि यत्र प्रथन्ते वेलातीतप्रथितवचसः शङ्कराद्याः कवीन्द्राः ॥ 61॥ उन्मज्जद्भिः पुनरिव जवात् पक्षवद्भिर्गिरीन्द्रै\- र्वृन्दैर्नावां भुजपटलिकोड्डामरैर्गाह्यमानम् । लक्ष्मीजानेः शयनसदनं पुष्पवाटं पुरारेः पाकस्थानं निखिलमरुतां पश्य वारान्निधानम् ॥ 62॥ मुक्ताजालैर्धवलपुलिनं वीचिमालाविकीर्णैः कूलाध्वानं कुसुमिततरुस्निग्धमालम्बमानः । देशाद्देशं व्रजसि कुतुकोत्तानमुग्धाननानां वामाक्षीणां नयनचुलकैः सादरं पीयमानः ॥ 63॥ कुर्यात् प्रीतिं तव नयनयोः कुक्कुटक्रोडनाम प्रासादाग्रोल्लिखितगगनं पत्तनं तत् प्रतीतम् । यद्दोर्वीर्यद्रढिमकरदीभूतराजन्यवीराः शूराग्रण्यः शिखरिजलधिस्वामिनः पालयन्ति ॥ 64॥ गेहे गेहे नवनवसुधाक्षालितं यत्र सौधं सौधे सौधे सुरभिकुसुमैः कल्पितं केलितल्पम् । तल्पे तल्पे रसपरवशं कामिनीकान्तयुग्मं युग्मे युग्मे स खलु विहरन् विश्ववीरो मनोभूः ॥ 65॥ व्यर्थं कर्णे नवकुवलयं विद्यमाने कटाक्षे भारो हारः स्तनकलशयोर्भासुरे मन्दहासे । यत्र स्निग्धेष्वपि कचभरेष्वेणशाबेक्षणानां माद्यद्भृङ्गे सति परिमले मङ्गलाय प्रसूनम् ॥ 66॥ यत्र ज्ञात्वा कृतनिलयनामिन्दिरामात्मकन्यां मन्ये स्नेहाकुलितहृदयो वाहिनीनां विवोढा । तत्तद्द्वीपान्तरशतसमानीतरत्नौघपूर्णं नौकाजालं मुहुरुपहरन् वीचिभिः श्लिष्यतीव ॥ 67॥ तत्सौधाग्रेष्वरुणदृषदां सान्द्रसिन्दूरकल्पं तेजःपुञ्जं किसलयधिया चर्वितुं मारभेथाः । दृष्ट्वा वातायनविनिहितैर्लोचनाब्जैस्तरुण्यो वल्गद्वक्षोरुहमुपचितैर्हस्ततालैर्हसेयुः ॥ 68॥ कृष्ट्वा दृष्टिं कथमपि ततः कौतुकानां निदाना\- दुड्डीयेथाः पथि विटपिनां पुष्पमाध्वीं लिहानः । हारं हारं मदनपृतनाकाहलैः कण्ठनादै\- रुत्कण्ठानां जनपदमृगीलोचनानां मनांसि ॥ 69॥ ब्रह्माभ्यासप्रशमितकलीन् प्राप्य दीप्रान् प्रकाशान् श्वेतारण्यं व्रज बहुमतं धाम मृत्युञ्जयस्य । दृष्ट्वा दूरे सकृदपि जना यन्न पश्यन्त्यवश्यं मृत्योर्वक्त्रं निटिलघटितभ्रूकुटीकं कदाचित् ॥ 70॥ सेव्यं शम्भोररुणमुरसस्ताडनाद्दण्डपाणेः पादाम्भोजं शिखरितनयापाणिसंवाहयोग्यम् । येनाक्रान्ते सति गिरिपतौ लोष्टमानास्यचक्र\- श्चक्रन्दाधःकृतभुजवनो रक्षसां चक्रवर्ती ॥ 71॥ पार्श्वे यस्य प्रवहति निला नाम कल्लोलिनी सा सन्ध्यानृत्तभ्रमिषु पतिता मस्तकाज्जाह्नवीव । नावाक्षेत्रप्रणयि रमयाक्रान्तदोर्मध्यमास्ते कूले यस्याः कुवलयदलश्यामलं धाम किञ्चित् ॥ 72॥ साकं कान्तैर्मिलति ललितं केरलीनां कदम्बे मत्प्रेयस्याः प्रियसख महामाघसेवागतायाः । पायं पायं मुखपरिमलं मोहनं यत्र मत्ताः प्रायोऽद्यापि भ्रमरकलभा नैव जिघ्रन्ति पद्मान् ॥ 73॥ शैवालौघच्छुरितकमला सैकतस्रंसिहंसा नीता कार्श्यं तपनकिरणैर्वासरेष्वेषु सिन्धुः । आकीर्णास्यामलकनिकरैः श्रोणिविभ्रंशिकाञ्चीं मन्ये दीनां विरहदशया प्रेयसीं मेऽनुयायात् ॥ 74॥ शास्ता तस्या यदि तटपथैः शम्बरक्रोडवासी तिष्ठन्नश्वे जविनि मृगयाकौतुकी सञ्चरेत । लुम्पेस्तस्य श्रमजलकणान् कोमलैः पक्षवातै\- र्भूयात् प्रीत्यै लघु च समये सेवनं हि प्रभूणाम् ॥ 75॥ सर्वोत्कृष्टा जगति विदिताः केरलेषु द्विजेन्द्रा वल्लीकौण्योस्तदपि महिमा कापि मध्यश्रितानाम् । तत्राप्यस्याः सलिलपवना यत्र यत्र प्रथन्ते तेषां तेषामतिशयजुषः शीलविद्यानुभावाः ॥ 76॥ ईष्टे तेषां स्तुतिषु न गुरुः का कथाल्पीयसां नो भ्रातर्भूयः शृणु परिमितं प्रस्तुताद्यावशेषम् । तामुत्तीर्णः सरितममृतस्यन्दिमाकन्दवृन्दान् देशान् पूतान् पत गुणगणैर्नेत्रनारायणीयैः ॥ 77॥ यः प्राक्पाणिग्रहणसमये शम्भुना सानुकम्पं हस्ते कृत्वा कथमपि शनैरश्मपृष्ठे न्यधायि । द्रष्टव्योऽसौ किसलयमृदुर्मुक्तिपुर्यालयायाः कात्यायन्या महिषमथनोड्डामरः पादपद्मः ॥ 78॥ किञ्चित्पूर्वं रणखलभुवि श्रीमदध्यक्षयेथा\- स्तन्मीमांसाद्वयकुलगुरोः सद्म पुण्यं महर्षेः । विद्वद्वृन्दे विवदितुमनस्यागते यत्र शश्व\- द्व्याख्याशालावलभिनिलयस्तिष्ठते कीरसङ्घः ॥ 79॥ शास्त्रव्याख्या हरिहरकथा सत्क्रियाभ्यागताना\- मालापो वा यदि सह बुधैराक्षिपेदस्य चेतः । तद्विस्रब्धद्विजपरिवृते निष्कुटाद्रौ निषण्णः कोकूयेथाः स खलु मधुरां सूक्तिमाकर्ण्य तुष्येत् ॥ 80॥ श्लाघ्यच्छन्दस्थितिमयि मया शोभनेऽर्थे नियुक्तं श्राव्यं शब्दैः सरससुमनोभाजमभ्रान्तवृत्तिम् । दूरप्राप्त्या प्रशिथिलमिव त्वां सखे काव्यकल्पं धीमान् पश्येत् स यदि ननु ते शुद्ध एव प्रचारः ॥ 81॥ पार्श्वादस्य प्रचलितवतः पावनानाहरन्तः कुन्दस्वच्छान् वृषपतिमुखासक्तरोमन्थफेनान् । छिन्द्युस्तापं तव वृषपुरीसङ्गिनः शङ्कराङ्क\- क्रीडद्गौरीकचतरलनोद्गन्धयो गन्धवाहाः ॥ 82॥ पूर्वो भागः स्तनभरनतः प्रेक्ष्यते चेच्चलाक्षः पश्चाद्भागो ललितचिकुरो दृश्यते नो नितम्बी । इत्थं गौर्या युगपदुभयं द्रष्टुकामोऽष्टमूर्ति\- र्मूर्तिद्वन्द्वं वहति भगवान् यः स मुक्त्यै निषेव्यः ॥ 83॥ भूषाभोगिश्वसितपवनैः भालनेत्रे प्रदीप्ते स्विन्नस्येन्दोरमृतपृषतैरूर्जितं निर्गलद्भिः । मौलौ यस्य द्रुहिणशिरसां मण्डलं मण्डपान्तः\- क्ष्मादेवानां श्रुतिपदजुषां संशयानुच्छिनत्ति ॥ 84॥ द्वारोपान्तस्थितिकृदणिमापाङ्गदत्तेहितार्थै\- राशापालैर्निबिडितबहिःप्राङ्गणं सेवमानैः । तस्यादूरे कनकभवनं पक्षपातात् प्रविष्टः सम्पन्मूर्तिं प्रणम गिरिजां सा हि विश्वस्य माता ॥ 85॥ संसर्पद्भिस्तनुरुचिभरैः सङ्गमग्रामशौरे\- स्तापिञ्छाभैः स्तबकिततलं गाहमानो विहायः । तुल्यच्छायस्मृतनवतमालावलीवाससौख्यो मन्ये लोकैः क्षणमिव पृथङ्नो विभाविष्यसे त्वम् ॥ 86॥ कालीवासं भज पथि महत् काननं यत्र शश्वत् सेवायाते त्रिदशनिकरे श्राद्धदेवौपवाह्यम् । भूतैर्भेद्यो बलिमहिष इत्युद्भटैः कृष्टशृङ्गे रज्जुग्राहं रुदति विजया रूढहासं रुणद्धि ॥ 87॥ रम्यां हर्म्यध्वजपटमरुद्वीजितब्रध्नयुग्या\- मग्रे पश्याञ्जनखलपुरीमाश्रितां शङ्करेण । यत्राश्लिष्टो वरयुवतिभिश्चुम्बति स्विन्नगण्डं चूर्णीवातः प्रिय इव रतिश्रान्तमास्यारविन्दम् ॥ 88॥ सा च प्रेक्ष्या सरिदनुपदं यत्र कल्माषितायां मज्जन्माहोदयपुरवधूकण्ठकस्तूरिकाभिः । रक्ताः पद्माः कुवलयवनीसाम्यमापद्यमाना विज्ञायन्ते स्फुटमहिमधामोदये जृम्भमाणे ॥ 89॥ चारुस्वच्छा शफरनयना चक्रवाकस्तनश्रीः कल्लोलभ्रूः कमलवदना कम्रशौवालकेशा । संसेव्या स्यात् सरसमधुरा सानुकूलावतीर्णइ\- र्दुर्गाहान्यैरिति हि सरणिः कापि गाम्भीर्यभाजाम् ॥ 90॥ त्वय्याकाशे सुभग तटिनीं लम्बमाने सलीलं बिम्बं दृष्ट्वा पयसि मणिभङ्गामले कम्पमानम् । वीचीवेगप्रचलदसिताम्भोजिनीगुच्छबुद्ध्या कूजं कूजं मधुरमलयः कोकिल व्यालपेरन् ॥ 91॥ तीरं तस्याः प्रति गतवतो दक्षिणं तत्क्षणं ते देशः सर्वातिशयिविभवो दृक्पथेतः प्रथेत । तां जानीया दिशि दिशि जयन्ताख्यया ख्यायमानां प्रत्यादिष्टत्रिदिवनगरप्राभवां प्राप्यभूमिम् ॥ 92॥ बालोद्यानैः समदमहिलाभुक्तवल्लीनिकुञ्जैः केलीहंसक्षुभितनगरभ्रान्तभृङ्गैः सरोभिः । रत्नश्रेणीघटितशिखरैगोपुरैः सा पुरी ते प्रायः प्रज्ञाभरण सुगमा स्यादनावेदितापि ॥ 93॥ \medskip\hrule\medskip उत्तरभागः लक्ष्मीजन्मस्थितिमनुपमैः पूरितां रत्नजालै\- र्भूभृद्गर्भां प्रकटितकलेशोदयश्लाघ्यवृद्धिम् । पाथोराशेस्तनुमिव परां मन्यमानो विशालां यामध्यास्ते स खलु निगमाम्भोजभृङ्गो रथाङ्गी ॥ 1॥ वक्त्रौपम्यं वहति विमलं पश्य पार्श्वे सुधांशोः पश्चाद्भागं सुमुखि रमणैरित्थमावेद्यमानाः । हर्म्ये यस्यां हरिणनयनाः कुर्वतेऽस्मिन् कलङ्कं दृष्ट्वा सेर्ष्या इव कुवलयाध्येयशोभैरपाङ्गैः ॥ 2॥ वीथ्यां वीथ्यां वलरिपुशिलाभङ्गबद्धस्थलायां सम्मूर्छद्भिः किरणपटलैस्त्वद्गरुज्जालनीलैः । यत्रारब्धे दिनकरकरैरप्यहार्येऽन्धकारे लोलाक्षीणां भवति दिवसे निर्विशङ्कोऽभिसारः ॥ 3॥ यस्यां रात्रौ युवतिवदनाम्भोजसौन्दर्यचौर्यात् सत्यं सौधध्वजपटशिखाघृष्टबिम्बे हिमांशौ । दृष्ट्वा कृष्णं किणमणिकणं हन्त गाढं प्ररूढं मूढो लोको वदति शशको रोहितोऽन्यत्तथेति ॥ 4॥ वीचीक्षिप्ता इव सुरधुनीबालशैवालमाला यत्रोदीर्णा मरतकरुचश्चन्द्रशालातलेभ्यः । घासभ्रान्त्या गगनपदवीदीर्घपान्थायमाना\- श्चञ्चत्प्रोथं तरणितुरगाश्चर्वितुं प्रारभन्ते ॥ 5॥ यत्रोद्याने मलिनितदिशाकुञ्जपुञ्जे तरूणां शृङ्गे लग्ना भ्रमरपटलीनिर्विशेषाः पयोदाः । वापीष्वम्बून्यधिकसुरभीण्युत्सृजन्ति स्वकाले सोपानाग्रस्फटिककिरणोज्जृम्भणाम्रेडितानि ॥ 6॥ अन्यामग्रे मम मणिगृहे भुक्तवानित्यवादी\- र्मुग्धे कान्तो धृतनखपदा भित्तिलीना किमेषा । इत्थं यस्यां स्मितलवजुषो ह्रेपयन्ते नवोढां सख्यस्तस्यास्तनुमनुपमां बिम्बितां दर्शयन्त्यः ॥ 7॥ चिल्लीवल्या धनुषि घटिते क्षिप्त एवेक्षुकाण्डो नेत्रोपान्ते वहति शरतां न्यस्तमेवारविन्दम् । रोमावल्यामपि गुणदशां यत्र बिम्बाधराणां बिभ्राणायां मदनविभुना भ्रंशितैवालिमाला ॥ 8॥ शृङ्गाराब्धिप्लव इव गलद्वेणि कम्प्रस्तनं तत् भ्रश्यन्नीवि स्थितमिति विटा वीक्ष्य संश्लिष्य यत्र । मुग्धाक्षीणां मुकुलितदृशां मोहनाडम्बरान्ते भूयः श्रान्तं पुनरपि रतोद्योगमुद्वेलयन्ति ॥ 9॥ यस्यां मेघा हरिमणिशिलाहर्म्यपर्यन्तभाजो न ज्ञायेरन् श्रवणसुभगं गर्जितं चेन्न दद्युः । विद्युद्वल्ली पुनरपि नवारब्धसंभोगलीला\- वेल्लत्कान्ताविपुलजघनस्रस्तकाञ्चीसमैव ॥ 10॥ तस्यां लक्ष्मीरमणनिलयं दक्षिणेनेक्षणीयं मत्कान्तायाः सदनमभितो वेष्टितं रत्नसालैः । मध्ये सौधं कनकघटितं बिभ्रदूढच्छदौघे यस्मिन्नम्भोरुह इव कनत्कर्णिके खेलति श्रीः ॥ 11॥ माहाभाग्यं रतिपतिभुजाडम्बरः पौनरुक्त्यात् कल्याणौघः स्फुरति रसिकानन्तताप्यत्र हीति । एषामाद्यक्षरगणमुपादाय बद्धेन नाम्ना मान्यं मारक्करनिलयनं यत्कवीन्द्रा गृणन्ति ॥ 12॥ लीलावापी लसति ललिता तत्र सोपानमार्गे माणिक्यांशुस्फुरणसततस्मेरनालीकषण्डा । यत्रायान्त्याः पयसि विमले स्नातुमस्मत्प्रियाया मन्ये यानाभ्यसनविधये मल्लिकाक्षा वसन्ति ॥ 13॥ तस्यास्तीरे पुनरुपवनं तत्र चूतोऽस्ति पोत\- स्त्वज्जतीयैः पिक परिवृतः पल्लवास्वादलुब्धैः । पार्श्वे चास्य स्तबकनमिता माधवीमुग्धवल्ली प्रेयस्या मे परिणयमहं प्रापितौ सादरं यौ ॥ 14॥ तस्यादूरे मरतकतले हेमबद्धालवालः सिक्तो मूले हिमजलभरैश्चम्पकः कश्चिदास्ते । लब्ध्वा सख्यास्तव स सुकृती स्मेरवक्त्राब्जरागं सूते तस्यास्तनुलतिकया तुल्यवर्णं प्रसूनम् ॥ 15॥ क्रीडानृत्ते भवनशिखिनां दूरमुक्ताहिसङ्गा सान्द्रच्छायाहृतरविकरा तत्र पाटीरवाटी । मध्ये तस्यां स खलु लतिकामण्डपो रत्नभूमिः शश्वद्यस्मिन् किमपि वलति स्मावयोः प्रेमवल्ली ॥ 16॥ स्निग्धस्कन्धस्रुतमधुरसः किञ्च तस्योपकण्ठे कूजद्भृङ्गः कुरवकतरुर्यः कुरङ्गेक्षणायाः । काले काले करिकरशिरोविभ्रमाभ्यां भुजाभ्या\- माश्लिष्टाङ्गो वहति मुकुलच्छद्मना रोमभेदान् ॥ 17॥ स्थानेष्वेषु क्वचन कथितेषूत्सुका पुष्पशय्या\- मध्यासीना परिजनकृतां सा न चेदीक्षिता स्यात् । प्रासादोऽस्याः परमभिमतः कोऽपि माहेन्द्रनील\- स्तस्मिन् दृश्या तटिदिव घने चारुरूपा प्रिया मे ॥ 18॥ सा नेत्राणाममृतगुलिका सृष्टिसारो विधातुः सौन्दर्येन्दोः प्रथमकलिका दीपिका भूतधात्र्याः । कन्दर्पस्य त्रिभुवनविभोः काञ्चनी केतुयष्टिः शृङ्गाराब्धेः शशधरकला जीवितं मे द्वितीयम् ॥ 19॥ पश्यन्नेनां बहलसुषमामण्डलान्तर्निमग्नां मध्येऽन्यासामपि चलदृशां ज्ञास्यसे नो कथं त्वम् । ज्तोत्स्नाजालस्नपितभुवना तारकाणां समीपे चान्द्री मूर्तिः कथय जगतो ज्ञाप्यते केन रात्रौ ॥ 20॥ सान्द्रामोदस्तिमिरनिकरश्चन्द्रमा निष्कलङ्कः शैलौ हैमौ भ्रमरपटलीकीलितो व्योमभागः । कम्रं चक्रं मृदुकरिकरद्वन्द्वमब्जे सलीले सर्वं चैतन्मदनघटितं सौम्य सम्भूय साभूत् ॥ 21॥ नीचीकुर्वन्त्यलसवलिता नेत्रपाताः कुरङ्गान् वीचीगर्वं हरति निखिलं विभ्रमान्दोलिता भ्रूः । पाणी कल्पद्रुमकिसलयप्राभवं न क्षमेते वाणी तस्या वहति भवतां पञ्चमैर्बालमैत्रीम् ॥ 22॥ सा कान्तिश्चेद्द्रवति कनकं तन्मुखं चेत् क इन्दुः सा चेद् बिम्बाधरमधुरता तिक्ततामेति माध्वी । सा वा तस्या यदि तनुलता मालती लोहतुल्या तौ चेदूरू कनककदलीस्तम्भयोः क्वापि डम्भः ॥ 23॥ उक्तेष्वेव प्रसजति पुनर्नव्यलावण्यसारे\- ष्वङ्गेष्वस्या मम कथयतो हन्त वाचां प्रवृत्तिः । तादृग्भूते मनसि विवशे किन्नु कुर्वीत सेयं यद्यच्चेतो विमृशति गिरां तत्तदेवाभिधेयम् ॥ 24॥ अद्य प्रायः प्रणयिनि मयि प्रोषिते भाग्यदोषात् कल्पप्रायैरहह दिवसैरेभिरुत्कण्ठमाना । सञ्जायेत प्रबलविरहोद्वेजिता पेशलाङ्गी मूर्छद्घर्मज्वरपरवशा नीलकण्ठीव खिन्ना ॥ 25॥ यत्रापाङ्गद्युतिकवचिते किञ्चिदुत्सार्य केशान् दत्तः प्रेम्णा दिनमनु मया दीर्घिकारक्तपद्मः । तस्मिन्नस्या भवति नियतं हन्त चिन्ताकुलाया गण्डन्यस्तः करकिसलयः कर्णजाहेऽवतंसः ॥ 26॥ पक्ष्मस्पन्दः समजनि सखे पश्यतोर्मां ययोः प्राङ्\- निष्पत्राकृन्मयि तु विधिना तादृशे दूरनीते । अन्तर्बाष्पच्छुरणनिभृते साम्प्रतं ते मृगाक्ष्या नेत्रे धत्तस्तुहिनकणिकादन्तुराम्भोजदैन्यम् ॥ 27॥ सान्द्रामोदं सपटु सदयं सस्मरं सानुतर्षं सम्भोगान्ते मुहुरपि मया सादरं चुम्बितो यः । नर्मालापस्मितलवसुधासेचनैर्मुच्यमान\- स्ताम्यत्युष्णश्वसितपवनैः सोऽति बिम्बाधरोऽस्याः ॥ 28॥ क्रीडाशैलौ मदननृपतेः कान्तिपूरस्य कोकौ स्यातां तस्या ध्रुवमुरसिजौ किञ्चिदापाण्डुमूलौ । मद्विश्लेषः शरदुडुनिभां त्याजयन् हारमालां मन्ये भीतो वितरति तयोरश्रुधाराभिरन्याम् ॥ 29॥ भूषास्वास्थां यदपि जहती तां वहत्येव काञ्चीं ग्राहं ग्राहं पृथु पृथु मया मौक्तिकं गुम्भिता या । श्रोणीबिम्बे सुमहति तया भूषिते कोमलाङ्ग्याः सालावीतां स किल मदनो मन्यते राजधानीम् ॥ 30॥ मच्चिताख्यद्विपनियमनालानयोर्द्वन्द्वमूर्वोः श्रोणीभारादलसमधुना जायते खिन्नखिन्नम् । आरब्धानां हर हर मया यत्र संवाहनानां नित्यं जाता निरवधिरसाः केऽपि केऽप्यन्तरायाः ॥ 31॥ आद्वारान्तं मदभिगमनाशङ्कया चञ्चलाक्ष्या यातायातैः किसलयनिभौ क्लिश्यतः पादपद्मौ । मिथ्यागोत्रस्खलनमसकृत् प्रस्तुतं हन्त याभ्यां लब्धुं पादप्रणतिषु मया हन्त सन्ताडनानि ॥ 32॥ यद्यप्यस्याः क्रशयति वपुर्वल्लरीं दीप्यमानो विश्लेषाग्निर्द्विगुणयति तां किन्तु लावण्यलक्ष्मीम् । तप्तां तप्तां नयति नितरां तानवं जातवेदा हैमीं लेखामपि तु जनयत्येव वर्णप्रकर्षम् ॥ 33॥ पृथ्वीरेणूनलकनिकरे नेत्रयोर्बाष्पपूरं हस्ते गण्डं सितबिसलताहारजालं स्तनाग्रे । श्रोण्यां क्षौमं मलिनमसृणं सा वहत्येव हन्ते\- त्यास्तामेतद्बहुविलपितैर्मास्तु कालातिपातः ॥ 34॥ स्थित्वा चूते प्रथमकथिते मुग्धकान्ताधराभं दष्ट्वा स्वैरं किसलयमथ प्रेक्षणीया त्वया सा । पृच्छन्ती वा मलयवपनं प्रश्रयान्मत्प्रवृत्तिं मद्वृत्तान्तं कथय कठिनस्येति वा प्रार्थयन्ती ॥ 35॥ छिन्ते तापं हिमजलमयी चान्दनी किन्नु चर्चा मन्दस्पन्दाः किमु सुखकरा मारुताश्चामराणाम् । पृच्छन्तीनामिति सवयसां सातिरेकेऽपि तापे स्मित्वा रम्यं सकलमिति वा चित्तमाश्वासयन्ती ॥ 36॥ प्रस्पन्दन्ते मलयपवना रुन्धि जालं कवाटैः शम्भोर्नाम्ना शरगणमुचं भीषयेः पञ्चबाणम् । जीवञ्जीवं विसृज चरितुं चन्द्रिके चन्द्रिकाया\- मित्थं चेटीं सजलनयनामादिशन्ती मुहुर्वा ॥ 37॥ प्राप्तालम्बा परिजनकरैः प्राप्य वा चित्रशालां मुग्धा स्वस्याश्चरणपतितं वेति तं मां निरीक्ष्य । एह्युत्तिष्ठ प्रिय न कुपितास्मीति बाष्पाकुलाक्षी गाढाश्लेषप्रचलितकरा रुध्यमाना सखीभिः ॥ 38॥ कोपं चण्डि त्यज परिजने दैवमत्रापराद्धं येनाकाण्डे समघटि महानावयोर्विप्रयोगः । इत्थं बद्धाञ्जलि कृतरुषं भावितामग्रतस्तां साहंभूता प्रियचटुशतैरुद्यता वानुनेतुम् ॥ 39॥ गण्डालम्बैर्लुलितमलकैर्धूसरैर्वक्त्रबिम्बं दृष्ट्वा शुद्धस्फटिकघटिते बिम्बितं भित्तिभागे । अन्तर्गेहं जलदशकलैरावृतो रोहिताङ्कः केनानीतः पुर इति भिया व्याहरन्ती सखीर्वा ॥ 40॥ निद्रां प्राप्ता कथमपि चिरात्तत्र चालोकिनी मां शून्याश्लेषं विरचितवती हन्त घातात् कुचाद्र्योः । निर्भिन्दाना निजकरधृतं कङ्कणं स्रस्तशेषं पश्यन्तीनां नयनकमले बध्नती वा सखीनाम् ॥ 41॥ वक्ति ध्वाङ्क्षः सुहृदुपगमं दक्षिणे क्षीरवृक्षे वामं नेत्रं स्फुरति सुचिरादुच्छ्वसित्यद्य चेतः । किञ्च स्वानः श्रवणमधुरो जायते कोकिलानां प्राणेष्वाशामिति कथमपि भ्रातराबध्नती वा ॥ 42॥ मुक्त्वा जीवाम्यसुसममिति व्रीलिता विस्मिता वा तत्सङ्गाशा पुनरिह परं हेतुरित्यासिता वा । शोचन्ती मां दयितमथवा विप्रयोगासहिष्णुं स्त्रीणां चेष्टास्विति हि विरहोत्थासु दिङ्मात्रमेतत् ॥ 43॥ गाढाश्लेषव्यतिकररसग्रन्थनादूयमानः सम्भोगान्ते स्वपनविधये यः पुरा धूयते स्म । कण्ठोत्सङ्गान्मम स विधिना वैरिणा दूरकृष्टो वामो बाहुस्त्वयि सविधगे यास्यति स्पन्दमस्याः ॥ 44॥ वक्तुर्वक्त्रं तमसि भवतो नैव दृश्येत रात्रा\- वामध्याह्नं भवति नियमव्याकुला वासरे सा । सह्यस्पर्शे सति रविकरे तामसह्यस्मरार्तिं मत्सन्देशं मणिवलभिकामाश्रितः श्रावयेथाः ॥ 45॥ त्यक्त्वा चूतानपि कुसुमितानागतो मत्समीपं किन्न्वेष स्यात् कमपि कुशलोदन्तमाख्यातुकामः । इत्यालीभिर्भृतजलकणं पाणिनामृष्टनेत्रं दृष्टः स्पष्टाक्षरमिति शनैः शंसितुं प्रक्रमेथाः ॥ 46॥ अम्लाना ते जयति कमनीयाङ्गि मङ्गल्यभूषा पत्युः पार्श्वात् सुहृदहमुपेतोऽस्मि सन्देशहारः । जातं विद्धि श्रुतिसुखगिरां कोकिलानां कुले मां ये पञ्चेषोः किमपि पथिकाकर्षणं षष्ठमस्त्रम् ॥ 47॥ चोलेष्वास्ते सुमुखि कुशली त्वत्प्रियः पृच्छति त्वां कच्चित् क्षेमं भजति भवतीत्यात्तवाचं भवन्तम् । भूयोभूयः कथय कथयेत्यालपन्त्यश्रुमिश्रैः प्रीतिस्मेरैर्मदिरनयना मानयिष्यत्यपाङ्गैः ॥ 48॥ एवं ब्रूयाः पुनरजनि यः प्रेमकोपे मिथो वां जाते मौने चपलचपलस्तत्क्षणं पूर्वमुक्त्याम् । तादृक्प्रेम्णश्चिरविरहिणः प्राणनाथस्य वाणी सेयं मत्तः श्रवणसरसा श्रूयतां श्राव्यबन्धा ॥ 49॥ कल्याणाङ्गि प्रियसहचरीं त्वामनासादयद्भि\- र्बाह्यैरक्षैः सह परमहं यामि कामप्यवस्थाम् । धन्यं चेतः पुनरिदमहोरात्रमन्यानपेक्षं त्वय्यामग्नं बत ननु पृथग्भाग्यमप्येकजानाम् ॥ 50॥ माद्यद्भृङ्गैः कुमुदपवनैस्तर्ज्यमानस्य घोरै\- रातङ्काख्ये सरसि लुठतो हा निशीथे निशीथे । निद्रामूके जगति रुदति श्वासचिन्ताजुषो मे सङ्क्रन्दन्तश्चटुलनयने चक्रवाकाः सहायाः ॥ 51॥ मोहाद्वैतं विहरति धृतिर्लीयते जाड्यमीने भात्युन्मादो भ्रमति मतिरित्यादि सोऽहं न वेद्मि । बाणं मुञ्चन् परिसरचरो न स्वपन् नापि खादन् कृत्स्नं जानात्यलसगमने केवलं पञ्चबाणः ॥ 52॥ काले चास्मिन् कनदलिभृतः कम्पिताग्रप्रवालाः कम्रा वल्ल्यः किमपि मरुता चुम्बिता दक्षिणेन । किञ्चिद्दष्टाधरकिसलयां प्राङ्मया भोगकाले सीत्कुर्वाणां धुतकरतलां त्वां प्रिये स्मारयन्ति ॥ 53॥ अंसालम्बिश्लथकचभरं हस्तरुद्धाम्बरान्तं प्राक्क्रीडान्ते तव मणिगवाक्षोपकण्ठेषु चारम् । स्मारं स्मारं कथमपि मया मुह्यता सह्यतेऽसौ मन्दो वायुः सुतनु बकुलोद्भेदसौरभ्यबन्धुः ॥ 54॥ तीर्त्वा रात्रिं विरहमहतीं तीव्रतापां कथञ्चि\- द्दृष्ट्वा भानोः किरणमरुणं जम्भशत्रोर्दिगन्ते । प्रत्युद्यान्तीं त्वरितमबलां श्लिष्यते भाग्यसीम्ने सारङ्गाक्षि स्पृहयति मनो हन्त चक्राख्ययूने ॥ 55॥ उत्कण्ठोऽस्मि त्वदुदितधिया मुग्धहंसीनिनादे त्वद्भूषायां हरिति सततं लोचने पातयामि । त्वत्संस्पृष्टे मम च वपुषि प्रेम बध्नामि कान्ते सत्यं प्राणानपि परमहं त्वत्प्रियान् धारयामि ॥ 56॥ त्वं चाहं च क्षितिमुपगतावित्यविश्लेषचिन्ता निन्दावन्तौ स्मर इति मिथो वाक्यसम्भेदसौख्यम् । स्पृश्येते नौ निशि शशिकरैरङ्गके यौगपद्यात् तेनाप्यस्ति द्विरदगमने सत्यमाश्लेषबुद्धिः ॥ 57॥ हाहन्तास्मिन्नसुलभमिथोदर्शने विप्रयोगे सैवालम्बो मम भगवती भावनाकल्पवल्ली । त्वामासीनामसकृदनया गाढमालिङ्ग्य रागा\- दङ्कारूढामलघुजघने नोचितं वक्तुमन्यत् ॥ 58॥ जातं चेतो मदनसुभटस्याद्य योग्यं शरव्यं नैकच्छिद्रं नियतममुतः सुभ्रु विभ्रंशि धैर्यम् । कालात् क्षीणे पुनरवयवे वर्धते केवलं नो तापस्तीव्रस्मरहुतभुजा तस्य वर्णोद्गमोऽपि ॥ 59॥ एवंप्राया न हि न विरहे जीवितुं सन्त्युपायाः सत्यं तैस्तैः कृतधृतिरहं प्राणिमि प्राणनाथे । निश्चित्यैवं निरुपमगुणे साहसेभ्यो निवृत्ता त्वं च स्नानादिषु सवयसां प्रार्थनां मा निषेधीः ॥ 60॥ तीर्णप्रायो विरहजलधिः शैलकन्याप्रसादा\- च्छेषं मासद्वितयमबले सह्यतां मा विषीद । धूपोद्गारैः सुरभिषु ततो भीरु सौधान्तरेषु क्रीडिष्यावो नवजलधरध्वानमन्द्राण्यहानि ॥ 61॥ कच्चिच्चित्ते स्फुरति चपलापाङ्गि चूर्ण्यां कदाचित् स्रस्तोत्तंसं धवलनयनं धौतबिम्बाधरोष्ठम् । स्नानान्ते ते मुखमुपसखि प्रेक्षमाणे मयि द्रा\- ग्वक्षोदघ्ने पयसि पुनरप्यावयोर्मज्जनं तत् ॥ 62॥ आश्लिष्यन्तं विटपभुजया तत्र वल्लीरनेकाः क्रीडारामे कमपि तरुणं वीक्ष्य माकन्दवृक्षम् । साचीकृत्य स्फुरदधरया चण्डि वक्त्रं भवत्या सुभ्रूभङ्गः सजलकणिकः प्रेषितो मय्यपाङ्गः ॥ 63॥ प्रत्याख्यातः प्रणयिनि रुषा बिम्बितोऽहं स्तने ते सैरन्ध्र्यज्ञा स्थगयितुमभूच्चन्दनेन प्रवृत्ता । मा पाटीरं पुलकिनि पुनश्चात्र लिम्पेति शंस\- त्यालीवृन्दे स्मितजुषि कृता दृक्त्वया व्रीलगर्भा ॥ 64॥ उच्चिन्वत्याः किसलयरुचा पाणिनोद्यानपुष्पं साकं भृङ्गैस्तव मयि मुखाम्भोजसौरभ्यलुब्धे । रेणुत्रस्ता इव सुमनसां दक्षिणाः केलिसख्यः कञ्चित्कालं करकिसलयैरप्यधुर्लोचनानि ॥ 65॥ इत्येतस्मान्मम कुशलितां विद्ध्यभिज्ञानदाना\- द्भूयश्चैकं शृणु सहचरीं धूतनैकानुनीतिम् । केलीहंसे स्मरजुषि हठाच्चुम्बतीषत्स्तनन्तीं त्वं तु स्मृत्वा किमपि बहलव्रीलमालोकथा माम् ॥ 66॥ रागो नाम त्रुटति विरहेणेति लोकप्रवाद\- स्त्वत्सम्बद्धो मम शतगुणः सङ्गमाद्विप्रयोगे । सोऽयं भेदो विषयभिदया सङ्गमे त्वं किलैका विश्लेषे तु त्रिभुवनमिदं जायते त्वन्मयं हि ॥ 67॥ एतत्कृत्यं प्रियसख मम भ्रातुरार्तस्य कृत्वा नासीरः स्या जगति करुणाशालिनां संविभागे । शंसन्ति त्वां ननु परभृतं शैशवे यद्भृतोऽन्यैः पत्रिव्राताभरण भरणेनाद्य स त्वं परेषाम् ॥ 68॥ एवं तस्या विरहविधुरं जीवितं स्थापयित्वा गच्छ स्वेच्छाविहरण यथाप्रार्थितं दिग्विभागम् । मान्यश्रीः स्यान्मदननृपतेः कोकिला तेऽनुकूला भूयान्मैवं सकृदपि तया विप्रयोगप्रसङ्गः ॥ 69॥ ## Contact Venetia Ansell www.rasalabooks.com venetia at rasalabooks.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}