उपदेशात्मकं पत्रम्

उपदेशात्मकं पत्रम्

(अनुष्टुप्छन्दः) परिवर्तिनि संसारे मृतः को वा न जायते । स जातो येन जातेन याति वंशस्समुन्नतिम् ॥ १॥ महता पुण्यपण्येन क्रीतेयं कायनौः खलु । सत्सङ्गाद्यो हि मुक्तः स्यात्स धन्यो भुवि भाग्यवान् ॥ २॥ सतपस्तप इत्याहुर्ब्रह्मचर्यं तपः परम् । ऊध्वरेतस्विनो धन्याः प्राप्य तत्परमं पदम् ॥ ३॥ कोऽहं कथमिदं जातं को वा कर्तास्य विद्यते । इत्यालोच्य मुहुर्विद्वान् यो धन्यः स गुरुः स्मृतः ॥ ४॥ भ्रममूलमिदं विश्वं स्वात्मन्यारोपितं वृथा । अद्वितीये परे तत्त्वे विस्वस्यावसरः कुतः ॥ ५॥ एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव भासते जलचन्द्रवत् ॥ ६॥ यया वृत्या मनः सम्यक् परे ब्रह्मणि लीयते । तयैव वर्तनं नित्यं साधनं बन्धमुक्तये ॥ ७॥ न वैराग्यात्परं भाग्यं नाहङ्कारात्परो रिपुः । न गुरोरधिकं तत्त्वं न ज्ञानात्साधनं परम् ॥ ८॥ गुर्वनुग्रहतो योऽस्मिन् संसारे प्राप्तपूरुषः । नृसिंहोऽसि च श्रेष्ठोऽसि नाम्ना स्वानुभवेन च ॥ ९॥ इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान् श्रीधरस्वामीमहाराजविरचितं उपदेशात्मकं पत्रं सम्पूर्णम् । चिक्कमगळूरु काफि उद्यानवनात् नृसिंह इत्यस्मैप्रेषितं, श्रावण, संवत्सरः - १९४३ Proofread by Manish Gavkar
% Text title            : Upadeshatmakam Patram 3
% File name             : upadeshAtmakaMpatram3.itx
% itxtitle              : upadeshAtmakaM patram 3 (shrIdharasvAmIvirachitam parivartini saMsAre mRitaH ko vA na jAyate)
% engtitle              : upadeshAtmakaMpatram 3
% Category              : misc, shrIdharasvAmI, advice
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Shridharasvami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Manish Gavkar
% Description/comments  : shrIdharasvAmI stotraratnamAlikA
% Indexextra            : (Marathi, Collection 1, 2, Selected
% Latest update         : February 11, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org