% Text title : Rishigautamaprokta Tirtheshvara Mahima % File name : tIrtheshvaramahimARRiShigautamaproktA.itx % Category : misc, shivarahasya % Location : doc\_z\_misc\_general % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 36| 53-77 ॥ % Latest update : May 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Rishigautamaprokta Tirtheshvara Mahima ..}## \itxtitle{.. ऋषिगौतमप्रोक्ता तीर्थेश्वरमहिमा ..}##\endtitles ## साधु पृष्टमिदं क्षेत्र तीर्थोत्तममिति स्मृतम् । अयं तीर्थेश्वरो देवो लिङ्गं तीर्थेश्वराभिधम् ॥ 1॥ अस्य तीर्थस्य महिमा वेदैर्विज्ञायते परम् । मयाऽपि तत्प्रसादेन कथञ्चित् ज्ञायते खलु ॥ 2॥ अत्र पूर्वं मुनिवराः शङ्कराराधनोत्सुकाः । बहवस्तीर्थनाथस्य पूजाध्यानरताः सदा ॥ 3॥ ते लब्ध्वा कामनिचयं भुक्त्वा भोगान् यथेच्छया । अन्तर्हिताः प्रयतेन लिङ्गे तीर्थेश्वराभिधे ॥ 4॥ इदं तु कामदं लिङ्गं भुक्तिदं च मुनीश्वराः । एतन्निर्माल्यपूजापि मुक्तिसाधनमुच्यते ॥ 5॥ पुरा विजयया सृष्टं जययापि पुरं परम् । धीरे क्षीरनदीतीरे गौरीतीर्थेश्वराज्ञया ॥ 6॥ रत्नप्राकारसङ्कीर्णं रत्नगोपुरसङ्कुलम् । ततस्ताभ्यां महादेवस्तीर्थेशः प्रार्थितः स्तवैः ॥ 7॥ त्वया त्वदाज्ञया सृष्टे नगरे रत्नमन्दिरे । वसतिः सततं कार्या दयया परयेत्यपि ॥ 8॥ तयोस्तद्वचनं श्रुत्वा तथास्त्वित्याह शङ्करः । ततः परं गतं ताभ्यां सन्तोषेण शिवाज्ञया ॥ 9॥ स्वभक्तानुग्रहं कर्तुं स्वनिर्माल्येऽपि शङ्करः । स्थितः समर्चितो भक्त्या सर्वाभीष्टप्रदो भवेत् ॥ 10॥ ततः स्वभक्तमीतेऽपि स्थितो निर्माल्यचन्दने । शिवस्तन्नगरं प्राप तदभीष्टप्रदो बुधाः ॥ 11॥ तत्राभीष्टप्रदो जातः स्वभक्तेभ्यः सदाशिवः । करिष्यन्त्यत्र बहवः तत्पूजां भाग्यलिप्सवः ॥ 12॥ ये नित्यं तीर्थनाथस्य निर्माल्यस्यापि पूजनम् । करिष्यन्ति प्रयत्नेन ते पूज्याः स्युः सुरैरपि ॥ 13॥ यदा यदा यत्र स तीर्थनाथो ध्यातः स्वभक्तैरपि पूजितः स्यात् । तत्र स्थितस्तत्कृतपूजयैव दास्यत्यवश्यं तदभीप्सितानि ॥ 14॥ एतन्निर्माल्यमादाय दिव्यचन्दनलक्षणम् । विजया पट्टणं प्राप्य कञ्चिल्लिङ्गं करिष्यति ॥ 15॥ तल्लिङ्गपूजया तावत् ज्ञानं भाग्यं च भासुरम् । प्राप्तव्यमस्य यत्नेन शिवभक्तेन तेन हि ॥ 16॥ तत्सन्ततिप्रवृद्धिश्च भविष्यति दिने दिने । तल्लिङ्गचन्दनेनैव प्रवृत्तिं स करिष्यति ॥ 17॥ तस्य पुत्राश्च पौत्राश्च तल्लिङ्गार्चनतत्पराः । सर्वे सौभाग्यसम्पन्नाः वृद्धिं यास्यन्ति सर्वथा ॥ 18॥ तल्लिङ्गदर्शनं कर्तुं शाङ्करः कश्चिदुत्तमः । आगत्य तस्य लिङ्गस्य पूजनं स करिष्यति ॥ 19॥ तद्भावलिङ्गमालोक्य प्रत्यहं तस्य पूजनम् । कृत्वा स्थास्यति तद्गेहे तदन्नैरेव पोषितः ॥ 20॥ सोऽपि शाम्भवमालोक्य तेन स्नेहं करिष्यति । शृण्वन् शिवकथास्तस्मात् तुष्टः स्थास्यति सर्वथा ॥ 21॥ काले काले प्रयत्नेन तस्य लिङ्गस्य सेवया । तच्चित्तं निर्मलं तेन स तत्सेवां करिष्यति ॥ 22॥ सन्निधानं महेशस्य तीर्थेशस्यास्य सर्वदा । सिद्धिप्रदायकस्यास्य भावलिङ्गे भविष्यति ॥ 23॥ भावलिङ्गालयस्यास्य बहुभाग्यप्रदस्य च । स्मरणादेव सिद्धयन्ति फलानि विविधान्यपि ॥ 24॥ सिद्धलिङ्गेष्विदं लिङ्गं प्रसिद्धं सर्वकामदम् । एतदभ्यर्चनेनैव मुक्तिः करतलाश्रया ॥ 25॥ ॥ इति शिवरहस्यान्तर्गते ऋषिगौतमप्रोक्ता तीर्थेश्वरमहिमा सम्पूर्णा ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 36| 53\-77 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . पूर्वार्धम् . अध्यायः 36. 53-77 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}