भुवि विजयते तीर्थराजप्रयागः

भुवि विजयते तीर्थराजप्रयागः

शान्तो दान्तो मुनिरिव तपः पूतमूर्तिः प्रशान्तः सौम्यो रम्यो विशदवसुधा-मौलिमालायमानः । तूर्णं पुण्यं दिशति नियतं स्वान्तमभ्यागतानां भव्यो दिव्यो भुवि विजयते तीर्थराजः प्रयागः ॥ १॥ स्वच्छच्छायोत्थितपुलिनकं कञ्जकुञ्जावदातं कम्बुप्रायप्रचलमकरं यस्य वारां वितानम् । वारं वारं यदमृतपयः पानपुष्टीकृताङ्गाः सङ्गाद्यस्यामित-जनिसुखं केऽपि चान्ते लभते ॥ २॥ प्राच्यां यस्यानुपमितपुरी काशते काशिकाऽसौ, सौख्यासारं वपुषि दधती कर्णपूः सा प्रतीच्याम् । आचामन्ती निखिलकलुषं काचिदम्बाः ह्यवाच्यां, यस्योदीच्यां कलकलरवो जन्हुकन्याप्रवाहः ॥ ३॥ गङ्गाम्भोभिर्मिलित-यमुनाऽन्तस्सरस्वत्यमन्द- स्यन्दैर्यस्य प्रणवमहिमोद्भासिका यस्य कीर्त्या । तीर्थः सम्यक् सलिलभरितैश्चैकमत्येन तैः प्राक्- सम्भूयद्राक् स्वयमतुलितस्तीर्थराजीकृतो यः ॥ ४॥ तस्य प्राचां मुदितमनसां देवतानां मुनीनां आवासेन प्रथित-यशसः पूर्ण-कुम्भाभिषेके । सद्यः स्नानाद् भरततटिनी-सङ्गमादम्बुपानाद्, धन्यात्मानः सुकृतमतनु-प्राप्तुकामा यतन्ते ॥ ५॥ -- डाॅ शिवजी उपाध्यायः (साहित्य प्राध्यापकाः सं सं. वि. वि. वाराणसी) Encoded and proofread by Deepakshi Kumar
% Text title            : bhuvi vijayate tIrtharAjaprayAgaHtIrtharAjaprayAgaH
% File name             : tIrtharAjaprayAgaH.itx
% itxtitle              : bhuvi vijayate tIrtharAjaprayAgaH
% engtitle              : bhuvi vijayate tIrtharAjaprayAgaH
% Category              : misc, tIrthakShetra
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Deepakshi Kumar
% Proofread by          : Deepakshi Kumar
% Indexextra            : (Scan)
% Latest update         : September 8, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org