वन्दना

वन्दना

करुणावरुणालय देव ! पितः! सवितः परितः शिवमातनुयाः । सरलां विरलां विमलां सकलां सुषमां सुतमां सततं सनुयाः ॥ १॥ निजदेशबलं प्रथतां विपुलं प्रियमीप्सितमाप्तुमलं सफलम् । भगवन् ! मघवन् ! अघवन्न भवेद् इति नम्रवचो मृदु नः श‍ृणुयाः ॥ २॥ स्फुरितं दुरितं त्वरितं शमयन् रमयन् परमां चरमां च रमाम् । महितं स्वहितं सुहितं नमयन् बहुशस्त्वममुष्य यशश्चिनुयाः ॥ ३॥ हृदयं सदयं विनयः सनयः प्रणयः कृतपुण्यगुणाभ्युदयः । वदनं सुमहःसदनं भवतान् मदनं कदनीयमदं क्षिणुयाः ॥ ४॥ अयि पालक! चालक ! वालकजाः प्रसमीक्ष्य विशिष्य तु शिष्यगणे । क्षमतां क्षमतां दधदाशु भवान् इह ता अहितास्त्रुटयो ननु याः ॥ ५॥ -- विद्यानिधिः (व्याकरणाचार्यः, प्रधानाचार्यः, गुरुकुल भैंसवाल (रोहतक)) Encoded and proofread by Rishbha Bhagi
% Text title            : Vandana
% File name             : vandanA.itx
% itxtitle              : vandanA
% engtitle              : vandanA
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Rishbha Bhagi
% Proofread by          : Rishbha Bhagi
% Indexextra            : (Scan)
% Latest update         : June 13, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org