% Text title : Advaita Shatakam % File name : advaitashatakam.itx % Category : major\_works, vedanta, veda, shataka % Location : doc\_z\_misc\_major\_works % Transliterated by : Naveen Sankar % Proofread by : Naveen Sankar % Latest update : November 18, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Advaita Shatakam ..}## \itxtitle{.. advaitashatakam ..}##\endtitles ## प्रणम्य परमानन्दं स्वात्मानं परमेश्वरम् । अद्वैतशतकं वक्ष्ये सर्ववेदान्तसङ्ग्रहम् ॥ 1॥ ज्ञप्तिरूपो महादेवो स्वेच्छया देहमाविशन् । जीवात्मेति श्रुतौ प्रोक्तो देहो मायेति संज्ञितः ॥ 2॥ तस्माद्दृश्यमयो देहो देहि दृग्रूप उच्यते । एवं दृग् दृश्यरूपेण संस्थितं भूतमण्डलम् ॥ 3॥ विना देहेन जीवात्मा किञ्चित्कर्तुं न शक्तिमान् । विना जोवेन देहोऽपि ज्ञातुं द्रष्टुं न शक्तिमान् ॥ 4॥ तस्मात्तादात्न्तसम्बन्धं प्राप्तो देहेन चेतनः । देहोहमिति निश्चित्य कर्माणि कुरुते सदा ॥ 5॥ वपुश्चतुर्विधं प्रोक्तं मनुष्याणां विवेकिनाम् । स्थूलं सूक्ष्मं कारणञ्च सामान्यञ्चेति नामभिः ॥ 6॥ संसारार्णवमग्नानां जन्तूनामविवेकिनाम् । सामान्यदेहरहितं त्रिविधं वपुरूच्यते ॥ 7॥ जागरे स्थूलदेहस्यात्सूक्ष्मदेहः प्रकीर्तितः । स्वप्ने, सुषुप्तौ देहश्च कारणाक्यः प्रकीर्तितः ॥ 8॥ दृश्यरूपमिदं सर्वं देह इत्याभिधीयते । तत्रव्याप्तं परं ज्योतिर्देहोति परिगीयते ॥ 9॥ अयं सामान्य देहस्यात्मनुष्याणां विवेकिनाम् । सावस्था हि तुरोयारख्या भुवनेषु सुदुर्लभा ॥ 10॥ यदा सामन्यदेहेऽस्मिन् स्थितिः पुंसाभिजायते । तदा योगीश्वरो वेदैः परमात्मेति गीयते ॥ 11॥ यदा स्थूलादिदेहेषु मनुष्याणां स्थितिर्भवेत् । जीवात्मेति तदा प्रोक्तः सङ्कोचग्रहणाद्बुधैः ॥ 12॥ अयं जीवो हि संसारे सदाऽसारे परिभ्रमन् । लोकाल्लोकान्तरं गत्वा गर्भपात्रं विशात्यसौ ॥ 13॥ गत्वा गर्भगृहाद्भूयो मानुषं लोकमाविशन् । पुत्रोऽयं मम भार्येऽयमस्मदीयमिदं धनम् ॥ 14॥ इदं गोत्रमिदं मित्रमस्मदीयमिदं गृहम् । इयं माता मम पिता जना एते ममारयः ॥ 15॥ इति निश्चित्य जीवात्मा रागदेषं दिने दिने । एतान् प्रति करोत्येव स्वाज्ञानादेव केवलम् ॥ 16॥ एकरूपस्य देवस्य सर्वेषामन्तरात्मनः । व्योमवद्व्याप्तदेहस्य बोधरूपस्य सर्वदा ॥ 17॥ कुत्रचिद्दृश्यरूपस्य मायादीनां परिग्रहात् । सर्वस्याधाररूपस्य मेघाधीनां यथा नभः ॥ 18॥ सच्चिदानन्दरूपस्य ब्रह्मरुद्रादिकल्पनात् । विभागं कुरुते जीवः स्वाऽज्ञानादेव केवलम् ॥ 19॥ व्याप्तरूपस्य देवस्य सङ्कोचं दुःखमेव हि । तदेव जीवः कुरुते स्वाऽज्ञानादेव केवलम् ॥ 20॥ अथ सत्यविहीनानां कामिनां कामचारिणाम् । स्वधर्मविमुखानां च संसर्गं कुरुते सदा ॥ 21॥ पुनर्वश्यावशो स्थित्वा तैस्सार्धं श्वखरागवत् । सर्वधर्मविनिर्मुक्तो देहो ता एव सेवते ॥ 22॥ आलापे हरिणाक्षीणां दर्शनस्पर्शनादिषु । हासभावविलासेषु मनः सम्यङ् निमज्जति ॥ 23॥ विषयग्रहणाज्जन्तोः प्रद्वेष उपजायते । मातरं पितरं पुत्रं वृद्धञ्चान्यजनान् प्रति ॥ 24॥ अलब्धविषयो जन्तुः चिन्तया परितप्यते । शोकमोहभयक्लेशक्रोधलोभाधियुक्तया ॥ 25॥ लब्धे तु परमप्रीति सौभाग्यशतसंयुतम् । अभिप्रायशतं ध्यात्वा विषयेषु विषज्यते ॥ 26॥ अलब्धविषये लब्धे जन्तुः श्रेयो न लभ्यते । एवं विषयगर्तेषु परिमज्जति मानवः ॥ 27॥ सम्पाद्य मित्रं जीवात्मा तेषां दुःखं दिने दिने । ममेति मन्यते नित्यं जन्मान्तरकृताश्रुभात् ॥ 28॥ प्रारब्धकर्मणां भुक्तिं कुर्वन् देहि दिने दिने । पौरुषेण प्रयत्नेन कर्माणि कुरुते सदा ॥ 29॥ संसारे वर्तमानानां पुंसां तेनैव हेतुना । श्रुभाश्रुभानि कर्माणि द्विविधनीति सन्मतम् ॥ 30॥ श्रुभाश्रुभानि कर्माणि पौरुषाणि न चेद्यदि । वेदानां विधिवाक्यानां व्यर्थत्वं भवति ध्रुवम् ॥ 31॥ न हिंस्यात्सर्वभूतानि न कुर्यादहितं सताम् । एवमादीनि वाक्यानि व्यार्थन्येव विचारणे ॥ 32॥ अन्यथा विधिवाक्यानि प्रवर्तन्ते तु कं प्रति । जीवं प्रति प्रवृत्तिश्चेत्सोऽपि कर्मवशानुगः ॥ 33॥ कर्मानुसारि जीवश्च कर्माण्येवानुवर्तते । तस्माद्धि कर्माणि क्षीणे तस्य मृत्युर्भवेद्ध्रुवम् ॥ 34॥ ये मूढा द्विविधं कर्म नाङ्गीकुर्वन्ति मोहतः । तेषां हि मरणं मोक्षो लोकायतिकवद्ध्रुवम् ॥ 35॥ स्थूलदेहं गृहीत्वैवमनुभूय शुभाशुभम् । पौरुषं सूक्ष्मदेहेन भोक्तुमारभते पुनः ॥ 36॥ स्थूलदेहात्सूक्ष्मदेहव्यावृत्तिं मरणं स्मृतम् । जीवानां मृतिकालेऽस्मिन् सूक्ष्मदेहः प्रकीर्तितः ॥ 37॥ प्रारब्धकर्माणां नाशात् उपभोगेन चेतनः । स्थूलदेहात्सूक्ष्मदेहव्यावृत्तिं कुरुतेऽवशः ॥ 38॥ यथा स्वप्ने स्थूलदेहात्सूक्ष्मदेहस्थितिर्भवेत् । मृतिकाले तथा पुसां सूक्ष्मदेहस्थितिर्भवेत् ॥ 39॥ यत्कर्म कुरुते स्वप्ने सूक्ष्मदेहेन चेतनः । स्थूलदेहेन जीवात्मा तदेव कुरुते तदा ॥ 40॥ स्थूलदेहं विहयैवं गृहीत्वा सूक्ष्मविग्रहम् । स्वर्गं वा नरकं वाऽपि जीवात्मा परिगच्छति ॥ 41॥ जीवात्मा पुण्यबाहुल्यात्स्वर्गलोकं यथाक्रमम् । विकासयति भोगार्थं स्वरूपे स्वेन चतेसा ॥ 42॥ विशुद्धं ज्ञानमेवैकं यथा स्वप्ने त्रिधा भवेत् । ग्राहकग्रहणाध्यैश्च स्वर्गलोके तथा भवेत् ॥ 43॥ यद्यत्स्वप्नप्रपञ्चस्य चोपादानं स्वयं भवेत् । स्वर्गस्य नरकस्यैव उपादानं स्वयं भवेत् ॥ 44॥ जीवात्मा लिङ्गदेहेन स्वर्गं नरकमेव वा । गत्वा मनोमयं पश्चादनुभूय शुभाशुभम् ॥ 45॥ प्रविश्य कारणं देहं परिपूर्णं मनोमयम् । महत्सुखमवाप्नोति परित्यज्य परिश्रमम् ॥ 46॥ विहाय कारणं देहं स्वात्मज्ञानमयाद्भुतम् । शुक्लार्तेवे सुसंशुद्धे गर्भपात्रे प्रबुद्धवान् ॥ 47॥ पुनर्गर्भगृहाद्बुद्ध्वा शुद्धशुक्लार्तवं तदा । उपाधित्वेन सङ्गृह्य देहमेव किलेच्छति ॥ 48॥ गर्भपात्रे स्थितं कुर्वन् बह्वभद्रावहः पुमान् । मूर्च्छावस्थां गृहीत्वादौ जन्मान्तरसुभाशुभात् ॥ 49॥ प्रवाहतोऽनादिमयं देहमेव पुनः पुनः । ध्यात्वा ध्यात्वा कालवशात् देह एव प्रजायते ॥ 50॥ उपाधित्वेन सङ्गृह्य स्थितश्शुक्लार्तवं यदा । देहं विना स्थियस्यास्य कथं ध्यानं भवेत्तदा ॥ 51॥ बोधमात्रैकरूपस्य देवस्यानन्दरूपिणः । स्वस्वरूपेऽपरिच्छेद्या माया स्यात्पारमेश्वरी ॥ 52॥ ज्ञप्तिरूपस्य देवस्य ज्ञप्तिरूपोऽहमेव हि । इति ज्ञानविहीनस्य बोधो मायेति कथ्यते ॥ 53॥ एवं विचारणे माया दैवीति परिकल्पिता । तया सङ्कोचमात्तस्य बन्धोऽनादिरिहोच्यते ॥ 54॥ अनाध्यन्तवती माया स्थिता मायाविचारणे । चराचरमिदं विश्वं तत्कार्यत्वात्तथा भवेत् ॥ 55॥ अत एव हि देवस्य सच्चिदानन्दरूपिणः । सप्तयोनिष्वहम्भावस्तत्र तत्र दृढं भवेत् ॥ 56॥ लोकेषु वर्तमानानां पुंसां तेन च हेतुना । देहं विनाप्यहङ्कारो वर्तते वासनावशात् ॥ 57॥ वृक्षबीजे यथा वृक्षो स्थितश्शाखादिसंयुतः । तथाहमि स्थितो देहो हस्तपादादिसंयुतः ॥ 58॥ तस्माद्गर्भस्थितिं कुर्वन् जीबोऽविद्यादिसंयुतः । अहङ्कारवशादेव देह एव प्रजायते ॥ 59॥ देहि सम्पूर्णदेहोऽसौ जन्मान्तरशुभाशुभात् । पुनर्गर्भगृहाद्गत्वा मूर्च्छामाप सुविस्मिताम् ॥ 60॥ एवं देहत्रये कुर्वन् स्थितिं देहि परिभ्रमन् । जीवात्मेतुच्यते सद्भिः सर्ववेदान्तपारगैः ॥ 61॥ एवं संसरतः पुंसः स्वेनार्जितशुभाशुभात् । देशिकालोकनादेव वैराग्यं जायते हृदि ॥ 62॥ एवं वैराग्ययुक्तस्य पुंसो हृदि निरन्तरम् । आविर्बभूव शुद्धात्मा विचारस्सोयमीदृशः ॥ 63॥ धनेन दुःखरोपेण दुर्लभेनात्ममृत्युना । पुंसां का प्रीतिरेवस्यात्पापरूपेण सर्वदा ॥ 64॥ किं मे गेहेन किं भोगैः किं धनईर्धनदैरपि । किं मित्रबान्धवईः कार्यं सर्व कालवशादसत् ॥ 65॥ किं स्त्रिया पापरूपिण्या किं पुत्रैर्भन्दहेतुकैः । मृत्युना गृह्यमाणस्य तैः किं कार्यं क्षणे क्षणे ॥ 66॥ अतीता बहवः पुत्राः दारा जन्मनि जन्मनि । प्रारब्धकर्मभोक्तृणां पुंसां किमिह तैः फलम् ॥ 67॥ भावेष्वरतियुक्तस्य पुंसस्सत्यार्थभाषिणः । कोऽहं कथमिदञ्चेति चिन्ता स्यात्सुव्हिशारदा ॥ 68॥ सा चिन्ता देशिकं विप्रं वेदशास्त्रागमान्वितम् । ब्रह्मज्ञानवतां पुंसां वरं घटयति क्षणात् ॥ 69॥ शक्तिपातपवित्रोऽयं जीवात्मा गुरुविग्रहम् । दृष्ट्वा परवशो भूत्वा नतिञ्चकै पुनः पुनः ॥ 70॥ नत्वा देवं महात्मानं देशिकं करुणामयम् । स्वस्वरूपं परिज्ञातुं प्राञ्जलिस्तमभाषत ॥ 71॥ स्वरूपं परमानन्दं ज्ञातुभिच्छामि देशिक । संसाराब्धितितीर्षूणां कर्णधारोऽसि देहिनाम् ॥ 72॥ इति पृष्टो विरक्तेन शिष्येण परमार्थवित् । स्वस्वरूपं पां ध्यायन् देशिकस्तमभाषत ॥ 73॥ यमाश्रित्य प्रवर्तन्ते जनास्सर्वे निरन्तरम् । स्वरूपमिति तं विद्यात्करणैश्चक्षुरादिभिः ॥ 74॥ जाग्रत्काले यमाश्रित्य स्थूलदेहः प्रबर्तते । सूक्ष्मदेहस्तथा स्वप्ने स्वरूपं तं विदुर्बुधाः ॥ 75॥ सुषूप्तौ तु यमाश्रित्य भासते कारणं वपुः । स्वाज्ञानमयमव्यक्तं स्वरूपमवधारय ॥ 76॥ यो जाग्रदादिभेदेन मिथ्यारूपेण भासते । तेषां द्रष्टृस्वरूपेण स एव परमेश्वरः ॥ 77॥ स एव त्वं शिवो विष्णुरग्निरिन्द्रचतुर्मुखः । स एव सूर्यस्सोमश्च सः शास्ता स विनायकः ॥ 78॥ वाणी श्रीगिरिजा दुर्गा देवी चेत्यादिनामभिः । विभिद्य प्रोच्यते प्राज्ञैर्मतिभेदेन नान्यथा ॥ 79॥ एकरूपं समाश्रित्य सङ्कल्पञ्च विकल्पकम् । यदा करोत्यसौ देही मन इत्युच्यते तदा ॥ 80॥ संशयं परित्यज्यं च रूपं प्रत्यवधारितः । यस्मिन् काले प्रत्यगात्मा बुद्धिरित्युच्यते तदा ॥ 81॥ यदाऽसौ स्वपरामर्शादिदमित्थमिति स्फुटम् । रूपं प्रति विजानाति तदाहङ्कारवान् भवेत् ॥ 82॥ यदा हस्तः कर इति बाहोः पर्याय एव हि । मनोबुद्धिरहङ्कारश्चित्तं चेति तथात्मनः ॥ 83॥ यथावह्नोर्वर्तिभेदात् इक्षोः पाकविशेषतः । नामरूपात्मको भेदः स तथा जीवस्य नान्यथा ॥ 84॥ यथा क्षीरे घृतं व्याप्त तथ्या दृश्ये परः पुमान् । उपाधिभेदात्भेदस्स्यात् तस्मादेकस्य नान्यथा ॥ 85॥ एकरूपो महादेवः सर्वभूतेष्ववस्थितः । एकरूपो महाकाशो घटादिषु यथा स्थितः ॥ 86॥ पृथक् पृथक् स्थितानाञ्च देहानामविवादतः । पाणिपादादियुक्तानां भेदो नास्ति विचारणे ॥ 87॥ चराचरमिदं विश्वं पञ्चभूतात्मकं स्मृतम् । देहानां पञ्चभूतानां भेदो नास्ति तथास्थिते ॥ 87॥ मृन्मयत्वाद्घटादीनां यथा भेदो न विद्यते । पञ्चभूतात्मकत्वेन देहानाञ्च तथैव च ॥ 89॥ एवं विचारणे तात नास्ति भेदः कदाचन । देहानां पञ्चभूतानां जडानामाशुनाशिनाम् ॥ 90॥ नवप्रदेशमात्रोऽयं हस्तपादादिमानहम् । इति निश्चयवान् लोके जीव इत्यभिधीयते ॥ 91॥ सर्वत्र परिपूर्णोऽहमयं देहो समेति च । इति निश्चयवानन्तः परमात्मेति कथ्यते ॥ 92॥ एवं स्थिते न भेदस्स्यात्जीवात्मपरमात्मनोः । तयोरभेद एव स्यात्चित्स्वरूपाविशेषतः ॥ 13॥ देहसाक्षी प्राण एव इति चेत्तन्न सङ्गतम् । सुषुप्तौ सर्वदेहानां जडत्वादेव नान्यथा ॥ 14॥ स्वव्यापारकृते प्राणो देहोपरतिदर्शनात् । देहस्य कर्ता न प्राण इत्येवमवधारय ॥ 95॥ यच्चिन्त्यते भूपतिना तत्कुर्वन्त्यनुजीविनः । तस्मात्प्राणो न कर्ता स्यादिति लोकेषु दर्शनात् ॥ 96॥ देहत्रयसमुद्भूतां वासनां सम्परित्यजन् । परिगृह्य परं देहं परिपूर्णं परो भव ॥ 97॥ परिपूर्णमयं रूपं परिगृह्य शुभशुभम् । नित्यनैमित्तिकं कर्म सदा कुर्वन्न लित्यते ॥ 98॥ कृतानि वाङ्मनः कायैर्लोके कर्माणि जन्तुभिः । तोषामन्यतमत्वेन कथं कर्ता भविष्यति ॥ 99॥ सर्वत्रावस्थितं शान्तं स्वस्वरूपाभिधं शिवम् । अनुभूय वपुस्त्यक्त्वा ज्ञाप्तिमात्रमयो भव ॥ 100॥ इति श्रीगङ्गाधराशास्त्रिणा विरचितं अद्वैतशतकं सम्पूर्णम् । ## Encoded and proofread by Naveen Sankar \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}