% Text title : Discussion of Sanskrit (Literature) in Utkala/Orissa % File name : utkaleShusaMskRRitacharchchA.itx % Category : misc, sahitya, article, pradIptakumArananda % Location : doc\_z\_misc\_general % Author : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com % Transliterated by : Pradipta Kumar Nanda % Proofread by : Pradipta Kumar Nanda % Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda % Latest update : May 15, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Discussion of Sanskrit (Literature) in Utkala-Odisha ..}## \itxtitle{.. utkaleShu sa.nskR^itacharchchA ..}##\endtitles ## लेखकः \- नन्दप्रदीप्तकुमारः सुरमुखरसभोक्त्रे भोगमोक्ष्यैकदात्रे नवनिधिगुणधात्रे स्वात्मविज्ञानगोप्त्रे । सरलमधुरवक्त्रे लोककल्याणकर्त्रे विपुलसुखविधात्रे संस्कृताय प्रणामः ॥ उत्कलीयाः संस्कृतप्रियाः । संस्कृतं सार्वभौमिकम् । अमरभाषा\-समुज्ज्वलं संस्कृतं न कस्यापि विशिष्ट\-जातेरुपकारकं नापि सांप्रदायिकत्वेन परिचितम्, अपितु समेषां मानव\-जातीनां मंगलं विधातुं सर्वसमर्थमिति नातिशयोक्तिः । संस्कृतेषु सर्वादौ संगीतशास्त्रं विचार्यते । रसस्वरूपं संगीतम् । यं पीत्वा कृतकृत्यो जायते जनः । भारतीय\-संस्कृतौ संगीतस्य स्थानं चरमं परमञ्च । कला\-साहित्य\-क्षेत्रे संगीतस्य प्राधान्यता दरीदृश्यते । जनजीवने संस्कृतिक्षेत्रे संगीतस्य महती आवश्यकता वर्तते । छन्दोवद्धं पद्यात्मकं लय\-तालयुक्तं संगीतं वाद्य\-नृत्यादिभिः लोलायितम् । उत्कलीय\-आर्य\-अनार्य\-जनजातीनां सर्वेषां संगीतक्षेत्रे अवाधप्रवेशः । ते स्व\-स्व भाषामाध्यमेन भावानुकूलं संगीतं रचयन्ति,परिवेषयन्ति च । संस्कृतभाषायां संगीतक्षेत्रे महाकवि\-जयदेवः सर्वादौ सुपरिचितश्चिरनमस्यः, विश्वप्रसिद्ध उत्कलीयः । तन्निर्मितं गीतगोविन्दं न केवलं श्रीमन्दिरे अपि तु खिलेषु भारतवर्षेषु धर्मग्रन्थरूपेण विवेचितम् । पुरा श्रीजगन्नाथमन्दिरे देवदासी\-नृत्यप्रथा प्रचलिता आसीत् । नृत्येन सह संगीतमनिर्वार्यमिति मनसि निधाय महाप्रभोः श्रीजगन्नाथस्य श्रीकृष्णस्वरूपं ध्यायं ध्यायं तन्निर्देशेन च कोमलकान्तपदावलिभिः सुसज्जितं जयदेवो गीतगोविन्दं रचितवान् । पश्चात् परवर्तिनो बद्धपरिकराः कवयः संगीतक्षेत्रे प्रविष्टाः । सफलीभूताश्च । समुत्पन्नेषु कविषु केषांचन नामानि अत्र न विस्मर्तव्यानि । कविचन्द्र\-राय\-दिवाकर\-मिश्रेण निर्मितं तत्पृष्ठपोषक\-गजपति\-पुरुषोत्तमदेव\-नाम्ना भणितं दशसर्ग\-विशिष्टं \ldq{}अभिनव गीतगोविन्दम्\rdq{}, पञ्चदश\-शताब्यां राय\-रामानन्देन लिखितं \ldq{}जगन्नाथवल्लभ\rdq{} \-नाटकम्, जयदेवाचार्यस्य \ldq{}पीयूषलहरी\rdq{} \- एकांकिका, यतीन्द्र\-रघुत्तम तीर्थस्य \ldq{}मुकुन्दविलास\rdq{} \-महाकाव्यम्, कृष्णदासकृत\-\ldq{}गीतप्रकाशः\rdq{}, नित्यानन्दकविकृत \ldq{}शिवलीलामृतम्\rdq{}, तकृत\-\rdq{} श्रीकृष्णलीलामृतम्\rdq{}, शतदेव\-मिश्रस्य \ldq{}मुदितमाधवम्\rdq{}, अनादि\-मिश्रस्य \ldq{}मणिमाला\rdq{} \-नाटिका\-\rdq{} केलिकल्लोलिनी\rdq{} \- \ldq{}रसगोष्ठी\rdq{} रूपकानि प्रणिधानयोग्यानि भवन्ति । षोडश\-शताब्द्यां मोगल\-साम्राज्ये सुपरिचित\-आकवर\-सभापण्डितः संगीतज्ञः कृष्णदास बडजेना महापात्रः \ldq{}गीतप्रकाशं\rdq{} रचितवान् । तस्मिन् समये हलधर मिश्रस्य \ldq{}संगीतकल्पलता\rdq{}, हरिचन्दनस्य \ldq{}संगीत\-मुक्तावली\rdq{}, सप्तदश\-शताब्द्यां रघुनाथ रथस्य \ldq{}नाट्यमनोरमा\rdq{} \ldq{}संगीतार्णव\-चन्द्रिका\rdq{}, नारायण मिश्रस्य \ldq{}संगीतसरणिः\rdq{}, कविचन्द्र\-पुरुषोत्तम\-मिश्रस्य \ldq{}तालसर्वस्वः\rdq{}, शार्गंदेवस्य \ldq{}संगीतरत्नाकरः\rdq{}, पारलाखेमुण्डिराज\-गजपति\-जगन्नाथ\-नारायणदेवस्य \ldq{}संगीतनारायणः\rdq{}, पद्मनाभ\-नारायण\-देवस्य \ldq{}तालसर्वसारसंग्रहः\rdq{}, \ldq{}चतुर्दण्डिप्रकाशिका\rdq{} \- \ldq{}रागचित्रादीनि\rdq{} संगीत\-पुस्तकानि रससिक्तानि सन्ति । अष्टादश\-शताब्द्यां गोविन्द\-कविभूषण\-सामन्तरायस्य \ldq{}समृद्धमाधव\rdq{} \-नाटकम्, कमल लोचन खड्गरायस्य \ldq{}संगीत चिन्तामणिः\rdq{}, \ldq{}गीतमुकुन्दम्\rdq{}, व्रजयुवविलासादीनि संगीत\-शास्त्राणि च समुद्भवानि । काव्यालंकार\-नाटक\-एकांकिकादि\-क्षेत्रेषु गंजाम\-मण्डलाधिप\-शेरगड\-राज्याधिपति\-जनार्दन\-प्रोत्साहित\-कविना शितिकंठेन द्वादशसर्गविशिष्टं \ldq{}गीतसीतावल्लभम्\rdq{} महाकाव्यं प्रस्तुतम् । द्वादशतताब्द्यां कोणार्क\-सूर्य\-मन्दिरनिर्मातृ नरसिंह देवस्य सभाकविना विद्याधरेण \ldq{}एकावलीनाटिका\rdq{} विनिर्मिता । विश्वप्रसिद्ध\-विश्वनाथ कविराजेन \ldq{}साहित्यदर्पणः\rdq{}, \ldq{}चन्द्रकला\rdq{} नाटिका अन्यानि बहुग्रन्थरत्नानि संपादितानि । चण्डिदासेन \ldq{}काव्यप्रकाशदीपिका\rdq{} विनिर्मिता । सान्धि\-विग्रहिक\-महामहोपाध्याय\-सामन्तचन्द्रशेखरेण \ldq{}सिद्धान्तदर्पणः\rdq{} संपादितः । कृष्णानन्द\-सान्धिविग्रह\-महापात्रेण \ldq{}सहृदयानन्द\rdq{} \-महाकाव्यं विरचितम् । राधामोहन बक्सिना \ldq{}भारत भ्रमण\rdq{} \-काव्यमकारि । साहित्य क्षेत्रे कविचन्द्र भुवनेश्वर रथस्य \ldq{}लक्षणा परिणयः\rdq{}, वीरबलभद्रपुर शासन निवासिनः मधुसूदन तर्क वाचस्पतेः \ldq{}हनुमत्संन्देशः\rdq{}, \ldq{}तारा शशांकः\rdq{}, \ldq{}मायाशवरी\rdq{}, \ldq{}लक्ष्मीशतकं\rdq{}, \ldq{}गजशतकं\rdq{}, \ldq{}सोमनाथ\-शतकानि च प्रसिद्धाः ग्रन्थाः । पुरी\-सदाशिव\-संस्कृत\-संस्थानस्य प्रतिष्ठापकेन अध्यक्ष चरेण आचार्य हरिहर दाशेन च बहुग्रन्थाः विरचिताः । तिगिरिआ\-निवासिना भुवनेश्वर\-मिश्र\-बडपण्डा\-महोदयेन \ldq{}आनन्द\-वृन्दावन\-चम्पूः\rdq{} संकलितः । महामहोपाध्याय सदाशिव मिश्रेण \ldq{}चन्दन चम्पूः\rdq{}, \ldq{}कल्यापत् धर्मसंग्रहौ\rdq{} च विरचितौ । सदाशिव\-संस्कृत\-महाविद्यालय\- भूतपूर्वाध्यक्षेण विश्वनाथ\-महापात्रेण \ldq{}काञ्ची विजयः\rdq{}, \ldq{}सरस्वती विलासः\rdq{}, \ldq{}सावित्री परिणयः\rdq{} प्रमुखाः ग्रन्था विलिखिताः । गोपबन्धु विद्याभूषणेन \ldq{}रुद्धद्वारः\rdq{}, \ldq{}कन्योद\-राजवंश चरितम्\rdq{}, \ldq{}माठरवंशः\rdq{} ग्रन्थाः संकलिताः । कविशेखर\-आर्त्तत्राण\-मिश्रेण \ldq{}काशीशदर्पदलनं\rdq{} प्रस्तूतम् । सुदर्शन\-पाठिना \ldq{}दीपिका नाठकम्\rdq{}, \ldq{}सिंहल विजय नाठकम्\rdq{}, \ldq{}करुणा पारिजातः\rdq{}, \ldq{}पादुकाविजयः\rdq{} इत्यादीनि नाटकानि लिखितानि । ब्रह्मपुर\-निवासिना अनन्त\-त्रिपाठिना \ldq{}निबन्धमाला\rdq{}, \ldq{}लावण्यवती\rdq{} \- \ldq{}वैदेहीश विलासयोः संस्कृतानुवादाश्च \ldq{} संपादिताः । पण्डित \-प्रबोध\-कुमार\-मिश्रेण \ldq{}मलय दूतम्\rdq{}, \ldq{}स्वप्नदूतम्\rdq{}, \ldq{}बन्दिन आत्मकथा\rdq{} दि ग्रन्थाः विरचिताः । एतदतिरिका अर्वाचिनेषु गोपीनाथ\-महापात्रस्य \ldq{}कालिदास कवितारस\-माधुरी\rdq{}, \ldq{}जगन्नाथाष्टकम्\rdq{}, \ldq{}दीनबन्ध्वष्टकम्\rdq{}, कालिदासाष्टकानि अनुपमानि सन्ति । जगन्नाथ रथस्य \ldq{}अनुभूति शतकम्\rdq{}, गोविन्दचन्द्र मिश्रस्य \ldq{}जयदेव प्रशस्तिः\rdq{}, हरिहर नन्दस्य \ldq{}सिद्धान्त कौमुदी टीका\rdq{}, हरेकृष्ण महतावस्य \ldq{}चाणक्य विजयम्\rdq{}, चन्द्रशेखर मिश्रस्य \ldq{}जगन्नाथ शतकम्\rdq{}, जयकृष्ण मिश्रस्य \ldq{}मातृमुक्ति मुक्तावली\rdq{}, बानाम्बर आचार्यस्य \ldq{}केन्दुझर राजानः चरितम्\rdq{}, सीतादेवी खाडंगायाः \ldq{}अरण्यरोदनम्\rdq{}, विश्वनाथ वर्मणः \ldq{}श्रीवर्म रुक्मिणी परिणयः\rdq{}, राधानाथ रायस्य \ldq{}भारती वन्दना\rdq{}, वाउरी बन्धु नन्दस्य \ldq{}मनोदूतम्\rdq{}, दयानिधि मिश्रस्य \ldq{}सूर्यदूतम्\rdq{}, नीलकंठ वाचस्पतिनः \ldq{}गंगाधर चम्पूः\rdq{}, सुदर्शन मिश्रस्य \ldq{}सुदर्शनानन्द चम्पूः\rdq{}, गोपीनाथ दाशस्य \ldq{}श्रीदाश पुष्पाञ्जलिः\rdq{}, मदनमोहन करस्य \ldq{}ग्रहयाग पद्धतिः\rdq{}, त्रिविक्रम पतिनः \ldq{}गोपबन्धु स्मृतिः\rdq{}, जगन्नाथ रथस्य \ldq{}नागरिकमुद्बोधनम्\rdq{}, विषकंठ वाचस्पतिनः \ldq{}वाणीविलासः\rdq{}, कामाक्षी प्रसाद शर्मणः \ldq{}कामाक्षी स्तोत्र रत्नमाला\rdq{}, लडुकेश्वर शतपथिनः \ldq{}कालिदास दशकम्\rdq{}, गोपीनाथ रथस्य \ldq{}विधिविडम्बनम्\rdq{}, कृष्णचन्द्र आचार्यस्य \ldq{}सुकवि महिमा\rdq{}, गुणनिधि त्रिपाठिनः \ldq{}पुरुषोत्तम माहात्म्यम्\rdq{}, कुरामणि पाठिशर्मणः \ldq{}नियति\rdq{} पत्रिकायां लिखित\-श्लोकाः, गणेश्वर रथस्य \ldq{}लिंगराजायतनम्\rdq{}, आनन्द महापात्रस्य \ldq{}श्रीराधिका प्रपत्तिः\rdq{}, वासुदेव महापात्रस्य \ldq{}सावित्री परिणयम्\rdq{}, रमाकान्त मिश्रस्य \ldq{}महात्मागान्धीः\rdq{}, हरेकृष्ण शतपथिनः \ldq{}कविशतकम्\rdq{}, \ldq{}गंगाजल दूषितम्\rdq{}, वनमालि\-विश्वालस्य \ldq{}ऋतुपर्णा\rdq{}, \ldq{}जिजिविषा\rdq{}, \ldq{}विवेकलहरी\rdq{}, \ldq{}व्यथा\rdq{}, \ldq{}दारुब्रह्म\rdq{}, \ldq{}प्रियतमा\rdq{} \-प्रमुखाः ग्रन्थाः, केशव चन्द्र दाशस्य \ldq{}प्रणय प्रदीपम्\rdq{}, \ldq{}हृदयेश्वरी\rdq{}, \ldq{}महातीर्थम्\rdq{}, \ldq{}अलका\rdq{}, \ldq{}ईशा\rdq{}, \ldq{}भिन्न पुलिनम्\rdq{}, \ldq{}प्रतिपत्\rdq{}, \ldq{}निकषा\rdq{}, \ldq{}ऋतम्\rdq{}, \ldq{}विसर्गः\rdq{},\rdq{} शशिरेखा\rdq{}, \ldq{}ओंशान्तिः\rdq{}, प्रमुखाश्च बहुग्रन्थाः, हरेकृष्ण मेहेरस्य बहव अनुवादित\-ग्रन्थाः, प्रदीप्त नन्दस्य \ldq{}श्रीक्षेत्रसुधानिधिः\rdq{}, \ldq{}श्रीजगन्नाथ दर्शनम्\rdq{}, \ldq{}भक्तिनिर्झरिणी\rdq{}, \ldq{}शिवार्च्चन प्रदीपाः\rdq{} ग्रन्थाः, दिगम्बर महापात्रस्य \ldq{}उत्कलोदयः\rdq{}, \ldq{}सुरेन्द्र चरित महाकाव्यम्\rdq{}, \ldq{}ऋतुचक्रम्\rdq{}, \ldq{}भवते रोचते यथा\rdq{}, \ldq{}रंगरुचिरम्\rdq{}, \ldq{}व्यस्तरागम्\rdq{} ग्रन्थाः, वैकुण्ठ विहारिनन्दस्य \ldq{}शरणागति स्तोत्रम्\rdq{} महामहोपाध्याय\-पण्डित\-गोविन्द चन्द्र मिश्रस्य \ldq{}श्रीसारला शतकं\rdq{}, \ldq{}वैजयन्ती शतकं\rdq{}, \ldq{}प्रसेन विजय चम्पूः\rdq{}, \ldq{}श्रीराम लीलामृतम्\rdq{}, \ldq{}वदनचन्द्र\-प्रकाशिका\rdq{} दयो ग्रन्थाः, प्रमोद चन्द्र मिश्रस्य \ldq{}उत्कलगौरवम्\rdq{}, \ldq{}अन्योक्ति पञ्चाशिका\rdq{}, \ldq{}मूर्खशतकं\rdq{}, \ldq{}व्योमयान शतकं\rdq{}, \ldq{}चन्द्रदूतम्\rdq{}, चान्यानि काव्यरत्नानि च सन्ति । उपर्युक्ताः संस्कृतज्ञाः उत्कलेषु शास्त्रिय\-काव्य\- संगीत\-नाटक\-अलंकार\-गान्धर्व\-एकांकिका\-अभिनय\-कला\-संस्कृति\-साहित्यादि\-क्षेत्रेषु प्रशंसनीया भवन्ति । वैदिकक्षेत्रे अथर्व वेदस्य \ldq{}पैपल्लाद शाखा\rdq{} उत्कलेषु संगृहीता । भौम\-सोमवंश\-राजत्वसमये मुरारिकविना \ldq{}अनर्घ राघव\rdq{} \-नाटकं प्रणीतम् । आचार्य\-शतानन्देन \ldq{}भास्वती\rdq{} प्रकाशिता । तदतिरिक्तौ तेन \ldq{}शतानन्द रत्नमाला\rdq{}, \ldq{}शतानन्द संग्रहः\rdq{} \-नामकौ गन्थौ विरचितौ । पुरुषोत्तमदेवस्य राजनि वैष्णवधर्मो विस्तारितः । अस्मिन् समये धर्म\-प्रचार\-क्षेत्रे श्रीधरस्वामी, रघुत्तम तीर्थः, आनन्दगिरिः, राय रामानन्द\-प्रमुखाः उत्कलीयाः वरेण्या\-वैष्णवाः स्व स्व कार्याणि संपादितवन्तः । तक्षशिलायाः प्रधानाचार्यो माध्यमिकवादि\-बौद्धनेता नागार्जुनोऽपि उत्कलीयः इति ऐतिहासिका निरूपयन्ति । पुरीमण्डलमण्डितः आर्या सप्तशत्याः लेखको गोवर्धनाचार्यः प्रसिद्धः । तदतिरिक्ताः नीलाम्बर आचार्य\-उदयनाचार्य\-बलभद्रादयो विद्वांसः उत्कलजननीं कृतार्थीकृतवन्तः । धर्मशास्त्रक्षेत्रेषु गंगवंश\-युगीयाः वाजपेयिनः अग्रगण्याः । तेषु भारद्वाजगोत्र\-शम्भुकर वाजपेयी प्रसिद्धः । तत्कृतिषु \ldq{}अग्निहोत्र होमपद्धतिः\rdq{}, \ldq{}अग्निहोत्रहोमः\rdq{}, \ldq{}प्रायश्चित पद्धतिः\rdq{}, \ldq{}दर्श\-पौर्णमासेष्टि पद्धतिः\rdq{}, \ldq{}दुर्बलकर्म पद्धतिः\rdq{}, \ldq{}निरुढ पशुयाग पद्धतिः\rdq{}, \ldq{}स्मार्त्तरत्नावली\rdq{}, प्रमुखाः ग्रन्थाः विश्व\- प्रसिद्धाः । \ldq{}शम्भुकर पद्धतिः\rdq{} अस्य महान् धर्मशास्त्रिय\-ग्रन्थः । त्रयोदश\-शताब्दीय\- विद्याकर वाजपेयिना अष्टभागात्मको नित्याचार पद्धतिर्विनिर्मिता । अधुना एसिआटिक् सोसाइट् द्वारा प्रकाशिता च । विद्याकरस्य प्रियशिष्य\-रामचन्द्र वाजपेयिना नैमिष्यारण्ये बहुकालं संन्यस्य बहुग्रन्थाः विरचिताः । महाराज\-पुरुषोत्तम\-देवेन \ldq{}अभिनव गीतगोविन्दम्\rdq{}, \ldq{}मुक्तिचिन्तामणिः\rdq{}, \ldq{}गोपालार्चनपद्धतिः\rdq{}, \ldq{}नाममालिका\rdq{}, \ldq{}आनन्दविलासः\rdq{}, \ldq{}दशग्रीव वधः\rdq{}, \ldq{}जानकी प्रमोदः\rdq{}, \ldq{}कुवलयाश्वचरितम्\rdq{}, \ldq{}अभिनव वेणीसंहारम्\rdq{}, \ldq{}दुर्गोत्सवः\rdq{}, \ldq{}भुवनेश्वरी पूजा\rdq{}, एवमन्ये ग्रन्थाः विरचिताः । विंशति\-सर्गात्मकं \ldq{}दशग्रीव वध\rdq{} \-नाटकं कवीन्द्र\-मार्कण्डेयस्य कृतिरिति केचन मन्यन्ते । तेन पुरुषोत्तमदेवस्य नाम्ना भणितम् । पञ्चदश\-शतकस्य मुकुन्ददेवस्य सभापण्डितेन कृष्णदास\-बडजेना\-महापात्रेण \ldq{}गीतप्रकाशकः\rdq{} ग्रन्थो विरचितः । पुरुषोत्तम\-मिश्रेण \ldq{}नीलाद्रिनाथ\-शतकम्\rdq{}, नैषधचरित टीका\-प्रसूतं \ldq{}भागवत महाकाव्यम्\rdq{}, \ldq{}रामचन्द्रोदय काव्यम्\rdq{}, संगीतनारायणादीनि बहुशास्त्राणि विरचितानि । अष्टादश\-शताब्दि\-मण्डित\-पण्डित\-कौण्डिन्य\-गोत्रिय\-रघुनाथ\-दाशेन बहुग्रन्थाः संकलिताः । तेषु \ldq{}भट्टीकाव्य\-टीका\rdq{}, \ldq{}साहित्य\-भूषणम्\rdq{}, \ldq{}वृत्तावलिः\rdq{}, \ldq{}कालनिर्णयः\rdq{}, \ldq{}श्राद्धनिर्णयः\rdq{}, \ldq{}उत्पात तरंगिणी\rdq{}, \ldq{}न्याय रत्नावलिः\rdq{}, \ldq{}रघुवंश टीका\rdq{}, \ldq{}अमरकोशटीका\rdq{}, \ldq{}काव्यप्रकाश टीका\rdq{}, \ldq{}शिशुपालवध टीका\rdq{}, \ldq{}वनदुर्गा पूजा\rdq{}, \ldq{}बर्द्धमान प्रकाशः\rdq{}, \ldq{}कारक निर्णयः\rdq{}, \ldq{}वैद्य कल्पलता\rdq{}, \ldq{}सार सिद्धान्त संग्रहा\rdq{} ख्याः व्याकरणग्रन्थाश्च प्रसिद्धाः वर्तन्ते । हरेकृष्णपुर शासन\-निवासिना गदाधर\-राजगुरुणा \ldq{}गदाधरपद्धतिः\rdq{} संपादिता । अष्टादशाध्यायविशिष्टोऽयं ग्रन्थः संप्रति अष्टाध्यायविशिष्टतया उपलभ्यते । नाटकक्षेत्रे भट्टनारायणः श्रेष्ठनाटककारः । तेन \ldq{}वेणीसंहार\rdq{} \-नाटकं विलिखितम् । राज्ञः कपिलेश्वरस्य \ldq{}परशुराम विजयः\rdq{}, नारायणानन्दस्य \ldq{}श्रीरामचन्द्रानन्दम्\rdq{}, जीवदेव\- पुत्रस्य द्वितीय जयदेवस्य \ldq{}पीयूष लहरी नाटिका\rdq{}, \ldq{}वैष्णवामृत नाटकम्\rdq{}, च प्रमुखानि सन्ति । अभिधान\-क्षेत्रे पुरुषोत्तमदेवस्य \ldq{}त्रिकाण्ड शेषः\rdq{}, \ldq{}हारावली\rdq{}, मेदिनीकरस्य \ldq{}मेदिनी\rdq{} कोशाः श्रेष्ठाः । व्याकरण\-क्षेत्रे मार्कण्डेय मिश्रस्य \ldq{}प्राकृत सर्वस्वः\rdq{}, जुमरस्य \ldq{}जुमर व्याकरणम्\rdq{}, रामभद्रस्य \ldq{}सिद्धान्त चन्द्रिका\rdq{}, अनुभूति स्वरूपाचार्यस्य \ldq{}सारस्वत व्याकरणम्\rdq{}, \ldq{}प्रबोध चन्द्रिका\rdq{} दीनि दृष्टिपथे विलसन्ति । तन्त्रग्रन्थेषु \ldq{}उड्डियान तन्त्रम्\rdq{} \ldq{}उडभास्वर तन्त्रम्\rdq{} \ldq{}उड्डिश\rdq{} तन्त्राणि च उत्कलेषु विनिर्मितानि । अन्येषु तन्त्रग्रन्थेषु गोदावर मिश्रस्य \ldq{}यन्त्र चिन्तामणिः\rdq{}, \ldq{}शारदार्च्चन पद्धतिः\rdq{}, पुरुषोत्तमदेवस्य \ldq{}भुवनेश्वरी पल्लवः\rdq{}, \ldq{}प्राकृत चण्डी\rdq{}, विद्याधर बाजपेयिनः \ldq{}शक्ति प्रतिमा प्रतिष्ठा\rdq{}, वर्द्धन महापात्रस्य \ldq{}दुर्गोत्सव चन्द्रिका\rdq{}, वासुदेव रथस्य \ldq{}भुवनेश्वरी प्रकाशः\rdq{},लक्षेश्वर रथस्य \ldq{}ज्ञानावली\rdq{} तन्त्राणि च स्मर्तव्यानि । दर्शनक्षेत्रेऽपि उत्कलीया धुरन्धरा आसन् । ज्ञानसिद्धेः कर्ता इन्द्रभूतिः, बौद्ध\-दार्शनिको धर्मकीर्त्तिः, नागार्जुनादयश्च उत्कलीय\- सन्तानाः आसन् । श्रीधरस्वामिनः \ldq{}गीता\-भागवत टीके\rdq{} प्रसिद्धे । वालेश्वर\-रेमुणा\-भूमिगौरवस्य बलदेव विद्याभूषणस्य ब्रह्मसूत्रोपरि \ldq{}गोविन्दभाष्यम्\rdq{} प्रसिद्धम् । एतदतिरिक्तं तेन \ldq{}ऐश्वर्यकादम्बिनी\rdq{}, \ldq{}प्रमेय रत्नावली\rdq{}, \ldq{}लघुभागवतामृतम्\rdq{}, \ldq{}काव्यकौस्तुभः\rdq{}, \ldq{}विष्णुसहस्रनाम भाष्यम्\rdq{}, \ldq{}सिद्धान्तरत्नम्\rdq{}, \ldq{}भगवद्गीताभाष्यम्\rdq{}, वेदान्त स्यमन्तकादयः बहुग्रन्थाः विरचिताः । जगन्नाथ रथस्य \ldq{}जैनदर्शनम्\rdq{}, लोकनाथ शास्त्रिणः \ldq{}सिद्धान्त मुक्तावली टीका\rdq{}, दामोदर महापात्रस्य \ldq{}सर्वदर्शन कौमुदी\rdq{}, \ldq{}योगतत्त्व वारिधिः\rdq{}, pro0नीलकंठ\-शतपथिनः \ldq{}सामान्य\-दर्शनम्\rdq{}, \ldq{}दर्शनेषु तत्त्वचतुष्टयम्\rdq{}, शिवार्च्चनपद्धत्यादयो ग्रन्था अनुपमाः । pro0 प्यारीमोहन पट्टनायकस्य \ldq{}न्याय परिभाषा\rdq{}, \ldq{}न्यायसूत्र वात्स्यायन भाष्यस्य रैखिक प्रतिनिरूपणम्\rdq{}, \ldq{}वैशेषिकसूत्रोपस्कारस्य रैखिक प्रतिनिरूपणम्\rdq{}, \ldq{}मीमांसा परिभाषायाः रैखिक प्रतिनिरूपणम्\rdq{}, \ldq{}सांख्यकारिकायाः रैखिक प्रतिनिरूपणम्\rdq{}, \ldq{}वेदान्तसारस्य रैखिक प्रतिनिरूपणम्\rdq{} इत्यादयो ग्रन्थाः प्रसिद्धाः रेखाचित्रपरकाः सन्ति । pro0 प्रलय कुमार नन्दस्य \ldq{}योगलक्षण\-विमर्शः\rdq{}, \ldq{}अक्षपादीय\-कणादीय\-दर्शनयोः जातिस्वरूपविमर्शः\rdq{} इति द्वौ ग्रन्थौ प्रसिद्धौ । गवेषणाक्षेत्रे DA.c सत्यनारायण राजगुरुः, केदार नाथ महापात्रः, ऐतिहासिको विनायक मिश्रः, पण्डित नीलकंठ दाशः, कृष्णचन्द्र राजगुरुः, अध्यापक\-भगवान\-पण्डादयः उत्कलीय\-विद्वांसः अग्रगण्याः राजन्ते । केचन ऐतिहासिकाः कालिदास\-दिङ्नागौ, उत्कलीयौ इति समामनन्ति, तन्मृग्यम् । अन्ततो गत्वा संस्कृतं प्रति उत्कलीयानां अवदानं चिरस्मरणीयं न विस्मरणीयमित्युक्त्वा लेखं समापयामि । अलमतिविस्तरेण । जयतु संस्कृतम् । जयतु उत्कलम् । जयतु भारतम् । \-\-\- लेखकः \- नन्दप्रदीप्तकुमारः सहायकग्रन्थाः \- 1\- ##A History of Sanskrit Literature. Macdonell 1899## 2\- ##History of Sanskrit Literature. Dr. S N Dasgupta and Dr. S.K De 1941## 3\- ##The Literature of Orissa vol-2 W W Hunter## 4\- ##Descriptive Catalogs of Sanskrit Manuscripts in the Collection of the Asiatic Society of Bengal.## 5\- ##Bihar and Orissa Research Society, Odisha Acedemy.## 6\- ##Inscription of Orissa. Vol-1, 2 and 3 Prof- S N Rajguru## 7\- ##Govardhan Acharya and Udayana Acharya-Kedarnath Mohapatra O. H.P. J. Vol-7## 8\- ##Kabi Udayanacharya, Jhankar 3rd year 6th vol## 9\- ओडिआ साहित्य कु उत्कलीय संस्कृतिर दान\- केदारनाथ महापात्र, ओडिआ साहित्य एकादेमी bhuvaneshvara, 1982 10\- ##The contribution of utkal to Sanskrit literature. Dr. K.B.Tripathy## 11\- संस्कृत साहित्यर इतिहास\- DA.c गोपीनाथ महापात्रः 12\- ओडिशारे संस्कृत चर्च्चार परंपरा\- ओडिशा साहित्य एकाडेमी\-1982 ## Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}