% Text title : ShaTpanchAshikA % File name : ShaTpanchAshikAVS.itx % Category : major\_works, vAsudevAnanda-sarasvatI, vedanta % Location : doc\_z\_misc\_major\_works % Author : vAsudevAnandasarasvatI TembesvAmi % Proofread by : Sunder Hattangadi % Description-comments : From stotrAdisangraha % Latest update : December 31, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. ShaTpa~nchAshikA ..}## \itxtitle{.. ShaTpa~nchAshikA ..}##\endtitles ## त्र्यात्मा सच्चित्सुखो दत्तो रक्तोष्णाकाशदीपवत् । मायाब्धिनौर्दृढाऽसङ्गा तद्भक्तिर्न तथा प्लवः ॥ 1॥ भवाध्वतापश्रान्तस्य सीतारामः समाश्रयः । यथाध्वतापश्रान्तस्य शीतारामः समाश्रयः ॥ 2॥ भवाम्बुधिनिमग्नस्य तारिणी भगवत्कथा ॥ यथाम्बुधिनिमग्नस्य तरणिर्विधिचोदिता ॥ 3॥ भवतापाभितप्तस्य शरणं न गुरोः परम् । दवतापाभितप्तस्य शरणं न धनात्परम् ॥ 4॥ रोचते सुविरक्तस्य न सांसारिकपुङ्कथा । यथा पित्तज्वरार्तस्य सुरसान्नादिसत्कथा ॥ 5॥ शृणोति सर्वं सन्न्यस्य श्रुतिवार्तां स आदरात् । परव्यसनिनी नारी जारवार्तां यथाऽऽदरात् ॥ 6॥ कथञ्चन त्यजेन्नैव विवेकी शान्तिगेहिनीम् । यथा कामसन्तप्तोऽविवेकी कान्तगेहिनीम् ॥ 7॥ मुक्तिर्न सुलभाऽध्यासभातनानात्वदर्शिनः । आदर्शबिम्बितानेकद्वारदर्शिशिशोरिव ॥ 8॥ धीमाञ्छमादिसम्पन्नः सद्गुरूक्त्या लभेत्पदम् । चोरैस्त्यक्तो वने यद्वत्तदभिज्ञगिरा नरः ॥ 9॥ भवान्भूमेत्यकर्तात्मत्वं व्रजेत्सद्गुरोर्गिरा । भिल्लपालितराट्पुत्र आप्तोक्त्या राजतामिव ॥ 10॥ कूटस्थसच्चिदानन्दतनोर्बन्धविमोचने । पुत्रस्य जातिवन्ध्याया इव जन्मोत्सवात्ययौ ॥ 11॥ वाचारम्भणमात्रं चित्तनौ विश्वं न चापरम् ॥ वस्त्वन्तरं यथा ध्वान्ते रज्जौ सर्पविसर्पणम् ॥ 12॥ विषयग्रहणेच्छा तु स्वात्मविज्ञानतः पुरा । अज्ञस्य शुक्तिविज्ञानात्पुरेव रजसस्पृहा ॥ 13॥ भ्रममात्रमसद्विश्वं ज्ञातं चेत्तेन कः सुखी । को नाम शुक्तिरौप्येण जातो धनसमृद्धिमान् ॥ 14॥ जगदस्तित्ववादो न स्वात्मज्ञाने प्रकाशिते । ध्वान्ते स्थाणौ पिशाचादिभ्रान्तिर्दीप इवाहृते ॥ 15॥ आश्चर्यमेतद्विश्वं न पुराद्योर्ध्वं न भाति चेत् । भातु नामेन्द्रजालाभं चिदात्मनि तु मायया ॥ 16॥ असच्चेज्ज्ञस्य नेतोऽपि व्यवहारः क्षणं कुतः । नायं दोषोऽपि जानन्सन्निन्द्रजालं हि वीक्षते ॥ 17॥ एकोऽपि सन्नयं भूमा मायया भात्यनेकवत् । पुंसो यथाक्षिदोषेण चन्द्र एको द्वितीयवत् ॥ 18॥ आत्मोपाधिवशाद्भाति निश्चलोऽपि हि चञ्चलः । विकारी निर्विकारोऽपि जलोपाधिगतार्कवत् ॥ 19॥ नित्यं भ्रमादिवाभाति मायाभ्रमविजृम्भितम् । जगच्चक्रं यथाऽलातचक्रं भ्रान्तदृशेरिह ॥ 20॥ विद्योतते नात्मविद्या यावत्तावच्चिदम्बरे । विविधं भाति विश्वं खे गन्धर्वनगरं यथा ॥ 21॥ आरोपितजगद्बाध आत्मैकः परिशिष्यते । शत्रून्हत्वाखिलान्युद्धे महावीरो यथैककः ॥ 22॥ विक्षेपः शिष्यते मायावरणेऽपि विघातिते । उपादाने विनष्टेऽपि कार्यं तिष्ठति हि क्षणम् ॥ 23॥ समे प्रारब्धभोगेऽपि ज्ञानी क्लिश्यति नाज्ञवत् । समेऽप्यध्वश्रमेऽध्वज्ञो दैन्यं नैति यथाज्ञवत् ॥ 24॥ पतत्वद्य युगान्ते वा वपुर्मुक्तस्य चित्तनोः । कुम्भे भग्ने स्थिते वा द्योर्हानिलाभौ कुतस्ततः ॥ 25॥ सङ्कल्पमात्रं विश्वं सद्भाति मन्दमतेर्यथा । सङ्कल्पमात्रभाता स्त्री सत्या विरहिणो भ्रमात् ॥ 26॥ स्वस्वरूपस्थितौ सत्यां दुःखं नैव सुखात्मनि । यथा वास्यादिके त्यक्ते कष्टं त्वष्टरि नैव तत् ॥ 27॥ नाध्यात्मिकादिछन्नोऽपिजात्वेकरसतां विभुः । त्यजत्यात्मा यथा लोके पटतां चित्रितः पटः ॥ 28॥ कामं सृजतु कूटस्थे माया विश्वं चिदम्बरे । नास्य लाभो न वा हानिर्वर्षत्याब्दे यथा दिवः ॥ 29॥ करणव्यवहारैस्तु कूटस्थात्मा न लिप्यते । न लिप्यते यथा कूटो लोहानामपि ताडनैः ॥ 30॥ तत्तन्मय इवाभातोऽप्यात्मा कोशेभ्य उत्तरः । तेभ्यो विवेचितः शुद्धः स्फटिको रङ्गतो यथा ॥ 31॥ मुक्तात्मा व्यवहारेऽपि स्थितस्तेन न लिप्यते । असङ्गत्वात्ततोऽन्यत्वात्पद्मपत्रमिवाम्भसा ॥ 32॥ देहादितापतप्तोऽहमिति धीरविवेकिनः । पुत्रदारेषु तप्यत्सु तपमीति मतिर्यथा ॥ 33॥ सच्चिदानन्दरूपोऽहमेवं निश्चयवानपि । मर्त्योऽस्मीति कदाचिद्दिग्भ्रमवन्मनुते क्षणम् ॥ 34॥ निराकृत्य त्यजेद्विश्वं सारमास्वाद्य नीरसम् । यथा त्यजति निःसारं फलं स्वादु रसं पिबन् ॥ 35॥ नात्यन्तासन्नमात्मानं मूढः पश्यति दुष्टदृक् । यथा दिवान्ध उदितमर्कं लोकप्रकाशकम् ॥ 36॥ विभाव्याज्ञोऽन्यं प्रपञ्चं सुखं चापि बिभेति यः । दीपादिता दृश्यमानां स्वच्छायामिव बालकः ॥ 37॥ माया खादिविकारैर्न ब्रह्मान्यथयितुं क्षमा । विमलं खं यथाऽध्यस्तधर्मा मलिनतादयः ॥ 38॥ व्यभिचारिसुषुप्त्यादिदशा बुद्धिगुणोदिताः । बुधे स्वीया न निर्मोका यथा सर्पगुणोदिता ॥ 39॥ व्यवहारोऽङ्गसापेक्षः प्नो(?ज्ञो) जाग्रदितीक्षितुः । गृहिणो गेहसापेक्षबाह्यान्तर्व्यवहारवत् ॥ 40॥ यस्य निद्रा समाधिर्वा सुखा सर्वोपसंहृतिः । व्यापारकुलितस्येव सुखा सर्वोपसंहृतिः ॥ 41॥ कामं करोतु विधितो मुक्तः कर्तास्य तेन किम् । स्तोकाभ्रच्छादितोऽर्को यो राहुग्रस्तो भवेत्स किम् ॥ 42॥ मिथ्याजगत्समुल्लासात्प्रबुद्धस्य कथं भयम् । व्याघ्रादीन्पश्यतः स्वप्नात्प्रबुद्धस्य कथं भयम् ॥ 43॥ आदेयात्मनिरीक्षार्थमनात्मधियमुज्वलाम् । यथाऽऽस्यहीनमुकरो मुखसौन्दर्यवीक्षणे ॥ 44॥ क्रमेण वर्धमानेऽन्तर्बोधे हार्दतमःक्षयः । कलाभिर्वर्धमानेऽब्जे यथा नैशतमःक्षयः ॥ 45॥ प्राज्ञोऽपि बोधितोऽन्तर्दृग्जानात्यन्यन्न किञ्चन । ग्रासे ग्रासे बोधितोऽपि निद्राण इव बालकः ॥ 46॥ स्वानुभूतिरसास्वादे विषया विरसा विदः । यथाऽऽरनालं विरसं परमामृतपायिनः ॥ 47॥ पूर्वाभ्याससमाधिं ज्ञो वाञ्छत्याप्ताखिलात्मनः । कालात्ययाय राजेव सुसमृद्धोऽपि देवनम् ॥ 48॥ नाऽऽनन्दयति विध्यादि निस्त्रैगुण्याध्वचारिणम् । निर्व्यापारालसनरं देशिका देशिनं यथा ॥ 49॥ चिन्तयानोऽपि तत्त्वं स्वं स्वच्छन्दो न नियम्यते । साम्राज्यगं स्वतन्त्रं च प्रजाभिरिव राट्सुतः ॥ 50॥ परमार्थदृशः क्वापि नेष्टानिष्टे शुभाशुभे । वृष्ट्याऽवृष्ट्याऽप्पूरस्थसस्यवृद्धिक्षयाविव ॥ 51॥ श्रुत्याद्यावृत्तियोगाग्न्युज्वलितः पूर्वरूपभाक् । जीव आत्मैव चागन्तुमलदाहे सुवर्णवत् ॥ 52॥ कीटभ्रमरदृष्ट्या न चित्रं स्वध्यानतः स्वता । नामरूपोपाध्यपाये सत्यैक्यं सरिदब्धिवत् ॥ 53॥ चित्रप्रापञ्चिकैश्वर्यं तत्त्वज्ञं रञ्जयेत्कथम् । हावैः स्त्रीवेषधृक्स्वज्ञहृदुन्मथयतीह किम् ॥ 54॥ ज्ञानी क्षीणान्यकर्मापि प्रारब्धं सहतेऽवशी । व्यालग्राही गृहीताहिर्यथा तत्कृतपीडनम् ॥ 55॥ प्राप्तकामं स्थितप्रज्ञं स्वयं कामा विशन्ति तैः । शान्तो नोत्सर्पति यथा पूर्णाब्धिरचलाम्बुभिः ॥ 56॥ या षट्पञ्चाशिका वासुदेवानन्दीयमुद्गता । वानवासीपुरि तया प्रीयतामत्रिनन्दनः ॥ 57॥ श्री परमपूजनीय श्रीवासुदेवानन्दसरस्वतीविरचिता षट्पञ्चाशिका सम्पूर्णा ॥ ## Proofread by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}