% Text title : dhvanyaloka udyota 4 % File name : dhvanyaloka4.itx % Category : major\_works % Location : doc\_z\_misc\_major\_works % Transliterated by : Rajani rajni\_arjun at yahoo.com % Proofread by : Rajani rajni\_arjun at yahoo.com % Latest update : January 4, 2002 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. dhvanyAlokaH 4 ..}## \itxtitle{.. dhvanyAlokaH 4 ..}##\endtitles ## एवं ध्वनिं सप्रपञ्चं विप्रतिपत्तिनिरासार्थं व्युत्पाद्य तद्व्युत्पादने प्रयोजनान्तरमुच्यते \-\-\- ध्वनेर्यः सगुणीभूतव्यङ्ग्यस्याध्वा प्रदर्शितः . अनेनानन्त्यमायाति कवीनां प्रतिभागुणः .. 1.. य एष ध्वनेर्गुणीभूतव्यङ्ग्यस्य च मार्गः प्रकाशितस्तस्य फला\- न्तरं कविप्रतिभानन्त्यम् . कथमिति चेत् \-\-\- अतो ह्यन्यतमेनापि प्रकारेण विभूषिता . वाणी नवत्वमायाति पूर्वार्थान्वयवत्यपि .. 2.. अतो ध्वनेरुक्तप्रभेदमध्यादन्यतमेनापि प्रकारेण विभूषिता सती वाणी पुरातनकविनिबद्धार्थसंस्पर्शवत्यपि नवत्वमायाति . तथाह्यविव\- क्षितवाच्यस्य ध्वनेः प्रकारद्वयसमाश्रयेण नवत्वं पूर्वार्थानुगमेऽपि यथा \-\-\- स्मितं किञ्चिन्मुग्धं तरलमधुरो दृष्टिविभवः परिस्पन्दो वाचामभिनवविलासोर्मिसरसः . गतानामारम्भः किसलयितलीलापरिमलः स्पृशन्त्यास्तारुण्यं किमिव हि न रम्यं मृगदृशः .. इत्यस्य\, सविभ्रमस्मितोद्भेदा लोलाक्ष्यः प्रस्खलद्गिरः . नितम्बालसगामिन्यः कामिन्यः कस्य न प्रियाः .. इत्येवमादिषु श्लोकेषु सत्स्वपि तिरस्कृतवाच्यध्वनिसमाश्रयेणा\- पूर्वत्वमेव प्रतिभासते. तथा \-\-\- यः प्रथमः प्रथमः स तु तथाहि हतहस्तिबहलपललाशी . श्वापदगणेषु सिंहः सिंहः केनाधरीक्रियते .. इत्यस्य\, स्वतेजःक्रीतमहिमा केनान्येनातिशय्यते . महद्भिरपि मातङ्गैः सिंहः किमभिभूयते .. इत्येवमादिषु श्लोकेषु सत्स्वप्यर्थान्तरसङ्क्रमितवाच्यध्वनिसमाश्र\- येण नवत्वम् . विवक्षितान्यपरवाच्यस्याप्युक्तप्रकारसमाश्रयेण नवत्वं यथा \-\-\- निद्राकैतविनः प्रियस्य वदने विन्यस्य वक्त्रं वधू\- र्बोधत्रासनिरुद्धचुम्बनरसाप्याभोगलोलं स्थिता . वैलक्ष्याद्विमुखीभवेदिति पुनस्तस्याप्यनारम्भिणः साकाङ्क्षप्रतिपत्ति नाम हृदयं यातं तु पारं रतेः .. इत्यादेः श्लोकस्य\, शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनै\- र्निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् . विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता .. इत्यादिषु श्लोकेषु सत्स्वपि नवत्वम् . यथा वा \-\-\- \'तरङ्गभ्रूभङ्गा\' इत्यादिश्लोकस्य \'नानाभङ्गिभ्रमद्भ्रूः\' इत्यादिश्लोकापेक्षयान्यत्वम् .. 2.. युक्त्याऽनयानुसर्तव्यो रसादिर्बहुविस्तरः . मिथोऽप्यनन्ततां प्राप्तः काव्यमार्गो यदाश्रयात् .. 3.. बहुविस्तारोऽयं रसभावतदाभासतत्प्रशमलक्षणो मार्गो यथास्वं विभावानुभावप्रभेदकलनया यथोक्तं प्राक् . स सर्व एवानया युक्त्यानु\- सर्तव्यः . यस्य रसादेराश्रयादयं काव्यमार्गः पुरातनैः कविभिः सहस्र\- संख्यैरसंख्यैर्वा बहुप्रकारं क्षुण्णत्वान्मितोऽप्यनन्ततामेति . रसभावा\- दीनां हि प्रत्येकं विभावानुभावव्यभिचारिसमाश्रयादपरिमितत्वम् . तेषां चैकैकप्रभेदापेक्षयापि तावज्जगद्वृत्तमुपनिबध्यमानं सुकविभिस्त\- दिच्छावशादन्यथा स्थितमप्यन्यथैव विवर्तते . प्रतिपादितं चैतच्चित्र\- विचारावसरे . गाथा चात्र कृतैव महाकविना \-\-\- अतथास्थितानपि तथासंस्थितानिव हृदये या निवेशयति . अर्थविशेषान् सा जयति विकटकविगोचरा वाणी .. तदित्थं रसभावाद्याश्रयेण काव्यार्थानामानन्त्यं सुप्रतिपादितम् . एतदेवोपपादयितुमुच्यते \-\-\- दृष्टपूर्वा अपि ह्यर्थाः काव्ये रसपरिग्रहात् . सर्वे नवा इवाभान्ति मधुमास इव द्रुमाः .. 4.. तथा हि विवक्षितान्यपरवाच्यस्यैव शब्दशक्त्युद्भवानुरणन\- रूपव्यङ्ग्यप्रकारसमाश्रयेण नवत्वम् . यथा \-\-\- \'धरणीधारणायाधुना त्वं शेषः\' इत्यादेः . शेषो हिमगिरिस्त्वं च महान्तो गुरवः स्थिराः . यदलङ्घितमर्यादाश्चलन्तीं बिभ्रते भुवम् .. इत्यादिषु सत्स्वपि . तस्यैवार्थशक्त्युद्भवानुरणनरूपव्यङ्ग्यसमाश्र\- येण नवत्वम् . यथा \-\-\- \'एवंवादिनि देवर्षौ\' इत्यादि श्लोकस्य . कृते वरकथालापे कुमार्यः पुलकोद्गमैः . सूचयन्ति स्पृहामन्तर्लज्जयावनताननाः .. इत्यादिषु सत्सु अर्थशक्त्युद्भवानुरणनरूपव्यङ्ग्यस्य कविप्रौढो\- क्तिनिर्मितशरीरत्वेन नवत्वम् . यथा \-\-\- \'सज्जयति सुरभिमासो\' इत्यादेः . सुरभिसमये प्रवृत्ते सहसा प्रादुर्भवन्ति रमणीयाः . रागवतामुत्कलिकाः सहैव सहकारकलिकाभिः .. इत्यादिषु सत्स्वप्यपूर्वत्वमेव . अर्थशक्त्युद्भवानुरणनरूपव्यङ्ग्यस्य कविनिबद्धवक्तृप्रौढोक्तिमात्र\- निष्पन्नशरीरत्वेन नवत्वम् . यथा \'ऽवाणिज्य हस्तिदन्ताः\' इत्यादिगा\- थार्थस्य . करिणीवैधव्यकरो मम पुत्र एककाण्डविनिपाती . हतस्नुषया तथा कृतो यथा काण्डकरण्डकं वहति .. एवमादिष्वर्थेषु सत्स्वप्यनालीढतैव . यथा व्यङ्ग्यभेदसमाश्रयेण ध्वनेः काव्यार्थानां नवत्वमुत्पद्यते\, तथा व्यञ्जकभेदसमाश्रयेणापि . तत्तु ग्रन्थविस्तरभयान्न लिख्यते\, स्वयमेव सहृदयैरभ्यूह्यम् . अत्र च पुनःपुनरुक्तमपि सारतयेदमुच्यते \-\-\- व्यङ्ग्यव्यञ्जकभावेऽस्मिन्विविधे सम्भवत्यपि . रसादिमय एकस्मिन् कविः स्यादवधानवान् .. 5.. अस्मिन्नर्थानन्त्यहेतौ व्यङ्ग्यव्यञ्जकभावे विचित्रे शब्दानां सम्भव\- त्यपि कविरपूर्वार्थलाभार्थी रसादिमय एकस्मिन् व्यङ्ग्यव्यञ्जकभावे यत्नादवदधीत . रसभावतदाभासरूपे हि व्यङ्ग्ये तद्व्यञ्जकेषु च यथा\- निर्दिष्टेषु वर्णपदवाक्यरचनाप्रबन्धेष्ववहितमनसः कवेः सर्वमपूर्वं काव्यं सम्पद्यते . तथा च रामायणमहाभारतादिषु सङ्ग्रामादयः पुनःपुनर\- भिहिता अपि नवनवाः प्रकाशन्ते . प्रबन्धे चाङ्गी रस एक एवोपनि\- बध्यमानोऽर्थविशेषलाभं छायातिशयं च पुष्णाति . कस्मिन्निवेति चेत् \-\-\- यथा रामायणे यथा वा महाभारते . रामायणे हि करुणो रसः स्वयमादिकविना सूत्रितः \'शोकः श्लोकत्वमागतः\' इत्येवंवादिना . निर्व्यूढश्च स एव सीतात्यन्तवियोगपर्यन्तमेव स्वप्रबन्धमुपरचयता . महाभारतेऽपि शास्त्रकाव्यरूपच्छायान्वयिनि वृष्णिपाण्डवविरसावसा\- नवैमनस्यदायिनीं समाप्तिमुपनिबध्नता महामुनिना वैराग्यजननतात्पर्यं प्राधान्येन स्वप्रबन्धस्य दर्शयता मोक्षलक्षणः पुरुषार्थः शान्तो रसश्च मुख्यतया विवक्षाविषयत्वेन सूचितः . एतच्चांशेन विवृतमेवान्यैर्व्या\- ख्याविधायिभिः . स्वयमेव चैतदुद्गीर्णं तेनोदीर्णमहामोहमग्नमुज्जिहीर्षता लोकमतिविमलज्ञानालोकदायिना लोकनाथेन \-\-\- यथा यथा विपर्येति लोकतन्त्रमसारवत् . तथा तथा विरागोऽत्र जायते नात्र संशयः .. इत्यादि बहुशः कथयता . ततश्च शान्तो रसो रसान्तरैर्मोक्षलक्षणः पुरुषार्थः पुरुषार्थान्तरैस्तदुपसर्जनत्वेनानुगम्यमानोऽङ्गित्वेन विवक्षा\- विषय इति महाभारततात्पर्यं सुव्यक्तमेवावभासते . अङ्गाङ्गिभावश्च यथा रसानां तथा प्रतिपादितमेव . पारमार्थिकान्तस्तत्त्वानपेक्षया शरीरस्येवाङ्गभूतस्य रसस्य पुरुषा\- र्थस्य च स्वप्राधान्येन चारुत्वमप्यविरुद्धम् . ननु महाभारते यावान्वि\- वक्षाविषयः सोऽनुक्रमण्यां सर्व एवानुक्रान्तो न चैतत्तत्र दृश्यते\, प्रत्युत सर्वपुरुषार्थप्रबोधहेतुत्वं सर्वरसगर्भत्वं च महाभारतस्य तस्मिन्नुद्देशे स्वशब्दनिवेदितत्वेन प्रतीयते . अत्रोच्यते \-\-\- सत्यं शान्तस्यैव रसस्या\- ङ्गित्वं महाभारते मोक्षस्य च सर्वपुरुषार्थेभ्यः प्राधान्यमित्येतन्न स्व\- शब्दाभिधेयत्वेनानुक्रमण्या दर्शितम्\, दर्शितं तु व्यङ्ग्यत्वेन \-\-\- \'भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः\' इत्यस्मिन् वाक्ये . अनेन ह्ययमर्थो व्यङ्ग्यत्वेन विवक्षितो यदत्र महाभारते पाण्डवादिचरितं यत्कीर्त्यते तत्सर्वमवसानविरसमविद्याप्र\- पञ्चरूपञ्च\, परमार्थसत्यस्वरूपस्तु भगवान्वासुदेवोऽत्र कीर्त्यते . तस्मात्तस्मिन्नेव परमेश्वरे भगवति भवत भावितचेतसो\, मा भूत विभू\- तिषु निःसारासु रागिणो गुणेषु वा नयविनयपराक्रमादिष्वमीषु केवलेषु केषुचित्सर्वात्मना प्रतिनिविष्टधियः . तथा चाग्रे \-\- पश्यत निःसारतां संसारस्येत्यमुमेवार्थं द्योतयन् स्फुटमेवावभासते व्यञ्जकशक्त्यनुगृहीतश्च शब्दः . एवंविधमेवार्थं गर्भीकृतं सन्दर्शयन्तोऽनन्तरश्लोका लक्ष्यन्ते \-\- \'स हि सत्यम्\' इत्यादयः . अयं च निगूढरमणीयोऽर्थो महाभारतावसाने हरिवंशवर्णनेन समाप्तिं विदधता तेनैव कविवेधसा कृष्णद्वैपायनेन सम्यक्स्फुटीकृतः . अनेन चार्थेन संसारातीते तत्त्वान्तरे भक्त्यतिशयं प्रवर्तयता सकल एव सांसारिको व्यवहारः पूर्वपक्षीकृतो न्यक्षेण प्रकाशते . देवतातीर्थ\- तपःप्रभृतीनां च प्रभावातिशयवर्णनं तस्यैव परब्रह्मणः प्राप्त्युपायत्वेन तद्विभूतित्वेनैव देवताविशेषाणामन्येषां च . पाण्डवादिचरितवर्णन\- स्यापि वैराग्यजननतात्पर्याद्वैराग्यस्य च मोक्षमूलत्वान्मोक्षस्य च भगवत्प्राप्त्युपायत्वेन मुख्यतया गीतादिषु प्रदर्शितत्वात्परब्रह्मप्राप्त्यु\- पायत्वमेव परम्परया . वासुदेवादिसञ्ज्ञाभिधेयत्वेन चापरिमितशक्त्या\- स्पदं परं ब्रह्म गीतादिप्रदेशान्तरेषु तदभिधानत्वेन लब्धप्रसिद्धि माथु\- रप्रादुर्भावानुकृतसकलस्वरूपं विवक्षितं न तु माथुरप्रादुर्भावांश एव\, सनातनशब्दविशेषितत्वात् . रामायणादिषु चानया सञ्ज्ञया भगवन्मू\- र्त्यन्तरे व्यवहारदर्शनात् . निर्णीतश्चायमर्थः शब्दतत्त्वविद्भिरेव . तदेवमनुक्रमणीनिर्दिष्टेन वाक्येन भगवद्व्यतिरेकिणः सर्वस्यान्य\- स्यानित्यतां प्रकाशयता मोक्षलक्षण एवैकः परः पुरुषार्थः शास्त्रनये\, काव्यनये च तृष्णाक्षयसुखपरिपोषलक्षणः शान्तो रसो महाभारतस्या\- ङ्गित्वेन विवक्षित इति सुप्रतिपादितम् . अत्यन्तसारभूतत्वाच्चायमर्थो व्यङ्ग्यत्वेनैव दर्शितो न तु वाच्यत्वेन . सारभूतो ह्यर्थः स्वशब्दानभि\- धेयत्वेन प्रकाशितः सुतरामेव शोभामावहति . प्रसिद्धिश्चेयमस्त्येव विदग्धविद्वत्परिषत्सु यदभिमततरं वस्तु व्यङ्ग्यत्वेन प्रकाश्यते न साक्षाच्छब्दवाच्यत्वेन . तस्मात्स्थितमेतत् \-\-\- अङ्गिभूतरसाद्याश्रयेण काव्ये क्रियमाणे नवार्थलाभो भवति बन्धच्छाया च महती सम्पद्यत इति . अत एव च रसानुगुणार्थविशेषोपनिबन्धमलङ्कारान्तरविरहेऽपि छायातिशययोगि लक्ष्ये दृश्यते . यथा \-\-\- मुनिर्जयति योगीन्द्रो महात्मा कुम्भसम्भवः . येनैकचुलके दृष्टौ तौ दिव्यौ मत्स्यकच्छपौ .. इत्यादौ . अत्र ह्यद्भुतरसानुगुणमेकचुलके मत्स्यकच्छपदर्शनं छायातिशयं पुष्णाति . तत्र ह्येकचुलके सकलजलधिसन्निधानादपि दिव्यमत्स्यकच्छपदर्शनमक्षुण्णत्वादद्भुतरसानुगुणतरम् . क्षुण्णं हि वस्तु लोकप्रसिद्ध्याद्भुतमपि नाश्चर्यकारि भवति . न चाक्षुण्णं वस्तूप\- निबध्यमानमद्भुतरसस्यैवानुगुणं यावद्रसान्तरस्यापि . तद्यथा \-\-\- स्विद्यति रोमाञ्चते वेपते रथ्यायान्तुलाग्रेण . स पार्श्वोऽद्यापि सुभग तस्या येनास्यतिक्रान्तः .. एतद्गाथार्थाद्भाव्यमानाद्या रसप्रतीतिर्भवति\, सा त्वां स्पृष्ट्वा स्विद्य\- ति रोमाञ्चते वेपते इत्येवंविधादर्थात्प्रतीयमानान्मनागपि नो जायते . तदेवं ध्वनिप्रभेदसमाश्रयेण यथा काव्यार्थानां नवत्वं जायते तथा प्रतिपादितम् . गुणीभूतव्यङ्ग्यस्यापि त्रिभेदव्यङ्ग्यापेक्षया ये प्रकारा\- स्तत्समाश्रयेणापि काव्यवस्तूनां नवत्वं भवत्येव . तत्त्वतिविस्तारका\- रीति नोदाहृतं सहृदयैः स्वयमुत्प्रेक्षणीयम् .. 5.. ध्वनेरित्थं गुणीभूतव्यङ्ग्यस्य च समाश्रयात् . न काव्यार्थविरामोऽस्ति यदि स्यात्प्रतिभागुणः .. 6.. सत्स्वपि पुरातनकविप्रबन्धेषु यदि स्यात्प्रतिभागुणः\, तस्मिंस्त्व\- सति न किञ्चिदेव कवेर्वस्त्वस्ति . बन्धच्छायाप्यर्थद्वयानुरूपशब्द\- सन्निवेशोऽर्थप्रतिभानाभावे कथमुपपद्यते . अनपेक्षितार्थविशेषाक्षररचनैव बन्धच्छायेति नेदं नेदीयः सहृदयानाम् . एवं हि सत्यर्थानपेक्षचतुर\- मधुरवचनरचनायामपि काव्यव्यपदेशः प्रवर्तेत . शब्दार्थयोः साहित्येन काव्यत्वे कथं तथाविधे विषये काव्यव्यवस्थेति चेत् \-\-\- परोपनिबद्धार्थ\- विरचने यथा तत्काव्यत्वव्यवहारस्तथा तथाविधानां काव्यसन्द\- र्भाणाम् .. 6.. न चार्थानन्त्यं व्यङ्ग्यार्थापेक्षयैव यावद्वाच्यार्थापेक्षयापीति प्रतिपादयितुमुच्यते \-\-\- अवस्थादेशकालादिविशेषैरपि जायते . आनन्त्यमेव वाच्यस्य शुद्धस्यापि स्वभावतः .. 7.. शुद्धस्यानपेक्षितव्यङ्ग्यस्यापि वाच्यस्यानन्त्यमेव जायते स्वभा\- वतः . स्वभावो ह्ययं वाच्यानां चेतनानामचेतनानां च यदवस्थाभेदा\- द्देशभेदात्कालभेदात्स्वालक्षण्यभेदाच्चानन्तता भवति . तैश्च तथाव्यव\- स्थितैः सद्भिः प्रसिद्धानेकस्वभावानुसरणरूपया स्वभावोक्त्यापि ताव\- दुपनिबध्यमानैर्निरवधिः काव्यार्थः सम्पद्यते . तथा ह्यवस्थाभेदान्नवत्वं यथा \-\-\- भगवती पार्वती कुमारसम्भवे \'सर्वोपमाद्रव्यसमुच्चयेन\' इत्या\- दिभिरुक्तिभिः प्रथममेव परिसमापितरूपवर्णनापि पुनर्भगवतः शम्भो\- र्लोचनगोचरमायान्ती \'वसन्तपुष्पाभरणं वहन्ती\' मन्मथोपकरणभूतेन भङ्ग्यन्तरेणोपवर्णिता . सैव च पुनर्नवोद्वाहसमये प्रसाध्यमाना \'तां प्राङ्मुखीं तत्र निवेश्य तन्वीम्\' इत्याद्युक्तिभिर्नवेनैव प्रकारेण निरूपि\- तरूपसौष्ठवा . न च ते तस्य कवेरेकत्रैवासकृत्कृता वर्णनप्रकारा अपुन\- रुक्तत्वेन वा नवनवार्थनिर्भरत्वेन वा प्रतिभासन्ते . दर्शितमेव चैतद्वि\- षमबाणलीलायाम् \-\-\- न च तेषां घटतेऽवधिः\, न च ते दृश्यन्ते कथमपि पुनरुक्ताः . ये विभ्रमाः प्रियाणामर्था वा सुकविवाणीनाम् .. अयमपरश्चावस्थाभेदप्रकारो यदचेतनानां सर्वेषां चेतनं द्वितीयं रूपमभिमानित्वप्रसिद्धं हिमवद्गङ्गादीनाम् . तच्चोचितचेतनविषयस्वरूप\- योजनयोपनिबध्यमानमन्यदेव सम्पद्यते . यथा कुमारसम्भव एव पर्वतस्वरूपस्य हिमवतो वर्णनं\, पुनः सप्तर्षिप्रियोक्तिषु चेतनतत्स्वरूपा\- पेक्षया प्रदर्शितं तदपूर्वमेव प्रतिभाति . प्रसिद्धश्चायं सत्कवीनां मार्गः . इदं च प्रस्थानं कविव्युत्पत्तये विषमबाणलीलायां सप्रपञ्चं दर्शितम् . चेतनानां च बाल्याद्यवस्थाभिरन्यत्वं सत्कवीनां प्रसिद्धमेव . चेतना\- नामवस्थाभेदेऽप्यवान्तरावस्थाभेदान्नानात्वम् . यथा कुमारीणां कुसुम\- शरभिन्नहृदयानामन्यासां च . तत्रापि विनीतानामविनीतानां च . अचेतनानां च भावानामारम्भाद्यवस्थाभेदभिन्नानामेकैकशः स्वरूपमुप\- निबध्यमानमानन्त्यमेवोपयाति . यथा \-\-\- हंसानां निनदेषु यैः कवलितैरासज्यते कूजता\- मन्यः कोऽपि कषायकण्ठलुठनादाघर्घरो विभ्रमः . ते सम्प्रत्यकठोरवारणवधूदन्ताङ्कुरस्पर्धिनो निर्याताः कमलाकरेषु बिसिनीकन्दाग्रिमग्रन्थयः .. एवमन्यत्रापि दिशानयानुसर्तव्यम् . देशभेदान्नानात्वमचेतनानां तावत् . यथा वायूनां नानादिग्देश\- चारिणामन्येषामपि सलिलकुसुमादीनां प्रसिद्धमेव . चेतनानामपि मानुषपशुपक्षिप्रभृतीनां ग्रामारण्यसलिलादिसमेधितानां परस्परं महा\- न्विशेषः समुपलक्ष्यत एव . स च विविच्य यथायथमुपनिबध्यमान\- स्तथैवानन्त्यमायाति . तथा हि \-\-\- मानुषाणामेव तावद्दिग्देशादि\- भिन्नानां ये व्यवहारव्यापारादिषु विचित्रा विशेषास्तेषां केनान्तः शक्यते गन्तुम्\, विशेषतो योषिताम् . उपनिबध्यते च तत्सर्वमेव सुकविभिर्यथाप्रतिभम् . कालभेदाच्च नानात्वम् . यथर्तुभेदाद्दिग्व्योमसलिलादीनामचेतना\- नाम् . चेतनानां चउत्सुक्यादयः कालविशेषाश्रयिणः प्रसिद्धा एव . स्वालक्षण्यप्रभेदाच्च सकलजगद्गतानां वस्तूनां विनिबन्धनं प्रसिद्धमेव . तच्च यथावस्थितमपि तावदुपनिबध्यमानमनन्ततामेव काव्यार्थ\- स्यापादयति . अत्र केचिदाचक्षीरन् \-\-\- यथा सामान्यात्मना वस्तूनि वाच्यतां प्रतिपद्यन्ते न विशेषात्मना \; तानि हि स्वयमनुभूतानां सुखादीनां तन्निमित्तानां च स्वरूपमन्यत्रारोपयद्भिः स्वपरानुभूतरूपसामान्य\- मात्राश्रयेणोपनिबध्यन्ते कविभिः . न हि तैरतीतमनागतं वर्तमानञ्च परिचितादिस्वलक्षणं योगिभिरिव प्रत्यक्षीक्रियते \; तच्चानुभाव्यानु\- भवसामान्यं सर्वप्रतिपत्तृसाधारणं परिमितत्वात्पुरातनानामेव गोचरी\- भूतम्\, तस्याविषयत्वानुपपत्तेः . अत एव स प्रकारविशेषो यैरद्यतनै\- रभिनवत्वेन प्रतीयते तेषामभिमानमात्रमेव भणितिकृतं वैचित्र्यमात्रम\- त्रास्तीति . तत्रोच्यते \-\-\- यत्तूक्तं सामान्यमात्राश्रयेण काव्यप्रवृत्तिस्तस्य च परिमितत्वेन प्रागेव गोचरीकृतत्वान्नास्ति नवत्वं काव्यवस्तूनामिति\, तदयुक्तम् \; यतो यदि सामान्यमात्रमाश्रित्य काव्यं प्रवर्तते किङ्कृत\- स्तर्हि महाकविनिबध्यमानानां काव्यार्थानामतिशयः . वाल्मीकिव्य\- तिरिक्तस्यान्यस्य कविव्यपदेश एव वा सामान्यव्यतिरिक्तस्या\- न्यस्य काव्यार्थस्याभावात्\, सामान्यस्य चादिकविनैव प्रदर्शित\- त्वात् . उक्तिवैचित्र्यान्नैष दोष इति चेत् \-\-\- किमिदमुक्तिवैचित्र्यम् \? उक्तिर्हि वाच्यविशेषप्रतिपादि वचनम् . तद्वैचित्र्ये कथं न वाच्यवै\- चित्र्यम् . वाच्यवाचकयोरविनाभावेन प्रवृत्तेः . वाच्यानां च काव्ये\- प्रतिभासमानानां यद्रूपं तत्तु ग्राह्यविशेषाभेदेनैव प्रतीयते . तेनो\- क्तिवैचित्र्यवादिना वाच्यवैचित्र्यमनिच्छताप्यवश्यमेवाभ्युपगन्तव्यम् . तदयमत्र सङ्क्षेपः \-\-\- वाल्मीकिव्यतिरिक्तस्य यद्येकस्यापि कस्यचित् . इष्यते प्रतिभार्थेषु तत्तदानन्त्यमक्षयम् .. किञ्च\, उक्तिवैचित्र्यं यत्काव्यनवत्वे निबन्धनमुच्यते तदस्मत्पक्षा\- नुगुणमेव . यतो यावानयं काव्यार्थानन्त्यभेदहेतुः प्रकारः प्राग्दर्शितः स सर्व एव पुनरुक्तिवैचित्र्याद् द्विगुणतामापद्यते . यश्चायमुपमाश्लेषादि\- रलङ्कारवर्गः प्रसिद्धः स भणितिवैचित्र्यादुपनिबध्यमानः स्वयमेवानव\- धिर्धत्ते पुनः शतशाखताम्. भणितिश्च स्वभाषाभेदेन व्यवस्थिता सती प्रतिनियतभाषागोचरार्थवैचित्र्यनिबन्धनं पुनरपरं काव्यार्थानामान\- न्त्यमापादयति . यथा ममैव \-\-\- मम मम इति भणतो व्रजति कालो जनस्य . तथापि न देवो जनार्दनो गोचरो भवति मनसः .. 7.. इत्थं यथा यथा निरूप्यते तथा तथा न लभ्यतेऽन्तः काव्यार्था\- नाम् . इदं तूच्यते \-\-\- अवस्थादिविभिन्नानां वाच्यानां विनिबन्धनम् . यत्प्रदर्शितं प्राक् भूम्नैव दृश्यते लक्ष्ये \-\- न तच्छक्यमपोहितुम् . \-\- तत्तु भाति रसाश्रयात् .. 8.. तदिदमत्र सङ्क्षेपेणाभिधीयते सत्कवीनामुपदेशाय \-\-\- रसभावादिसम्बद्धा यद्यौचित्यानुसारिणी . अन्वीयते वस्तुगतिर्देशकालादिभेदिनी .. 9.. तत्का गणना कवीनामन्येषां परिमितशक्तीनाम् . वाचस्पतिसहस्राणां सहस्रैरपि यत्नतः . निबद्धा सा क्षयं नैति प्रकृतिर्जगतामिव .. 10.. यथा हि जगत्प्रकृतिरतीतकल्पपरम्पराविर्भूतविचित्रवस्तुप्रपञ्चा सती पुनरिदानीं परिक्षीणा परपदार्थनिर्माणशक्तिरिति न शक्यतेऽभि\- धातुम् . तद्वदेवेयं काव्यस्थितिरनन्ताभिः कविमतिभिरुपभुक्तापि नेदा\- नीं परिहीयते\, प्रत्युत नवनवाभिर्व्युत्पत्तिभिः परिवर्धते . इत्थं स्थितेऽपि संवादास्तु भवन्त्येव बाहुल्येन सुमेधसाम् . स्थितं ह्येतत् संवादिन्य एव मेधाविनां बुद्धयः . किन्तु \-\-\- नैकरूपतया सर्वे ते मन्तव्या विपश्चिता .. 11.. कथमिति चेत् \-\-\- संवादो ह्यन्यसादृश्यं तत्पुनः प्रतिबिम्बवत् . आलेख्याकारवत्तुल्यदेहिवच्च शरीरिणाम् .. 12.. संवादो हि काव्यार्थस्योच्यते यदन्येन काव्यवस्तुना सादृश्यम् . तत्पुनः शरीरिणां प्रतिबिम्बवदालेख्याकारवत्तुल्यदेहिवच्च त्रिधा व्यवस्थितम् . किञ्चिद्धि काव्यवस्तु वस्त्वन्तरस्य शरीरिणः प्रतिबिम्बकल्पम्\, अन्यदालेख्यप्रख्यम्\, अन्यत्तुल्येन शरीरिणा सदृशम् . तत्र पूर्वमनन्यात्म तुच्छात्म तदनन्तरम् . तृतीयं तु प्रसिद्धात्म नान्यसाम्यं त्यजेत्कविः .. 13.. तत्र पूर्वं प्रतिबिम्बकल्पं काव्यवस्तु परिहर्तव्यं सुमतिना . यत\- स्तदनन्यात्म तात्त्विकशरीरशून्यम् . तदनन्तरमालेख्यप्रख्यमन्यसाम्यं शरीरान्तरयुक्तमपि तुच्छात्मत्वेन त्यक्तव्यम् . तृतीयं तु विभिन्नकम\- नीयशरीरसद्भावे सति ससंवादमपि काव्यवस्तु न त्यक्तव्यं कविना . न हि शरीरी शरीरिणान्येन सदृशोऽप्येक एवेति शक्यते वक्तुम् .. 13.. एतदेवोपपादयितुमुच्यते \-\-\- आत्मनोऽन्यस्य सद्भावे पूर्वस्थित्यनुयाय्यपि . वस्तु भातितरां तन्व्याः शशिच्छायमिवाननम् .. 14.. तत्त्वस्य सारभूतस्यात्मनः सद्भावेऽन्यस्य पूर्वस्थित्यनुयाय्यपि वस्तु भातितराम् . पुराणरमणीयच्छायानुगृहीतं हि वस्तु शरीरवत्परां शोभां पुष्यति . न तु पुनरुक्तत्वेनावभासते . तन्व्याः शशिच्छायमि\- वाननम् . एवं तावत्ससंवादानां समुदायरूपाणां वाक्यार्थानां विभक्ताः सी\- मानः . पदार्थरूपाणां च वस्त्वन्तरसदृशानां काव्यवस्तूनां नास्त्येव दोष इति प्रतिपादयितुमुच्यते \-\-\- अक्षरादिरचनेव योज्यते यत्र वस्तुरचना पुरातनी . नूतने स्फुरति काव्यवस्तुनि व्यक्तमेव खलु सा न दुष्यति .. 15.. न हि वाचस्पतिनाप्यक्षराणि पदानि वा कानिचिदपूर्वाणि घट\- यितुं शक्यन्ते . तानि तु तान्येवोपनिबद्धानि न काव्यादिषु नवतां विरुध्यन्ति . तथैव पदार्थरूपाणि श्लेषादिमयान्यर्थतत्त्वानि . तस्मात् \-\- यदपि तदपि रम्यं यत्र लोकस्य किञ्चित्\- स्फुरितमिदमितीयं बुद्धिरभ्युज्जिहीते . स्फुरणेयं काचिदिति सहृदयानां चमत्कृतिरुत्पद्यते . अनुगतमपि पूर्वच्छायया वस्तु तादृक् सुकविरुपनिबध्नन्निन्द्यतां नोपयाति .. 16.. तदनुगतमपि पूर्वच्छायया वस्तु तादृक् तादृक्षं सुकविर्विवक्षितव्य\- ङ्ग्यवाच्यार्थसमर्पणसमर्थशब्दरचनारूपया बन्धच्छाययोपनिबध्नन्निन्द्यतां नैव याति . तदित्थं स्थितम् \-\-\- प्रतीयन्तां वाचो निमितविविधार्थामृतरसा न सादः कर्तव्यः कविभिरनवद्ये स्वविषये . सन्ति नवाः काव्यार्थाः परोपनिबद्धार्थविरचने न कश्चित्कवेर्गुण इति भावयित्वा . परस्वादानेच्छाविरतमनसो वस्तु सुकवेः सरस्वत्येवैषा घटयति यथेष्टं भगवती .. 17.. परस्वादानेच्छाविरतमनसः सुकवेः सरस्वत्येषा भगवती यथेष्टं घटयति वस्तु . येषां सुकवीनां प्राक्तनपुण्याभ्यासपरिपाकवशेन प्रवृत्तिस्तेषां परोपरचितार्थपरिग्रहनिःस्पृहाणां स्वव्यापारो न क्वचिदु\- पयुज्यते . सैव भगवती सरस्वती स्वयमभिमतमर्थमाविर्भावयति . एतदेव हि महाकवित्वं महाकवीनामित्योम् . इत्यक्लिष्टरसाश्रयोचितगुणालङ्कारशोभाभृतो यस्माद्वस्तु समीहितं सुकृतिभिः सर्वं समासाद्यते . काव्याख्येऽखिलसौख्यधाम्नि विबुधोद्याने ध्वनिर्दर्शितः सोऽयं कल्पतरूपमानमहिमा भोग्योऽस्तु भव्यात्मनाम् .. सत्काव्यतत्त्वनयवर्त्मचिरप्रसुप्त कल्पं मनस्सु परिपक्वधियां यदासीत् . तद्व्याकरोत्सहृदयोदयलाभहेतो\- रानन्दवर्धन इति प्रथिताभिधानः .. इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके चतुर्थ उद्द्योतः . ##\medskip\hrule\medskip Encoded by Rajani Arjun Shankar rajani\_{}arjun@yahoo.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}