उपदेशात्मकं पत्रम्

उपदेशात्मकं पत्रम्

(अनुष्टुप्छन्दः) यत्सत्तया जगत्सत्यं यच्चैतन्येन चेतनम् । यत्सुखात्सुखरूपं च तज्ज्ञेयं ब्रह्म शाश्वतम् ॥ १॥ भवाब्धितरणी नौका या भक्तिः परमात्मनि । लब्धव्यासा प्रयत्नेन भव दुःखनिवृत्तये ॥ २॥ अन्याभावादद्वयो यः श्रीधरः खलु शाश्वतः । अखण्डानन्द एवासौ द्वैविद्ध्यं तस्य दुर्घटम् ॥ ३॥ द्वितीयाद्वै भयं ब्रूते श्रुतिरन्यं निषेध्य च । एक एव ह्यसौ ज्ञेयः श्रीधरः श्रुतिसम्मतः ॥ ४॥ एकस्मिन्नपरस्येयं भ्रान्तिः सा न सुखावहा । एक एव हि भूतात्मा श्रुतिर्वक्ति भयापहा ॥ ५॥ तत्त्वमस्यादिवाक्यैश्च ब्रह्मैक्यं यत्स्फुटीकृतम् । सत्यं सत्यं त्रिवारं तत् नात्र कार्या विचारणा ॥ ६॥ स्वस्मिन्नेव जगत्सर्वमन्यवत्सम्प्रतिष्ठितम् । स्वाज्ञानतो न सत्यं तज्ज्ञेयं श्रेयोऽभिलिप्सुभिः ॥ ७॥ अज्ञानात् स्वात्ममात्रस्य व्यवहारो विभासते । शिष्याचार्यादिभावैश्च ग्राह्यग्राहकतोऽपि वा ॥ ८॥ अद्वितीयं ब्रह्मतत्त्वं न जानन्ति यदा तदा । भ्रान्ता एवाखिलाः सर्वे श्रुतिर्वक्ति विवेकतः ॥ ९॥ सर्वं विभाति स्वस्माद्धि स्वयं तस्याद्यनन्तरम् । स्वरूपं च स्वतः सिद्धं मध्याद्यन्तविवर्जितम् ॥ १०॥ यस्य भासा सर्वमिदं स्वयं तत्स्वार्चिमत्सुखम् । भ्रान्त्येत्थं न विजानाति लोकोऽयं किं वदामि भोः ॥ ११॥ अज्ञात्वा च स्वपूर्णत्वं सुखरूपं च शाश्वतम् । लोकोऽयं भ्रान्त एवेह नानाकर्मसुदुःखितः ॥ १२॥ इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान् श्रीधरस्वामीमहाराजविरचितं उपदेशात्मकं पत्रं सम्पूर्णम् । Proofread by Manish Gavkar
% Text title            : Upadeshatmakam Patram 1
% File name             : upadeshAtmakaMpatram1.itx
% itxtitle              : upadeshAtmakaM patram 1 (shrIdharasvAmIvirachitam yatsattayA jagatsatyaM yachchaitanyena chetanam)
% engtitle              : upadeshAtmakaMpatram 1
% Category              : misc, shrIdharasvAmI, advice
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Shridharasvami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Manish Gavkar
% Description/comments  : shrIdharasvAmI stotraratnamAlikA
% Indexextra            : (Marathi, Collection 1, 2, Selected
% Latest update         : February 11, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org