त्रिरङ्गाष्टकम्

त्रिरङ्गाष्टकम्

शीर्षांशे रमणीयकुङ्कुमनिभो वर्णो सुशौर्यात्मको मध्यांशे धवलः प्रशान्तचरितो यस्याः परिभ्राजते । निम्नांशे हरितं समृद्धिभरितं चिह्नं मनोरञ्जकं वन्दे भारतभाग्यवर्धनरतां तां नस्त्रिरङ्गां सदा ॥ १॥ यस्यां राजति सुन्दरं बहुगुणं चक्रं स्वरापूरितं द्यौर्वर्णाकलितं महायुधसमं नित्यं रिपुत्रासदम् । हिन्दुस्थानविकासवर्धनकरं राष्ट्रस्य शौर्यास्पदं वन्दे भारतभाग्यवर्धनरतां नस्तां त्रिरङ्गां सदा ॥ २॥ मुक्ताकाशतले यदा चलति सा वै भारतीया मुदा सङ्गीतेन तदीयभव्यललितं कुर्वन्ति सुस्वागतम् । तद्भावं सुखदं विकासभरितं जानाति राष्ट्रप्रियो वन्दे भारतभाग्यवर्धनरतां तां नस्त्रिरङ्गां सदा ॥ ३॥ या स्तम्बाद् गगने प्रखेलति मुहू राष्ट्रोन्नतिस्थापिनी यस्या रूपगुणादिको विजयते चित्तं नराणां क्षणात् । यां दृष्ट्वा परदेशशासकगणः शङ्काकुलः सर्वदा वन्दे भारतभाग्यवर्धनरतां तां नस्त्रिरङ्गां सदा ॥ ४॥ या भूमौ परिराजते जनपदे कार्यालये वेश्मनि संस्थाने जनमानसे प्रतिकरे यानेद्य भव्योत्सवे । तोये पोतगणे पुनश्च नभसि व्योमायने भासते वन्दे भारतभाग्यवर्धनरतां तां नस्त्रिरङ्गां सदा ॥ ५॥ राष्ट्रं राष्ट्रपतिश्च राष्ट्रजनता राष्ट्रस्य मन्त्री वरो राष्ट्रामात्यगणः प्रधानसचिवो राष्ट्रीयमन्त्रालयः । नेतारो हि दलस्य शासकगणो गायन्ति नत्वापि यां वन्दे भारतभाग्यवर्धनरतां तां नस्त्रिरङ्गां सदा ॥ ६॥ राज्याणां प्रमुखाधिकारिनिकरस्तन्मुख्यमन्त्र्यादयः सैन्याश्छात्रगणश्च शिक्षकततिर्न्यायालयास्याधिपाः । देशप्रेमिजना नमन्ति नितरां गीत्वा यदीयं यशो वन्दे भारतभाग्यवर्धनरतां तां नस्त्रिरङ्गां सदा ॥ ७॥ वन्दे भारतमातरं बहुतरं तत्संविधानं मुदा स्वाधीनाङ्कितराष्ट्रियं जनगणं रम्यं त्रिरङ्गध्वजम् । धर्माणां निरपेक्षतां नतशिरास् तत्सार्वभौमं प्रति वन्दे लोकमतं प्रदेशनिकरं तद्-राष्ट्रगीतं सदा ॥ ८॥ इति श्रीव्रजकिशोरविरचितं त्रिरङ्गाष्टकं सम्पूर्णम् । Composed, encoded and proofread by Vrajakishora Tripathi.
% Text title            : trirangAShTakam Octad on Tricolour Rashtradhvaja
% File name             : trirangAShTakam.itx
% itxtitle              : triraNgAShTakam (vrajakishoravirachitam)
% engtitle              : trirangAShTakam Octad on Tricolour Rashtradhvaja
% Category              : misc, aShTaka, vrajakishora
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Vrajakishora Tripathi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vrajakishora Tripathi
% Proofread by          : Vrajakishora Tripathi
% Latest update         : August 22, 2020
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org