उदिते सूर्ये धरणी विहसति

उदिते सूर्ये धरणी विहसति

(लालनगीतम्) उदिते सूर्ये धरणी विहसति । पक्षी कूजति कमलं विकसति ॥ १॥ नदति मन्दिरे उच्चैर्ढक्का । सरितः सलिले सेलति नौका ॥ २॥ पुष्पे पुष्पे नानारङ्गाः । तेषु डयन्ते चित्रपतङ्गाः ॥ ३॥ वृक्षे वृक्षे नूतनपत्रम् । विविधैर्वर्णैविभाति चित्रम् ॥ ४॥ धेनुः प्रतार्यच्छति दुग्धम् । शुद्धं स्वच्छं मधुरं स्निग्धम् ॥ ५॥ गहने विपिने व्याघ्रो गर्जति । उच्चैस्तत्र च सिंहः नर्दति ॥ ६॥ हरिणोऽयं खादति नवघासम् । सर्वत्र च पश्यति सविलासम् ॥ ७॥ उष्ट्रः तुङ्गः मन्दं गच्छति । पृष्ठे प्रचुरं भारं निवहति ॥ ८॥ घोटकराजः क्षिप्रं धावति । धावनसमये किमपि न खादति ॥ ९॥ पश्यत भल्लूकमिमं करालम् । नृत्यति थथथै कुरु करतालम् ॥ १०॥ -- सम्पदानन्दमिश्रः ।
% Text title            : udite sUrye dharaNI vihasati lAlanagItam
% File name             : uditesUryedharaNIvihasati.itx
% itxtitle              : udite sUrye dharaNI vihasati (lAlanagItaM sampadAnandamishraHvirahitam)
% engtitle              : udite sUrye dharaNI vihasati
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Sampadananda Mishra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Text, Videos 1, 2, Hindi, English)
% Acknowledge-Permission: Sampadananda Mishra
% Latest update         : April 22, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org