वद मित्र वद संस्कृतम्

वद मित्र वद संस्कृतम्

वद मित्र वद संस्कृतं भाषेयं सरला । पठ मित्र पठ संस्कृतं वाणीयं निर्मला ॥ ध्रुवम् ॥ ते वेदाः उपनिषदः ग्रन्थाः सर्वदर्शनानि अष्टादश पुराणानि रम्यानि काव्यानि आनन्दयति देवान् आनन्दयति देवान् स्तुतिमन्त्राणां श्रृङ्खला ॥ १॥ शिवेनैकदा डमरोर्वादनं सनृत्यं कृतं निर्गतानि सूत्राणि जातं चतुर्दशत्वं नमस्तस्मै पाणिनये नमस्तस्मै पाणिनये कृताष्टाध्यायी विरला ॥ २॥ मनुयाज्ञस्मृते नीतेर्ग्रन्थाः यथा पञ्चतन्त्रं सुविख्यातमार्यभट्टस्य गणित ज्योतिषोर्ज्ञानं बाहुल्यं नाटकानां बाहुल्यं नाटकानां सूक्तीनाञ्चेयं सन्धिला ॥ ३॥ नम्याः गुरवः सरलहृदयानि मित्राणि तानि प्रेमाकुलं चित्तमिदं वै स्मरति सर्वाणि अधीतो जय भगवान् अधीतो गीता रामः महाविद्यालयो सःबिरला ॥ ४॥ प्रणेता- जय भगवान शास्त्री, कैथल (हरियाणा)
% Text title            : Vada Mitra Vada Sanskritam
% File name             : vadamitravadasaMskRRitam.itx
% itxtitle              : vada mitra vada saMskRRitam (jaya bhagavAna shAstrI virachitA)
% engtitle              : vada mitra vada saMskRRitam
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Jai Bhagwan Panchal Shastri, Birla, jaibhagwan1746 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Videos 1, 2)
% Latest update         : July 16, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org