विश्वमखिलमुद्धर्तुममी

विश्वमखिलमुद्धर्तुममी

विश्वमखिलमुद्धर्तुममी निर्मिता वयम् । मानवं समुद्धर्तुममी प्रेषिता वयम् । हरिणा निर्मिता वयम् ॥ सङ्कटाद्रिभिदुरं धैर्यं धार्यमनिशमिदमिह कार्यम् । मातरं प्रतिष्ठां नेतुं तनुभृतो वयम् । प्रभुणा प्रेषिता वयम् ॥ मातृभक्तिरेकं ध्येयं, तत्कृते शरीरं देयम् । क्षुद्रलालसापरिमुक्ताः सेवका वयम् । प्रभुणा प्रेषिता वयम् ॥ जानते भरतभुवि लोकाः, आत्मतत्त्वमिह गतशोकाः । इत्यवेत्य जगदुद्धरणे योजिता वयम् । प्रभुणा प्रेषिता वयम् ॥ ईश्वरः स्फुरति नः स्वान्ते अज्ञानान्धतमसस्यान्ते । तस्य कार्यमधुना कर्तुं सोद्यमा वयम् । प्रभुणा प्रेषिता वयम् ॥ निश्चितं यशः परिपूर्णं लप्स्यतेऽत्र जन्मनि तूर्णम् । ईशकार्यकरणे निरताः सन्ततं वयम् । प्रभुणा प्रेषिता वयम् ॥ Encoded and proofread by Shubha shubhazero at gmail.com
% Text title            : vishvamakhilamuddhartumamI
% File name             : vishvamakhilamuddhartumamI.itx
% itxtitle              : vishvamakhilamuddhartumamI
% engtitle              : vishvamakhilamuddhartumamI
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shubha shubhazero at gmail.com
% Proofread by          : Shubha shubhazero at gmail.com
% Indexextra            : (Wiki)
% Acknowledge-Permission: Samskrita Bharati http://www.samskritabharati.org/
% Latest update         : September 22, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org