वन्दे भारतवर्षम्

वन्दे भारतवर्षम्

गायति निरतं निखिलो लोकः प्रीत्या यस्योत्कर्षम् । वन्दे० प्रालेयाचल-मुकुट - मण्डितं कश्मीराञ्चित - भालम्, निर्जरतटिनी-मिहिरकन्यका-विलसितचलगलमालम्, क्षीणकल्मषं विन्ध्यमध्यमं सन्ध्येऽलङ्करुतोऽलम्, रणरणकैर्यच्चरणमर्णवः क्षालयते सुविशालम्, लोकालोक - प्रहरि - राजितं वैरिभ्यो दुर्द्धर्षम् । वन्दे० आदिसभ्यतास्रोतः सततं सत्याऽहिंसा - युक्तं, मानवता - निर्मातृ निर्मलं सामगान - संसक्तम्, भाषा - वर्ण - विचाराणामपि यत्रास्ते वैचित्र्यं, समता-समरसता - विवेकिता - ख्यातं यत्पावित्र्यम्, निन्दं निरामयं निर्भयं विरलं वीतामर्षम् । वन्दे० नन्दनवननवसुमैः सुरभितं सस्यं यस्य यशस्यं, विहगानां कलरुतं वसन्ते मदयति मनः प्रशस्यम्, पूर्वपश्चिमालिङ्गितमुत्तरदक्षिणदेश - नमस्यं, दशसु दिक्षु भास्वरतररूपं वन्द्यं विश्ववयस्यम्, स्वर्णसूत्रवद् ग्रथितं भूमौ वितरतु जगते हर्षम् । वन्दे० वन्दे भारतवर्षम् । -श्री शास्त्रिरुद्रदेवत्रिपाठिनाम, ``मालवमयूर'' Proofread by Mandar Mali
% Text title            : Vande Bharatavarsham
% File name             : vandebhAratavarSham.itx
% itxtitle              : vande bhAratavarSham (bhAratarAShTragItam gAyati nirataM nikhilo lokaH)
% engtitle              : vande bhAratavarSham
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : rudradeva tripAThi shAstri
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mandar Mali
% Translated by         : Mandar Mali
% Description/comments  : Bharata Rashtra Geetam, Sarvabhaum Sanskrit Prachar Karyalay Pustakamala 38, Vasudev Dvivedi Shastri (Ed.)
% Indexextra            : (Text)
% Latest update         : May 1, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org