% Text title : AtmAnusandhAnam % File name : AtmAnusandhAnam.itx % Category : major\_works, sadAshivabrahmendra % Location : doc\_z\_misc\_major\_works % Author : Sadashivendra Sarasvati % Proofread by : Sunder Hattangadi % Latest update : December 2, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. AtmAnusandhAnam ..}## \itxtitle{.. AtmAnusandhAnam ..}##\endtitles ## त्रय्यन्तततिसंसिद्धशुद्धविद्यैकगोचरः । अनाद्यन्तः परात्मासौ जयत्यानन्दसुन्दरः ॥ 1॥ श्रीमत्परशिवेन्द्रश्रीदेशिकानां वयं मुदा । अद्वैतानन्दमाध्वीकमङ्घ्रिपद्ममुपास्महे ॥ 2॥ श्रीदेशिकोक्तवेदान्तनामसाहस्रमध्यगान् । कांश्चिन्नाममणीन्पद्यदामभिर्ग्रथयाम्यहम् ॥ 3॥ अच्युतोऽहमनन्तोऽहमतर्क्योऽहमजोऽस्म्यहम् । अव्रणोऽहमकामोऽहमसङ्गोऽस्म्यभयोऽस्म्यहम् ॥ 4॥ अशब्दोऽहमरूपोऽहमस्पर्शोऽस्म्यहमव्ययः । अरसोऽहमगन्धोऽहमनादिरमृतोऽस्म्यहम् ॥ 5॥ अक्षरोऽहमलिङ्गोऽहमजरोऽस्म्यकलोऽस्म्यहम् । अप्राणोऽहममूर्तोऽहमचिन्त्योऽस्म्यकृतोऽस्म्यहम् ॥ 6॥ अन्तर्याम्यहमग्राह्योऽनिर्देश्योऽहमलक्षणः । अगोत्रोऽहममात्रोऽहमचक्षुष्कोऽस्म्यवागहम् ॥ 7॥ अदृश्योऽहमवर्णोऽहमखण्डोऽस्म्यहमद्भुतः । अश्रुतोऽहमदृष्टोऽहमन्वेष्टव्योऽमरोऽस्म्यहम् ॥ 8॥ अवायुरस्म्यनाकाशोऽतेजस्कोऽव्यभिचार्यहम् । अमतोऽहमजातोऽहमतिसूक्ष्मोऽविकार्यहम् ॥ 9॥ अरजस्कोऽतमस्कोऽहमसत्त्वोऽस्म्यगुणोऽस्म्यहम् । अमायोऽनुभवात्माहमनन्योऽविषयोऽस्म्यहम् ॥ 10॥ अद्वैतोऽहमपूर्वोऽहमबाह्योऽहमनन्तरः । अश्रोत्रोऽहमदीर्घोऽहमव्यक्तोऽहमनामयः ॥ 11॥ अद्वयानन्दविज्ञानघनोऽस्म्यहमविक्रियः । अनिच्छोऽहमलेपोऽहमकर्तास्म्यहमक्षयः ॥ 12॥ अविद्याकार्यहीनोऽहमवाङ्मनसगोचरः । अनल्पोऽहमशोकोऽहमविकल्पोऽस्म्यतिज्वलन् ॥ 13॥ आदिमध्यान्तहीनोऽहमाधारोऽस्म्यहमाततः । आत्मचैतन्यरूपोऽहमहमानन्दचिद्घनः ॥ 14॥ आनन्दामृतरूपोऽहमात्मसंस्थोऽहमान्तरः । आप्तकामोऽहमाकाशात्पर आत्मेश्वरोऽस्म्यहम् ॥ 15॥ ईशानोऽस्म्यहमीड्योऽहमहमुत्तमपूरुषः । उत्कृष्टोऽहमुपद्रष्टाहमुत्तरतरोऽस्म्यहम् ॥ 16॥ केवलोऽहं कविः कर्माध्यक्षोऽहं करणाधिपः । गुहाशयोऽहं गुप्तोऽहं चक्षुषश्चक्षुरस्म्यहम् ॥ 17॥ चिदानन्दोऽस्म्यहं चेता चिद्घनश्चिन्मयोऽस्म्यहम् । ज्योतिर्भयोऽस्म्यहं ज्यायाञ्ज्योतिषां ज्योतिरस्म्यहम् ॥ 18॥ तमसः साक्ष्यहं तुर्यात्तुर्योऽहं तमसः परः । दिव्यो देवोऽस्मि दुर्दर्शो द्रष्टा ध्येयो ध्रुवोऽस्म्यहम् ॥ 19॥ नित्योऽहं निरवद्योऽहं निष्क्रियोऽस्मि निरञ्जनः । निर्मलो निर्विकल्पोऽहं निराख्यातोऽस्मि निश्चलः ॥ 20॥ निर्विकारो नित्यपूतो निर्गुणो निःस्पृहोऽस्म्यहम् । निरिन्द्रियो नियन्ताहं निरपेक्षोऽस्मि निष्कलः ॥ 21॥ पुरुषः परमात्माहं पुराणः परमोऽस्म्यहम् । परावरोऽस्म्यहं प्रज्ञाप्रपञ्चोपशमोऽस्म्यहम् ॥ 22॥ परामृतोऽस्म्यहं पूर्णः प्रभुरस्मि पुरातनः । पूर्णानन्दैकबोधोऽहं प्रत्यगेकरसोऽस्म्यहम् ॥ 23॥ प्रज्ञात्माहं प्रशान्तोऽहं प्रकाशः परमेश्वरः । बहुधा चिन्त्यमानोऽहमहं ब्रह्मादिवन्दितः ॥ 24॥ बुद्धोऽहं भूतपालोऽहं भारूपो भगवानहम् । महादेवो महानस्मि महाज्ञेयो महेश्वरः ॥ 25॥ विमुक्तोऽहं विभुरहं वरेण्यो व्यापकोऽस्म्यहम् । वैश्वानरो वासुदेवो विश्वतश्चक्षुरस्म्यहम् ॥ 26॥ विश्वाधिकोऽहं विशदो विष्णुर्विश्वकृदस्म्यहम् । शुद्धोऽस्मि शुक्रः शान्तोऽहं शाश्वतोऽस्मि शिवोऽस्म्यहम् ॥ 27॥ सर्वभूतान्तरात्माहमहमस्मि सनातनः । सर्वेश्वरोऽहं सर्वज्ञः सूक्ष्मः सर्वगतोऽस्म्यहम् ॥ 28॥ अहं सकृद्विभातोऽहं स्वे महिम्नि प्रतिष्ठितः । सर्वान्तरः स्वयञ्ज्योतिः सर्वाधिपतिरस्म्यहम् ॥ 29॥ सर्वभूताधिवासोऽहं सर्वव्यापी स्वराडहम् । समस्तसाक्षी सर्वात्मा सर्वभूतगुहाशयः ॥ 30॥ सर्वेन्द्रियगुणाभासः सर्वेन्द्रियविवर्जितः । स्थानत्रयव्यतीतोऽहं सर्वानुग्राहकोऽस्म्यहम् ॥ 31॥ सच्चिदानन्दपूर्णात्मा सर्वप्रेमास्पदोऽस्म्यहम् । सच्चिदानन्दमात्रोऽहं स्वप्रकाशोऽस्मि सद्घनः ॥ 32॥ सत्यस्वरूपः सन्मात्रः सिद्धः सर्वात्मकोऽस्म्यहम् । सर्वाधिष्ठानसन्मात्रस्वात्मा बन्धहरोऽस्म्यहम् ॥ 33॥ सर्वग्रासोऽस्म्यहं सर्वद्रष्टा सर्वानुभूरहम् । स्वतन्त्रोऽस्मि सुविस्पष्टः सुविभातोऽस्म्यहं हरिः ॥ अहं हरो हृधिस्थोऽहं हेतुदृष्टान्तवर्जितः । क्षेत्रज्ञः परमात्माहं श्रीमद्देशिकसूक्तितः ॥ 35॥ इत्थमात्मानुसन्धानपरो यः पुरुषो भवेत् । सोऽविद्याक्लेशनिर्मुक्तो ब्रह्मैव भवति स्वयम् ॥ 36॥ इत्यात्मानुसन्धानं समाप्तम् ॥ इति श्रीसदाशिवेन्द्रसरस्वत्या विरचितं आत्मानुसन्धानं सम्पूर्णम् । ## Proofread by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}