यमप्रीत्यर्थं यमस्तोत्रम्

यमप्रीत्यर्थं यमस्तोत्रम्

ॐ नियमस्थः स्वयं यश्च कुरुतेऽन्यान्नियन्त्रितान् । प्रहरिणे मर्यादानां शमनाय तस्मै नमः ॥ १॥ यस्य स्मृत्या विजानाति भङ्गुरत्वं निजं नरः । प्रमादालस्यरहितो बोधकाय नमोऽस्तुते ॥ २॥ विधाय धूलिशयनं येनाहं मानिनां खलु । महतां चूर्णितो गर्वः तस्मै नमोऽन्तकाय च ॥ ३॥ यस्य प्रचण्डदण्डस्य विधानेन हि त्रासिताः । हाहाकारं प्रकुर्वन्ति दुष्टास्तस्मै नमो नमः ॥ ४॥ कृपादृष्टिरनन्ता च यस्य सत्कर्मकारिषु । पुरुषेश नमस्तस्मै यमाय पितृस्वामिने ॥ ५॥ कर्मणां फलदानं हि कार्यमेव यथोचितम् । पक्षपातो न कस्यापि नमो यस्य यमाय च ॥ ६॥ यस्य दण्डभयाद्रुद्धः दुष्प्रवृत्तिं कुकर्मकृत् । कृतान्ताय नमस्तस्मै प्रदत्ते चेतनां सदा ॥ ७॥ प्राधान्यं येन न्यायस्य महत्त्वं कर्मणां सदा । मर्यादारक्षणं कर्त्रे नमस्तस्मै यमाय च ॥ ८॥ न्यायार्थं यस्य सर्वे तु गच्छन्ति मरणोत्तरम् । शुभाशुभं फलं प्राप्तुं नमस्तस्मै यमाय च ॥ ९॥ सिंहासनाधिरूढोऽत्र बलवानपि पापकृत् । यस्याग्रे कम्पते त्रासात्तस्मै नमोऽन्तकाय च ॥ १०॥ इति श्रीयमस्तोत्रं समाप्तम् ॥ Proofread by PSA Easwaran
% Text title            : yamaprItyarthaMyamastotram
% File name             : yamaprItyarthaMyamastotram.itx
% itxtitle              : yamaprItyarthaMyamastotram
% engtitle              : yamaprItyarthaMyamastotram
% Category              : misc, stotra
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran
% Indexextra            : (stotramAlA)
% Acknowledge-Permission: Shri Tripursundari Ved Gurukulam, Sahibabad (Ghaziabad), UP
% Latest update         : March 24, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org