% Text title : Bimbapratibimbavadah by Abhinavagupta % File name : bimbapratibimbavAdaH.itx % Category : major\_works, abhinavagupta, , kAshmIrashaivadarshanam % Location : doc\_z\_misc\_major\_works % Author : Abhinavagupta % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description-comments : Verses 1-23 of tantrAloka, Ahnika-3 % Latest update : December 27, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Bimbapratibimbavadah ..}## \itxtitle{.. bimbapratibimbavAdaH ..}##\endtitles ## प्रकाशमात्रं यत्प्रोक्तं भैरवीयं परं महः । तत्र स्वतन्त्रतामात्रमधिकं प्रविविच्यते ॥ 1॥ यः प्रकाशः स विश्वस्य प्रकाशत्वं प्रयच्छति । (सर्वस्य) न च तद्व्यतिरेक्यस्ति विश्वं सद्वाऽवभासते ॥ 2॥ अतोऽसौ परमेशानः स्वात्मव्योमन्यनर्गलः । इयतः सृष्टिसंहाराडम्बरस्य प्रवर्तकः ॥ 3॥ (प्रदर्शकः) निर्मले मकुरे यद्वद्भान्ति भूमिजलादयः । अमिश्रास्तद्वदेकस्मिंश्चिन्नाथे विश्ववृत्तयः ॥ 4॥ सदृशं भाति नयनदर्पणाम्बरवारिषु । तथा हि निर्मले रूपे रूपमेवावभासते ॥ 5॥ प्रच्छन्नरागिणीकान्तप्रतिबिम्बितसुन्दरम् । दर्पणं कुचकुम्भाभ्यां स्पृशन्त्यपि न तृप्यति ॥ 6॥ न हि स्पर्शोऽस्य विमलो रूपमेव तथा यतः । वैमल्यं चातिनिबिडमजातीयैकसङ्गतिः ॥ 7॥ (नैर्मल्यं चातिनिविडसजातीयैकसङ्गतिः) स्वस्मिन्नभेदाद्भिन्नस्य दर्शनक्षमतैव या । अत्यक्तस्वप्रकाशस्य नैर्मल्यं तद्गुरूदितम् ॥ 8॥ नैर्मल्यं मुख्यमेतस्य संविन्नाथस्य सर्वतः । (मुख्यमेकस्य) अंशांशिकातः क्वाप्यन्यद्विमलं तत्तदिच्छया ॥ 9॥ भावानां यत्प्रतीघाति वपुर्मायात्मके हि तत् । (वपुर्मायात्मकं) तेषामेवास्ति सद्विद्यामयं त्वप्रतिघातकम् ॥ 10॥ तदेवमुभयाकारमवभासं प्रकाशयन् । विभाति वरदो बिम्बप्रतिबिम्बतयाऽखिले ॥ 11॥ (बिम्बप्रतिबिम्बदृशाखिले) यस्त्वाह नेत्रतेजांसि स्वच्छात्प्रतिफलन्त्यलम् । विपर्यस्य स्वकं वक्त्रं गृह्णन्तीति स पृच्छ्यते ॥ 12॥ देहादन्यत्र यत्तेजस्तदधिष्ठातुरात्मनः । तेनैव तेजसा ज्ञत्वे कोर्थः स्याद्दर्पणेन तु ॥ 13॥ (कोऽर्थः) विपर्यस्तैस्तु तेजोभिर्ग्राहकात्मत्वमागतैः । रूपं दृश्येत वदने निजे न मकुरान्तरे ॥ 14॥ स्वमुखे स्पर्शवच्चैतद्रूपं भायान्ममेत्यलम् । न त्वस्य स्पृश्यभिन्नस्य वेद्यैकान्तस्वरूपिणः ॥ 15॥ रूपसंस्थानमात्रं तत्स्पर्शगन्धरसादिभिः । न्यग्भूतैरेव तद्युक्तं वस्तु तत्प्रतिबिम्बितम् ॥ 16॥ न्यग्भावो ग्राह्यताभावात्तदभावोऽप्रमाणतः । स चार्थसङ्गमाभावात्सोऽप्यादर्शेऽनवस्थितेः ॥ 17॥ अत एव गुरुत्वादिर्धर्मो नैतस्य भासते । (लक्ष्यते) नह्यादर्शे संस्थितोऽसौ तद्दृष्टौ स उपायकः ॥ 18॥ तस्मात्तु नैष भेदेन यद्भाति तत उच्यते । आधारस्तत्र रूपाया दीपदृक्संविदः क्रमात् ॥ 19॥ (तूपाया) दीपचक्षुर्विबोधानां काठिन्याभावतः परम् । सर्वतश्चापि नैर्मल्यान्न विभादर्शवत्पृथक् ॥ 20॥ एतच्च देवदेवेन दर्शितं बोधवृद्धये । मूढानां वस्तु भवति ततोऽप्यन्यत्र नाप्यलम् ॥ 21॥ प्रतीघाति स्वतन्त्रं नो न स्थाय्यस्थायि चापि न । स्वच्छस्यैवाथ कस्यापि महिमेति कृपालुना ॥ 22॥ (स्वच्छस्यैवैष) न देशो नो रूपं न च समययोगो न परिमा न चान्योन्यासङ्गो न च तदपहानिर्न घटना । (घनता) न चावस्तुत्वं स्यान्न च किमपि सारं निजमिति ध्रुवं मोहः शाम्येदिति निरदिशद्दर्पणविधिः ॥ 23॥ ॥ इति श्रीमन्महामाहेश्वराचार्याभिनवगुप्तविरचितः बिम्बप्रतिबिम्बवादः सम्पूर्णः ॥ श्रीतन्त्रालोके त्रितीयाह्निकान्तर्गता श्लोकानि 1\-23 ## Note: The text of the composition `Bimbapratibimbavada' essentially comprises of verses 1-23 of Abhinavagupta's `Tantraloka, Ahnika-3'. Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}