% Text title : tIrthamAhAtmyaM Kurmapurana 34-42 Importance of Places of Pilgrimage % File name : tIrthamAhAtmyamkUrmapurANe.itx % Category : misc % Location : doc\_z\_misc\_general % Transliterated by : sa.wikisource.org % Proofread by : PSA Easwaran % Description-comments : kUrmapurANa uttarabhAga adhyAya 34-42 % Latest update : August 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. tIrthamAhAtmyaM Kurmapurana 34-42 Importance of Places of Pilgrimage ..}## \itxtitle{.. तीर्थमाहात्म्यं कूर्मपुराणे अध्यायाः 34\-42 ..}##\endtitles ## \section{34} कूर्मपुराणे उत्तरभागे चतुस्त्रिंशत्तमोऽध्यायः व्यास उवाच । मनुष्याणां तु हरणं कृत्वा स्त्रीणां गृहस्य च । वापीकूपजलानां च शुध्येच्चान्द्रायणेन तु ॥ 34\.1॥ द्रव्याणामल्पसाराणां स्तेयं कृत्वाऽन्यवेश्मनः । चरेत् सान्तपनं कृच्छ्रं तन्निर्यात्यात्मशुद्धये ॥ 34\.2॥ धान्यान्नधनचौर्यं तु कृत्वा कामाद्द्विजोत्तमः । स्वजातीयगृहादेव कृच्छ्रार्द्धेन विशुद्ध्यति ॥ 34\.3॥ भक्ष्यभोज्योपहरणे यानशय्यासनस्य च । पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् ॥ 34\.4॥ तृणकाष्ठद्रुमाणां च शुष्कान्नस्य गुडस्य च । चैलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम् ॥ 34\.5॥ मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च । अयःकान्तोपलानां च द्वादशाहं काणाशनम् ॥ 34\.6॥ कार्पासकीटजीर्णानां द्विशफैकशफस्य च । पुष्पगन्धौषधीनां च पिबेच्चैव त्र्यहं पयः ॥ 34\.7॥ नरमांसाशनं कृत्वा चान्द्रायणमथाचरेत् । काकं चैव तथा श्वानं जग्ध्वा हस्तिनमेव च ॥ 34\.8॥ वराहं कुक्कुटं चाथ तप्तकृच्छ्रेण शुध्यति । क्रव्यादानां च मांसानि पुरीषं मूत्रमेव च ॥ 34\.9॥ गोगोमायुकपीनां च तदेव व्रतमाचरेत् । शिशुमारं तथाचाषं मत्स्यमांसं तथैव च ॥ 34\.10॥ उपोष्य द्वादशाहं तु कूष्माण्डैर्जुहुयाद्घृतम् । नकुलोलूकमार्जारं जग्ध्वा सान्तपनं चरेत् ॥ 34\.11॥ श्वापदोष्ट्रखराञ्जग्ध्वा तप्तकृच्छ्रेण शुद्ध्यति । व्रतवच्चैव संस्कारं पूर्वेण विधिनैव तु ॥ 34\.12॥ बकं चैव बलाकाञ्च हंसं कारण्डवं तथा । चक्रवाकपलं जग्घ्वा द्वादशाहमभोजनम् ॥ 34\.13॥ कपोतं टिट्टिभाञ्चैव शुकं सारसमेव च । उलूकं जालपादं च जग्ध्वाऽप्येतद्व्रतं चरेत् ॥ 34\.14॥ शिशुमारं तथा चाषं मत्स्यमांसं तथैव च । जग्ध्वा चैव कटाहारमेतदेव चरेद्व्रतम् ॥ 34\.15॥ कोकिलं चैव मत्स्यांश्च मण्डूकं भुजगं तथा । गोमूत्रयावकाहारो मासेनैकेन शुद्ध्यति ॥ 34\.16॥ जलेचरांश्च जलजान् प्रणुदानथविष्किरान् । रक्तपादांस्तथा जग्ध्वा सप्ताहं चैतदाचरेत् ॥ 34\.17॥ शुनो मांसं शुष्कमांसमात्मार्थं च तथा कृतम् । भुक्त्वा मासं चरेदेतत् तत्पापस्यापनुत्तये ॥ 34\.18॥ वृन्ताकं भुस्तृणं शिग्रुं कुभाण्डं करकं तथा । प्राजापत्यं चरेज्जग्ध्वा खड्गं कुम्भीकमेव च ॥ 34\.19॥ पलाण्डुं लशुनं चैव भुक्त्वा चान्द्रायणं चरेत् । नालिकां तण्डुलीयं च प्राजापत्येन शुद्ध्यति ॥ 34\.20॥ अश्मान्तकं तथा पोतं तप्तकृच्छ्रेण शुद्ध्यति । प्राजापत्येन शुद्धिः स्यात् कुसुम्भस्य च भक्षणे ॥ 34\.21॥ अलाबु किंशुकं चैव भुक्त्वा चैतद्व्रतं चरेत् । उदुम्बरं च कामेन तप्तकृच्छ्रेण शुद्ध्यति ॥ वृथा कृसरसंयावं पायसापूपसङ्कुलम् । भुक्त्वा चैवं विधं त्वन्नं त्रिरात्रेण विशुद्ध्यति ॥ पीत्वा क्षीराण्यपेयानि ब्रह्मचारी समाहितः । गोमूत्रयावकाहारो मासेनैकेन शुद्ध्यति ॥ अनिर्दशाहं गोक्षीरं माहिषं चाजमेव च । सन्धिन्याश्च विवत्सायाः पिबन् क्षीरमिदं चरेत् । एतेषां च विकाराणि पीत्वा मोहेन वा पुनः ॥ 34\.22॥ गोमूत्रयावकाहारः सप्तरात्रेण शुद्ध्यति । भुक्त्वा चैव नवश्राद्धे मृतके सूतके तथा ॥ 34\.23॥ चान्द्रायणेन शुद्ध्येत ब्राह्मणस्तु समाहितः । यस्याग्नौ हूयते नित्यमन्नस्याग्रं न दीयते ॥ 34\.24॥ चान्द्रायणं चरेत् सम्यक् तस्यान्नप्राशने द्विजः । अभोज्यानां तु सर्वेषां भुक्त्वा चान्नमुपस्कृतम् ॥ 34\.25॥ अन्तावसायिनां चैव तप्तकृच्छ्रेण शुद्ध्यति ॥ चाण्डालान्नं द्विजो भुक्त्वा सम्यक् चान्द्रायणं चरेत् ॥ 34\.26॥ बुद्धिपूर्वं तु कृच्छ्राब्दं पुनः संस्कारमेव च । असुरामद्यपानेन कुर्याच्चान्द्रायणव्रतम् ॥ 34\.27॥ अभोज्यान्नं तु भुक्त्वा च प्राजापत्येन शुद्ध्यति । विण्मूत्रप्राशनं कृत्वा रेतसश्चैतदाचरेत् ॥ 34\.28॥ अनादिष्टेषु चैकाहं सर्वत्र तु यथार्थतः । विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः ॥ 34\.29॥ प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् । अज्ञानात् प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च ॥ 34\.30॥ पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः । क्रव्यादां पक्षिणां चैव प्राश्य मूत्रपुरीषकम् ॥ 34\.31॥ महासान्तपनं मोहात् तथा कुर्याद्द्विजोत्तमः । भासमण्डूककुररे विष्किरे कृच्छ्रमाचरेत् ॥ 34\.32॥ प्राजापत्येन शुद्ध्येत ब्राह्मणोच्छिष्टभोजने । क्षत्रिये तप्तकृच्छ्रं स्याद्वैश्ये चैवातिकृच्छ्रकम् ॥ 34\.33॥ शूद्रोच्छिष्टं द्विजो भुक्त्वा कुर्याच्चान्द्रायणव्रतम् । सुराभाण्डोदरे वारि पीत्वा चान्द्रायणं चरेत् ॥ 34\.34॥ समुच्छिष्टं द्विजो भुक्त्वा त्रिरात्रेण विशुद्ध्यति । गोमूत्रयावकाहारः पीतशेषं च वा गवाम् ॥ 34\.35॥ अपो मूत्रपुरीषाद्यैर्दूषिताः प्राशयेद्यदा । तदा सान्तपनं प्रोक्तं व्रतं पापविशोधनम् ॥ 34\.36॥ चाण्डालकूपभाण्डेषु यदि ज्ञानात् पिबेज्जलम् । चरेत् सान्तपनं कृच्छ्रं ब्राह्मणः पापशोधनम् ॥ 34\.37॥ चाण्डालेन तु संस्पृष्टं पीत्वा वारि द्विजोत्तमः । त्रिरात्रेण विशुद्ध्येत पञ्चगव्येन चैव हि ॥ 34\.38॥ महापातकिसंस्पर्शे भुक्त्वा स्नात्वा द्विजो यदि । बुद्धिपूर्वं तु मूढात्मा तप्तकृच्छ्रं समाचरेत् ॥ 34\.39॥ स्पृष्ट्वा महापातकिनं चाण्डालं वा रजस्वलाम् । प्रमादाद्भोजनं कृत्वा त्रिरात्रेण विशुद्ध्यति ॥ 34\.40॥ स्नानार्हो यदि भुञ्जीत अहोरात्रेण शुद्ध्यति । बुद्धिपूर्वं तु कृच्छ्रेण भगवानाह पद्मजः ॥ 34\.41॥ शुष्कपर्युषितादीनि गवादिप्रतिदूषिताः । भुक्त्वोपवासं कुर्वीत कृच्छ्रपादमथापि वा ॥ 34\.42॥ संवत्सरान्ते कृच्छ्रं तु चरेद्विप्रः पुनः पुनः । अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ॥ 34\.43॥ व्रात्यानां यजनं कृत्वा परेषामन्त्यकर्म च । अभिचारमहीनं च त्रिभिः कृच्छ्रैर्विशुद्ध्यति ॥ 34\.44॥ ब्राह्मणादिहतानां तु कृत्वा दाहादिकाः क्रियाः । गोमूत्रयावकाहारः प्राजापत्येन शुद्ध्यति ॥ 34\.45॥ तैलाभ्यक्तोऽथवा कुर्याद्यदि मूत्रपुरीषके । अहोरात्रेण शुद्ध्येत श्मश्रुकर्माणि मैथुने ॥ 34\.46॥ एकाहेन विहायाग्निं परिहार्य द्विजोत्तमः । त्रिरात्रेण विशद्ध्येत त्रिरात्रात् षडहं पुनः ॥ 34\.47॥ दशाहं द्वादशाहं वा परिहार्य प्रमादतः । कृच्छ्रं चान्द्रायणं कुर्यात् तत्पापस्यापनुत्तये ॥ 34\.48॥ पतिताद्द्रव्यमादाय तदुत्सर्गेण शुद्ध्यति । चरेत् सान्तपनं कृच्छ्रमित्याह भगवान् मनुः ॥ 34\.49॥ अनाशकान्निवृत्तास्तु प्रव्रज्यावसितास्तथा । चरेयुस्त्रीणि कृच्छ्राणि त्रीणि चान्द्रायणानि च ॥ 34\.50॥ पुनश्च जातकर्मादिसंस्कारैः संस्कृता द्विजाः । शुद्ध्येयुस्तद्व्रतं सम्यक् चरेयुर्धर्मवर्द्धनाः ॥ 34\.51॥ अनुपासितसन्ध्यस्तु तदहर्यावके वसेत् । अनश्नन् संयतमना रात्रौ चेद्रात्रिमेव हि ॥ 34\.52॥ अकृत्वा समिदाधानं शुचिः स्नात्वा समाहितः । गायत्र्यष्टसहस्रस्य जप्यं कुर्याद्विशुद्धये ॥ 34\.53॥ उपवासी चरेत् सन्ध्यां गृहस्थोऽपि प्रमादतः । स्नात्वा विशुद्ध्यते सद्यः परिश्रान्तस्तु संयमात् ॥ 34\.54॥ वेदोदितानि नित्यानि कर्माणि च विलोप्य तु । स्नातकव्रतलोपं तु कृत्वा चोपवसेद्दिनम् ॥ 34\.55॥ संवत्सरं चरेत् कृच्छ्रमन्योत्सादी द्विजोत्तमः । चान्द्रायणं चरेद्व्रात्यो गोप्रदानेन शुद्ध्यति ॥ 34\.56॥ नास्तिक्यं यदि कुर्वीत प्राजापत्यं चरेद्द्विजः । देवद्रोहं गुरुद्रोहं तप्तकृच्छ्रेण शुद्ध्यति ॥ 34\.57॥ उष्ट्रयानं समारुह्य खरयानं च कामतः । त्रिरात्रेण विशुद्ध्येत् तु नग्नो वा प्रविशेज्जलम् ॥ 34\.58॥ षष्ठान्नकालता मासं संहिताजप एव च । होमाश्च शाकला नित्यमपाङ्क्तानां विशोधनम् ॥ 34\.59॥ नीलं रक्तं वसित्वा च ब्राह्मणो वस्त्रमेव हि । अहोरात्रोषितः स्नातः पञ्चगव्येन शुद्ध्यति ॥ 34\.60॥ वेदधर्मपुराणानां चण्डालस्य तु भाषणे । चान्द्रायणेन शुद्धिः स्यान्न ह्यन्या तस्य निष्कृतिः ॥ 34\.61॥ उद्बन्धनादिनिहतं संस्पृश्य ब्राह्मणः क्वचित् । चान्द्रायणेन शुद्धिः स्यात् प्राजापत्येन वा पुनः ॥ 34\.62॥ उच्छिष्टो यद्यनाचान्तश्चाण्डालादीन् स्पृशेद्द्विजः । प्रमादाद्वै जपेत् स्नात्वा गायत्र्यष्टसहस्रकम् ॥ 34\.63॥ द्रुपदानां शतं वापि ब्रह्मचारी समाहितः । त्रिरात्रोपोषितः सम्यक् पञ्चगव्येन शुद्ध्यति ॥ 34\.64॥ चण्डालपतितादींस्तु कामाद्यः संस्पृशेद्द्विजः । उच्छिष्टस्तत्र कुर्वीत प्राजापत्यं विशुद्धये ॥ 34\.65॥ चाण्डालसूतकिशवांस्तथा नारीं रजस्वलाम् । स्पृष्ट्वा स्नायाद्विशुद्ध्यर्थं तत्स्पृष्टपतितास्तथा ॥ 34\.66॥ चाण्डालसूतिकशवैः संस्पृष्टं संस्पृशेद्यदि । प्रमादात् तत आचम्य जपं कुर्यात् समाहितः ॥ 34\.67॥ तत् स्पृष्टस्पर्शिनं स्पृष्ट्वा बुद्धिपूर्वं द्विजोत्तमः । आचमेत् तद्विशुद्ध्यर्थं प्राह देवः पितामहः ॥ 34\.68॥ भुञ्जानस्य तु विप्रस्य कदाचित् संस्पृशेत् यदि । कृत्वा शौचं ततः स्नायादुपोष्य जुहुयाद्व्रतम् ॥ 34\.69॥ चाण्डालान्त्यशवं स्पृष्ट्वा कृच्छ्रं कुर्याद्विशुद्धये । स्पृष्ट्वाऽभ्यक्तस्त्वसंस्पृश्यमहोरात्रेण शुद्ध्यति ॥ 34\.70॥ सुरां स्पृष्ट्वा द्विजः कुर्यात् प्राणायामत्रयं शुचिः । पलाण्डुं लशुनं चैव घृतं प्राश्य ततः शुचिः ॥ 34\.71॥ ब्राह्मणस्तु शुना दष्टस्त्र्यहं सायं पयः पिबेत् । नाभेरूर्ध्वं तु दष्टस्य तदेव द्विगुणं भवेत् ॥ 34\.72॥ स्यादेतत् त्रिगुणं बाह्वोर्मूर्ध्नि च स्याच्चतुर्गुणम् । स्नात्वा जपेद्वा सावित्रीं श्वभिर्दष्टो द्विजोत्तमः ॥ 34\.73॥ अनिर्वर्त्य महायज्ञान् यो भुङ्क्ते तु द्विजोत्तमः । अनातुरः सति धने कृच्छ्रार्द्धेन स शुद्ध्यति ॥ 34\.74॥ आहिताग्निरुपस्थानं न कुर्याद्यस्तु पर्वणि । ऋतौ न गच्छेद्भार्यां वा सोऽपि कृच्छ्रार्द्धमाचरेत् ॥ 34\.75॥ विनाऽद्भिरप्सु नाप्यार्त्तः शरीरं सन्निवेश्य च । सचैलो जलमाप्लुत्य गामालभ्य विशुद्ध्यति ॥ 34\.76॥ बुद्धिपूर्वं त्वभ्युदितो जपेदन्तर्जले द्विजः । गायत्र्यष्टसहस्रं तु त्र्यहं चोपवसेद्व्रती ॥ 34\.77॥ अनुगम्येच्छया शूद्रं प्रेतीभूतं द्विजोत्तमः । गायत्र्यष्टसहस्रं च जप्यं कुर्यान्नदीषु च ॥ 34\.78॥ कृत्वा तु शपथं विप्रो विप्रस्य वधसंयुतम् । सचैव यावकान्नेन कुर्याच्चान्द्रायणं व्रतम् ॥ 34\.79॥ पङ्क्त्यां विषमदानं तु कृत्वा कृच्छ्रेण शुद्ध्यति । छायां श्वपाकस्यारुह्य स्नात्वा सम्प्राशयेद्घृतम् ॥ 34\.80॥ ईक्षेदादित्यमशुचिर्दृष्ट्वाग्निं चन्द्रमेव वा । मानुषं चास्थि संस्पृश्य स्नानं कृत्वा विशुद्ध्यति ॥ 34\.81॥ कृत्वा तु मिथ्याध्ययनं चरेद्भैक्षं तु वत्सरम् । कृतघ्नो ब्राह्मणगृहे पञ्चसंवत्सरं व्रती ॥ 34\.82॥ हुङ्कारं ब्राह्मणस्योक्त्वा त्वङ्कारं च गरीयसः । स्नात्वाऽनश्नन्नहः शेषं प्रणिपत्य प्रसादयेत् ॥ 34\.83॥ ताडयित्वा तृणेनापि कण्ठं बद्ध्वापि वाससा । विवादे वापि निर्जित्य प्रणिपत्य प्रसादयेत् ॥ 34\.84॥ अवगूर्य चरेत् कृच्छ्रमतिकृच्छ्रं निपातने । कृच्छ्रातिकृच्छ्रौ कुर्वीत विप्रस्योत्पाद्य शोणितम् ॥ 34\.85॥ गुरोराक्रोशमनृतं कृत्वा कुर्याद्विशोधनम् । एकरात्रं त्रिरात्रं वा तत्पापस्यापनुत्तये ॥ 34\.86॥ देवर्षीणामभिमुखं ष्ठीवनाक्रोशने कृते । उल्मुकेन दहेज्जिह्वां दातव्यं च हिरण्यकम् ॥ 34\.87॥ देवोद्याने तु यः कुर्यान्मूत्रोच्चारं सकृद्द्विजः । छिन्द्याच्छिश्नं तु शुद्ध्यर्थं चरेच्चान्द्रायणं तु वा ॥ 34\.88॥ देवतायतने मूत्रं कृत्वा मोहाद्द्विजोत्तमः । शिश्नस्योत्कर्त्तनं कृत्वा चान्द्रायणमथाचरेत् ॥ 34\.89॥ देवतानामृषीणां च देवानां चैव कुत्सनम् । कृत्वा सम्यक् प्रकुर्वीत प्राजापत्यं द्विजोत्तमः ॥ 34\.90॥ तैस्तु सम्भाषणं कृत्वा स्नात्वा देवान् समर्चयेत् । दृष्ट्वा वीक्षेत भास्वन्तं स्मृत्वा विशेश्वरं स्मरेत् ॥ 34\.91॥ यः सर्वभूताधिपतिं विश्वेशानं विनिन्दति । न तस्य निष्कृतिः शक्या कर्त्तुं वर्षशतैरपि ॥ 34\.92॥ चान्द्रायणं चरेत् पूर्वं कृच्छ्रं चैवातिकृच्छ्रकम् । प्रपन्नः शरणं देवं तस्मात् पापाद्विमुच्यते ॥ 34\.93॥ सर्वस्वदानं विधिवत् सर्वपापविशोधनम् । चान्द्रायणं च विधिना कृच्छ्रं चैवातिकृच्छ्रकम् ॥ 34\.94॥ पुण्यक्षेत्राभिगमनं सर्वपापविनाशनम् । अमावस्यां तिथिं प्राप्य यः समाराधयेच्छिवम् ॥ 34\.95॥ ब्राह्मणान् पूजयित्वा तु सर्वपापैः प्रमुच्यते ॥ 34\.96॥ कृष्णाष्टम्यां महादेवं तथा कृष्णचतुर्दशीम् । सम्पूज्य ब्राह्मणमुखे सर्वपापैः प्रमुच्यते ॥ 34\.97॥ त्रयोदश्यां तथा रात्रौ सोपहारं त्रिलोचनम् । दृष्ट्वेशं प्रथमे यामे मुच्यते सर्वपातकैः ॥ 34\.98॥ उपोषितश्चतुर्दश्यां कृष्णपक्षे समाहितः । यमाय धर्मराजाय मृत्यवे चान्तकाय च ॥ 34\.99॥ वैवस्वताय कालाय सर्वप्रहरणाय च । प्रत्येकं तिलसंयुक्तान् दद्यात् सप्तोदकाञ्जलीन् ॥ 34\.100॥ स्नात्वा दद्याच्च पूर्वाह्णे मुच्यते सर्वपातकैः । ब्रह्मचर्यमधःशय्यामुपवासं द्विजार्चनम् ॥ 34\.101॥ व्रतेष्वेतेषु कुर्वीत शान्तः संयतमानसः । अमावस्यायां ब्रह्माणं समुद्दिश्य पितामहम् ॥ 34\.102॥ ब्राह्मणांस्त्रीन् समभ्यर्च्य मुच्यते सर्वपातकैः । षष्ठ्यामुपोषितो देवं शुक्लपक्षे समाहितः ॥ 34\.103॥ सप्तम्यामर्चयेद्भानुं मुच्यते सर्वपातकैः । भरण्यां च चतुर्थ्यां च शनैश्चरदिने यमम् ॥ 34\.104॥ पूजयेत् सप्तजन्मोत्थैर्मुच्यते पातकैर्नरः ॥ एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् ॥ 34\.105॥ द्वादश्यां शुक्लपक्षस्य महापापैः प्रमुच्यते । तपो जपस्तीर्थसेवा देवब्राह्मणपूजनम् ॥ 34\.106॥ ग्रहणादिषु कालेषु महापातकशोधनम् । यः सर्वपापयुक्तोऽपि पुण्यतीर्थेषु मानवः ॥ 34\.107॥ नियमेन त्यजेत् प्राणान् स मुच्येत् सर्वपातकैः । ब्रह्मघ्नं वा कृतघ्नं वा महापातकदूषितम् ॥ 34\.108॥ भर्त्तारमुद्धरेन्नारी प्रविष्टा सह पावकम् । एतदेव परं स्त्रीणां प्रायश्चित्तं विदुर्बुधाः ॥ 34\.109॥ सर्वपापसमुद्भूतौ नात्र कार्या विचारणा । पतिव्रता तु या नारी भर्तृशुश्रूषणोत्सुका । न तस्या विद्यते पापमिह लोके परत्र च ॥ 34\.110॥ पतिव्रता धर्मरता भद्राण्येव सभेत् सदा । नास्याः पराभवं कर्त्तुं शक्नोतीह जनः क्वचित् ॥ 34\.111॥ यथा रामस्य सुभगा सीता त्रैलोक्यविश्रुता । पत्नी दाशरथेर्देवी विजिग्ये राक्षसेश्वरम् ॥ 34\.112॥ रामस्य भार्यां विमलां रावणो राक्षसेश्वरः । सीतां विशालनयनां चकमे कालचोदितः ॥ 34\.113॥ गृहीत्वा मायया वेषं चरन्तीं विजने वने । समाहर्त्तुं मतिं चक्रे तापसः किल कामिनीम् ॥ 34\.114॥ विज्ञाय सा च तद्भावं स्मृत्वा दाशरथिं पतिम् । जगाम शरणं वह्निमावसथ्यं शुचिस्मिता ॥ 34\.115॥ उपतस्थे महायोगं सर्वदोषविनाशनम् । कृताञ्जली रामपत्नी साक्षात् पतिमिवाच्युतम् ॥ 34\.116॥ नमस्यामि महायोगं कृतान्तं गहनं परम् । दाहकं सर्वभूतानामीशानं कालरूपिणम् ॥ 34\.117॥ नमस्ये पावकं देवं शाश्वतं विश्वतोमुखम् । योगनं कृत्तिवसनं भूतेशं परमम्पदम् ॥ 34\.118॥ आत्मानं दीप्तवपुषं सर्वभूतहृदि स्थितम् । तं प्रपद्ये जगन्मूर्त्तिं प्रभवं सर्वतेजसाम् । महायोगेश्वरं वह्निमादित्यं परमेष्ठिनम् ॥ 34\.119॥ प्रपद्ये शरणं रुद्रं महाग्रासं त्रिशूलिनम् । कालाग्निं योगिनामीशं भोगमोक्षफलप्रदम् ॥ 34\.120॥ प्रपद्ये त्वां विरूपाक्षं भूर्भुवः स्वः स्वरूपिणम् । हिरण्मये गृहे गुप्तं महान्तममितौजसम् ॥ 34\.121॥ वैश्वानरं प्रपद्येऽहं सर्वभूतेष्ववस्थितम् । हव्यकव्यवहं देवं प्रपद्ये वह्निमीश्वरम् ॥ 34\.122॥ प्रपद्ये तत्परं तत्त्वं वरेण्यं सवितुः शिवम् । भार्गवाग्निः परं ज्योतिः रक्ष मां हव्यवाहन ॥ 34\.123॥ इति वह्न्यष्टकं जप्त्वा रामपत्नी यशस्विनी । ध्यायन्ती मनसा तस्थौ राममुन्मीलितेक्षणा ॥ 34\.124॥ अथावसथ्याद्भगवान् हव्यवाहो महेश्वरः । आविरासीत् सुदीप्तात्मा तेजसा निर्दहन्निव ॥ 34\.125॥ सृष्ट्वा मायामयीं सीतां स रावणवधेप्सया । सीतामादाय धर्मिष्ठां पावकोऽन्तरधीयत ॥ 34\.126॥ तां दृष्ट्वा तादृशीं सीतां रावणो राक्षसेश्वरः । समादाय ययौ लङ्कां सागरान्तरसंस्थिताम् ॥ 34\.127॥ कृत्वाऽथ रावणवधं रामो लक्ष्मणसंयुतः । समादायाभवत् सीतां शङ्काकुलितमानसः ॥ 34\.128॥ सा प्रत्ययाय भूतानां सीता मायामयी पुनः । विवेश पावकं दीप्तं ददाह ज्वलनोऽपि ताम् ॥ 34\.129॥ दग्ध्वा मायामयीं सीतां भगवानुग्रदीधितिः । रामायादर्शयत् सीतां पावकोऽभूत् सुरप्रियः ॥ 34\.130॥ प्रगृह्य भर्त्तुश्चरणौ कराभ्यां सा सुमध्यमा । चकार प्रणतिं भूमौ रामाय जनकात्मजा ॥ 34\.131॥ दृष्ट्वा हृष्टमना रामो विस्मयाकुललोचनः । ननाम वह्निं सिरसा तोषयामास राघवः ॥ 34\.132॥ उवाच वह्निर्भगवान् किमेषा वरवर्णिनी । दग्धा भगवता पूर्वं दृष्टा मत्पार्श्वमागता ॥ 34\.133॥ तमाह देवो लोकानां दाहको हव्यवाहनः । यथावृत्तं दाशरथिं भूतानामेव सन्निधौ ॥ 34\.134॥ इयं सा मिथिलेशेन पार्वतीं रुद्रवल्लभाम् । आराध्य लब्ध्वा तपसा देव्याश्चात्यन्तवल्लभा ॥ 34\.135॥ भर्त्तुः शुश्रूषणोपेता सुशीलेयं पतिव्रता । भवानीपार्श्वमानीता मया रावणकामिता ॥ 34\.136॥ या नीता राक्षसेशेन सीता सा भस्मतां गता । मया मायामयी सृष्टा रावणस्य वधाय सा ॥ 34\.137॥ तदर्थं भवता दुष्टो रावणो राक्षसेश्वरः । मयोपसंहृता चैव हतो लोकविनाशनः ॥ 34\.138॥ गृहाण विमलामेनां जानकीं वचनान्मम । पश्य नारायणं देवं स्वात्मानं प्रभवाव्ययम् ॥ 34\.139॥ इत्युक्त्वा भगवांश्चण्डो विश्वार्चिर्विश्वतोमुखः । मानितो राघवेणाग्निर्भूतैश्चान्तरधीयत ॥ 34\.140॥ एतत् पतिव्रतानां वै माहात्म्यं कथितं मया । स्त्रीणां सर्वाघशमनं प्रायश्चित्तमिदं स्मृतम् ॥ 34\.141॥ अशेषपापयुक्तस्तु पुरुषोऽपि सुसंयतः । स्वदेहं पुण्यतीर्थेषु त्यक्त्वा मुच्येत किल्बिषात् ॥ 34\.142॥ पृथिव्यां सर्वतीर्थेषु स्नात्वा पुण्येषु वा द्विजः । मुच्यते पातकैः सर्वैः समस्तैरपि पूरुषः ॥ 34\.143॥ व्यास उवाच । इत्येष मानवो धर्मो युष्माकं कथितो मया । महेशाराधनार्थाय ज्ञानयोगं च शाश्वतम् ॥ 34\.144॥ योऽनेन विधिना युक्तो ज्ञानयोगं समाचरेत् । स पश्यति महादेवं नान्यः कल्पशतैरपि ॥ 34\.145॥ स्थापयेद्यः परं धर्मं ज्ञानं तत्पारमेश्वरम् । न तस्मादधिको लोके स योगी परमो मतः ॥ 34\.146॥ यः संस्थापयितुं शक्तो न कुर्यान्मोहितो जनः । स योगयुक्तोऽपि मुनिर्नात्यर्थं भगवत्प्रियः ॥ 34\.147॥ तस्मात् सदैव दातव्यं ब्राह्मणेषु विशेषतः । धर्मयुक्तेषु शान्तेषु श्रद्धया चान्वितेषु वै ॥ 34\.148॥ यः पठेद्भवतां नित्यं संवादं मम चैव हि । सर्वपापविनिर्मुक्तो गच्छेत परमां गतिम् ॥ 34\.149॥ श्राद्धे वा दैविके कार्ये ब्राह्मणानां च सन्निधौ । पठेत नित्यं सुमनाः श्रोतव्यं च द्विजातिभिः ॥ 34\.150॥ योऽर्थं विचार्य युक्तात्मा श्रावयेद्ब्राह्मणान् शुचीन् । स दोषकञ्चुकं त्यक्त्वा याति देवं महेश्वरम् ॥ 34\.151॥ एतावदुक्त्वा भगवान् व्यासः सत्यवतीसुतः । समाश्वास्य मुनीन् सूतं जगाम च यथागतम् ॥ 34\.152॥ इती श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे त्रयस्त्रिशोऽध्यायः ॥ 34॥ \section{35} कूर्मपुराणे उत्तरभागे पञ्चत्रिंशत्तमोऽध्यायः ऋषय ऊचुः । तीर्थानि यानि लोकेऽस्मिन् विश्रुतानि माहन्ति च । तानि त्वं कथयास्माकं रोमहर्षण साम्प्रतम् ॥ 35\.1॥ रोमहर्षण उवाच । शृणुध्वं कथयिष्येऽहं तीर्थानि विविधानि च । कथितानि पुराणेषु मुनिभिर्ब्रह्मवादिभिः ॥ 35\.2॥ यत्र स्नानं जपो होमः श्राद्धदानादिकं कृतम् । एकैकशो मुनिश्रेष्ठाः पुनात्यासप्तमं कुलम् ॥ 35\.3॥ पञ्चयोजनविस्तीर्णं ब्रह्मणः परमेष्ठिनः । प्रयागं प्रथितं तीर्थं तस्य माहात्म्यमीरितम् ॥ 35\.4॥ अन्यच्च तीर्थप्रवरं कुरूणां देववन्दितम् । ऋषीणामाश्रमैर्जुष्टं सर्वपापविशोधनम् ॥ 35\.5॥ तत्र स्नात्वा विशुद्धात्मा दम्भमात्सर्यवर्जितः । ददाति यत्किञ्चिदपि पुनात्युभयतः कुलम् ॥ 35\.6॥ गयातीर्थं परं गुह्यं पितॄणां चाति दुर्ल्लभम् । कृत्वा पिण्डप्रदानं तु न भूयो जायते नरः ॥ 35\.7॥ सकृद्गयाभिगमनं कृत्वा पिण्डं ददाति यः । तारिताः पितरस्तेन यास्यन्ति परमां गतिम् ॥ 35\.8॥ तत्र लोकहितार्थाय रुद्रेण परमात्मना । शिलातले पदं न्यस्तं तत्र पितॄन् प्रसादयेत् ॥ 35\.9॥ गयाऽभिगमनं कर्त्तुं यः शक्तो नाभिगच्छति । शोचन्ति पितरस्तं वै वृथा तस्य परिश्रमः ॥ 35\.10॥ गायन्ति पितरो गाथाः कीर्त्तयन्ति महर्षयः । गयां यास्यति यः कश्चित् सोऽस्मान् सन्तारयिष्यति ॥ 35\.11॥ यदि स्यात् पातकोपेतः स्वधर्मपरिवर्जितः । गयां यास्यति वंश्यो यः सोऽस्मान् सन्तारयिष्यति ॥ 35\.12॥ एष्टव्या बहवः पुत्राः शीलवन्तो गुणान्विताः । तेषां तु समवेतानां यद्येकोऽपि गयां व्रजेत् ॥ 35\.13॥ तस्मात् सर्वप्रयत्नेन ब्राह्मणस्तु विशेषतः । प्रदद्याद्विधिवत् पिण्डान् गयां गत्वा समाहितः ॥ 35\.14॥ धन्यास्तु खलु ते मर्त्या गयायां पिण्डदायिनः । कुलान्युभयतः सप्त समुद्धृत्याप्नुयुः परम् ॥ 35\.15॥ अन्यच्च तीर्थप्रवरं सिद्धावासमुदाहृतम् । प्रभासमिति विख्यातं यत्रास्ते भगवान् भवः ॥ 35\.16॥ तत्र स्नानं तपः श्राद्धं ब्राह्मणानां च पूजनम् । कृत्वा लोकमवाप्नोति ब्रह्मणोऽक्षय्यमुत्तमम् ॥ 35\.17॥ तीर्थं त्रैयम्बकं नाम सर्वदेवनमस्कृतम् । पूजयित्वा तत्र रुद्रं ज्योतिष्टोमफलं लभेत् ॥ 35\.18॥ सुवर्णाक्षं महादेवं समभ्यर्च्य कपर्दिनम् । ब्राह्मणान् पूजयित्वा तु गाणपत्यं लभेद्ध्रुवम् ॥ 35\.19॥ सोमेश्वरं तीर्थवरं रुद्रस्य परमेष्ठिनः । सर्वव्याधिहरं पुण्यं रुद्रसालोक्यकारणम् ॥ 35\.20॥ तीर्थानां परमं तीर्थं विजयं नाम शोभनम् । तत्र लिङ्गं महेशस्य विजयं नाम विश्रुतम् ॥ 35\.21॥ षण्मासनियताहारो ब्रह्मचारी समाहितः । उषित्वा तत्र विप्रेन्द्रा यास्यन्ति परमं पदम् ॥ 35\.22॥ अन्यच्च तीर्थप्रवरं पूर्वदेशेषु शोभनम् । एकान्तं देवदेवस्य गाणपत्यफलप्रदम् ॥ 35\.23॥ दत्त्वात्र शिवभक्तानां किञ्चिच्छश्वन्महीं शुभाम् । सार्वभौमो भवेद्राजा मुमुक्षुर्मोक्षमाप्नुयात् ॥ 35\.24॥ महानदीजलं पुण्यं सर्वपापविनाशनम् । ग्रहणे समुपस्पृश्य मुच्यते सर्वपातकैः ॥ 35\.25॥ अन्या च विरजा नाम नदी त्रैलोक्यविश्रुता । तस्यां स्नात्वा नरो विप्रा ब्रह्मलोके महीयते ॥ 35\.26॥ तीर्थं नारायणस्यान्यन्नाम्ना तु पुरुषोत्तमम् । तत्र नारायणः श्रीमानास्ते परमपूरुषः ॥ 35\.27॥ पूजयित्वा परं विष्णुं स्नात्वा तत्र द्विजोत्तमः । ब्राह्मणान् पूजयित्वा तु विष्णुलोकमवाप्नुयात् ॥ 35\.28॥ तीर्थानां परमं तीर्थं गोकर्णं नाम विश्रुतम् । सर्वपापहरं शम्भोर्निवासः परमेष्ठिनः ॥ 35\.29॥ दृष्ट्वा लिङ्गं तु देवस्य गोकर्णेश्वरमुत्तमम् । ईप्सिताँल्लभते कामान् रुद्रस्य दयितो भवेत् ॥ 35\.30॥ उत्तरं चापि गोकर्णं लिङ्गं देवस्य शूलिनः । महादेवं अर्चयित्वा शिवसायुज्यमाप्नुयात् ॥ 35\.31॥ तत्र देवो महादेवः स्थाणुरित्यभिविश्रुतः । तं दृष्ट्वा सर्वपापेभ्यो मुच्यते तत्क्षणान्नरः ॥ 35\.32॥ अन्यत् कुब्जाम्रमतुलं स्थानं विष्णोर्महात्मनः । सम्पूज्य पुरुषं विष्णुं श्वेतद्वीपे महीयते ॥ 35\.33॥ यत्र नारायणो देवो रुद्रेण त्रिपुरारिणा । कृत्वा यज्ञस्य मथनं दक्षस्य तु विसर्जितः ॥ 35\.34॥ समन्ताद्योजनं क्षेत्रं सिद्धर्षिगणवन्दितम् । पुण्यमायतनं विष्णोस्तत्रास्ते पुरुषोत्तमः ॥ 35\.35॥ अन्यत् कोकामुखे विष्णोस्तीर्थमद्भुतकर्मणः । मृतोऽत्र पातकैर्मुक्तो विष्णुसारूप्यमाप्नुयात् ॥ 35\.36॥ शालग्रामं महातीर्थं विष्णोः प्रीतिविवर्धनम् । प्राणांस्तत्र नरस्त्यक्त्वा हृषीकेषं प्रपश्यति ॥ 35\.37॥ अश्वतीर्थमिति ख्यातं सिद्धावासं सुपावनम् । आस्ते हयशिरा नित्यं तत्र नारायणः स्वयम् ॥ 35\.38॥ तीर्थं त्रैलोक्यविख्यातं सिद्धवासं सुशोभनम् । तत्रास्ति पुण्यदं तीर्थं ब्रह्मणः परमेष्टिनः ॥ 35\.39॥ पुष्करं सर्वपापघ्नं मृतानां ब्रह्मलोकदम् । मनसा संस्मरेद्यस्तु पुष्करं वै द्विजोत्तमः ॥ 35\.40॥ पूयते पातकैः सर्वैः शक्रेण सह मोदते । तत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः ॥ 35\.41॥ उपासते सिद्धसङ्घा ब्रह्माणं पद्मसम्भवम् । तत्र स्नात्वा भवेच्छुद्धो ब्रह्माणं परमेष्ठिनम् ॥ 35\.42॥ पूजयित्वा द्विजवरं ब्रह्माणं सम्प्रपश्यति । तत्राभिगम्य देवेशं पुरुहूतमनिन्दितम् ॥ 35\.43॥ सुरूपो जायते मर्त्यः सर्वान् कामानवाप्नुयात् । सप्तसारस्वतं तीर्थं ब्रह्माद्यैः सेवितं परम् ॥ 35\.44॥ पूजयित्वा तत्र रुद्रमश्वमेधफलं लभेत् । यत्र मङ्कणको रुद्रं प्रपन्नः परमेश्वरम् ॥ 35\.45॥ आराधयामास शिवं तपसा गोवृषध्वजम् । प्रजज्वालाथ तपसा मुनिर्मङ्कणकस्तदा ॥ 35\.46॥ ननर्त्त हर्षवेगेन ज्ञात्वा रुद्रं समागतम् । तं प्राह भगवान् रुद्रः किमर्थं नर्तितं त्वया ॥ 35\.47॥ दृष्ट्वाऽपि देवमीशानं नृत्यति स्म पुनः पुनः । सोऽन्वीक्ष्य भगवानीशः सगर्वं गर्वशान्तये ॥ 35\.48॥ स्वकं देहं विदार्यास्मै भस्मराशिमदर्शयत् । पश्येमं मच्छरीरोत्थं भस्मराशिं द्विजोत्तम ॥ 35\.49॥ माहात्म्यमेतत् तपसस्त्वादृशोऽन्योऽपि विद्यते । यत् सगर्वं हि भवता नर्तितं मुनिपुङ्गव ॥ 35\.50॥ न युक्तं तापसस्यैतत् त्वत्तोऽप्यत्राधिको ह्यहम् । इत्याभाष्य मुनिश्रेष्ठं स रुद्रः किल विश्वदृक् ॥ 35\.51॥ आस्थाय परमं भावं ननर्त्त जगतो हरः । सहस्रशीर्षा भूत्वा स सहस्राक्षः सहस्रपात् ॥ 35\.52॥ दंष्ट्राकरालवदनो ज्वालामाली भयङ्करः । सोऽन्वपश्यदथेशस्य पार्श्वे तस्य त्रिशूलिनः ॥ 35\.53॥ विशाललोचनामेकां देवीं चारुविलासिनीम् । सूर्यायुतसमप्रख्यां प्रसन्नवदनां शिवाम् ॥ 35\.54॥ सस्मितं प्रेक्ष्य विश्वेशं तिष्ठन्तममितद्युतिम् । दृष्ट्वा सन्त्रस्तहृदयो वेपमानो मुनीश्वरः ॥ 35\.55॥ ननाम शिरसा रुद्रं रुद्राध्यायं जपन् वशी । प्रसन्नो भगवानीशस्त्र्यम्बको भक्तवत्सलः ॥ 35\.56॥ पूर्ववेषं स जग्राह देवी चान्तर्हिताऽभवत् । आलिङ्ग्य भक्तं प्रणतं देवदेवः स्वयं शिवः ॥ 35\.57॥ न भेतव्यं त्वया वत्स प्राह किं ते ददाम्यहम् । प्रणम्य मूर्ध्ना गिरिशं हरं त्रिपुरसूदनम् ॥ 35\.58॥ विज्ञापयामास तदा हृष्टः प्रष्टुमना मुनिः । नमोऽस्तु ते महादेव महेश्वर नमोऽस्तु ते ॥ 35\.59॥ किमेतद्भगवद्रूपं सुघोरं विश्वतोमुखम् । का च सा भगवत्पार्श्वे राजमाना व्यवस्थिता ॥ 35\.60॥ अन्तर्हितेव च सहसा सर्वमिच्छामि वेदितुम् । इत्युक्ते व्याजहारेशस्तदा मङ्कणकं हरः ॥ 35\.61॥ महेशः स्वात्मनो योगं देवीं च त्रिपुरानलः । अहं सहस्रनयनः सर्वात्मा सर्वतोमुखः ॥ 35\.62॥ दाहकः सर्वपापानां कालः कालकरो हरः । मयैव प्रेर्यते कृत्स्नं चेतनाचेतनात्मकम् ॥ 35\.63॥ सोऽन्तर्यामी स पुरुषो ह्यहं वै पुरुषोत्तमः । तस्य सा परमा माया प्रकृतिस्त्रिगुणात्मिका ॥ 35\.64॥ प्रोच्यते मुनिर्भिशक्तिर्जगद्योनिः सनातनी । स एष मायया विश्वं व्यामोहयति विश्ववित् ॥ 35\.65॥ नारायणः परोऽव्यक्तो मायारूप इति श्रुतिः । एवमेतज्जगत् सर्वं सर्वदा स्थापयाम्यहम् ॥ 35\.66॥ योजयामि प्रकृत्याऽहं पुरुषं पञ्चविंशकम् । तथा वै सङ्गतो देवः कूटस्थः सर्वगोऽमलः ॥ 35\.67॥ सृजत्यशेषमेवेदं स्वमूर्त्तेः प्रकृतेरजः ॥ स देवो भगवान् ब्रह्मा विश्वरूपः पितामहः ॥ 35\.68॥ तवैतत् कथितं सम्यक् स्रष्टृत्वं परमात्मनः । एकोऽहं भगवान् कलो ह्यनादिश्चान्तकृद्विभुः ॥ 35\.69॥ समास्थाय परं भावं प्रोक्तो रुद्रो मनीषिभिः । मम वै साऽपरा शक्तिर्देवी विद्येति विश्रुता ॥ 35\.70॥ दृष्टा हि भवता नूनं विद्यादेहस्त्वहं ततः । एवमेतानि तत्त्वानि प्रधानपुरुषेश्वराः ॥ 35\.71॥ विष्णुर्ब्रह्मा च भगवान् रुद्रः काल इति श्रुतिः । त्रयमेतदनाद्यन्तं ब्रह्मण्येव व्यवस्थितम् ॥ 35\.72॥ तदात्मकं तदव्यक्तं तदक्षरमिति श्रुतिः । आत्मानन्दपरं तत्त्वं चिन्मात्रं परमं पदम् ॥ 35\.73॥ आकाशं निष्कलं ब्रह्म तस्मादन्यन्न विद्यते । एवं विज्ञाय भवता भक्तियोगाश्रयेण तु ॥ 35\.74॥ सम्पूज्यो वन्दनीयोऽहं ततस्तं पश्यसीश्वरम् । एतावदुक्त्वा भगवाञ्जगामादर्शनं हरः ॥ 35\.75॥ तत्रैव भक्तियोगेन रुद्रामाराधयन्मुनिः । एतत् पवित्रमतुलं तीर्थं ब्रह्मर्षिसेवितम् । संसेव्य ब्राह्मणो विद्वान् मुच्यते सर्वपातकैः ॥ 35\.76॥ इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे पञ्चत्रिंशोऽध्यायः ॥ 35॥ \section{36} कूर्मपुराणे उत्तरभागे षड्त्रिंशत्तमोऽध्यायः सूत उवाच । अन्यत् पवित्रं विपुलं तीर्थं त्रैलोक्यविश्रुतम् । रुद्रकोटिरिति ख्यातं रुद्रस्य परमेष्ठिनः ॥ 36\.1॥ पुरा पुण्यतमे काले देवदर्शनतत्पराः । कोटिब्रह्मर्षयो दान्तास्तं देशमगमन् परम् ॥ 36\.2॥ अहं द्रक्ष्यामि गिरिशं पूर्वमेव पिनाकिनम् । अन्योऽन्यं भक्तियुक्तानां व्याघातो जायते किल ॥ 36\.3॥ तेषां भक्तिं तदा दृष्ट्वा गिरिशो योगिनां गुरुः । कोटिरूपोऽभवद्रुद्रो रुद्रकोटिस्ततः स्मृतः ॥ 36\.4॥ ते स्म सर्वे महादेवं हरं गिरिगुहाशयम् । पश्यन्तः पार्वतीनाथं हृष्टपुष्टधियोऽभवन् ॥ 36\.5॥ अनाद्यन्तं महादेवं पूर्वमेवाहमीश्वरम् । दृष्टवानिति भक्त्या ते रुद्रन्यस्तधियोऽभवन् ॥ 36\.6॥ अथान्तरिक्षे विमलं पश्यन्ति स्म महत्तरम् । ज्योतिस्तत्रैव ते सर्वेऽभिलषन्तः परं पदम् ॥ 36\.7॥ एतत् स्वदेशाध्युषितं तीर्थं पुण्यतमं शुभम् । दृष्ट्वा रुद्रं समभ्यर्च्य रुद्रसामीप्यमाप्नुयात् ॥ 36\.8॥ अन्यच्च तीर्थप्रवरं नाम्ना मधुवनं स्मृतम् । तत्र गत्वा नियमवानिन्द्रस्यार्द्धासनं लभेत् ॥ 36\.9॥ अथान्या पुष्पनगरी देशः पुण्यतमः शुभः । तत्र गत्वा पितॄन् पूज्य कुलानां तारयेच्छतम् ॥ 36\.10॥ कालञ्जरं महातीर्थं रुद्रलोके महेश्वरः । कालं जरितवान्देवो यत्र भक्तप्रियो हरः ॥ 36\.11॥ श्वेतो नाम शिवे भक्तो राजर्षिप्रवरः पुरा । तदाशीस्तन्नमस्कारैः पूजयामास शूलिनम् ॥ 36\.12॥ संस्थाप्य विधिना लिङ्गं भक्तियोगपुरःसरः । जजाप रुद्रमनिशं तत्र संन्यस्तमानसः ॥ 36\.13॥ सितं कालोऽथ दीप्तात्मा शूलमादाय भीषणम् । नेतुमभ्यागतो देशं स राजा यत्र तिष्ठति ॥ 36\.14॥ वीक्ष्य राजा भयाविष्टः शूलहस्तं समागतम् । कालं कालकरं घोरं भीषणं चण्डदीपितम् ॥ 36\.15॥ उभाभ्यामथ हस्ताभ्यां स्पृट्वाऽसौ लिङ्गमैश्वरम् । ननाम शिरसा रुद्रं जजाप शतरुद्रियम् ॥ 36\.16॥ जपन्तमाह राजानं नमन्तं मनसा भवम् । एह्येहीति पुरः स्थित्वा कृतान्तः प्रहसन्निव ॥ 36\.17॥ तमुवाच भयाविष्टो राजा रुद्रपरायणः । एकमीशार्चनरतं विहायान्यान्निषूदय ॥ 36\.18॥ इत्युक्तवन्तं भगवानब्रवीद्भीतमानसम् । रुद्रार्चनरतो वाऽन्यो मद्वशे को न तिष्ठति ॥ 36\.19॥ एवमुक्त्वा स राजानं कालो लोकप्रकालनः । बबन्ध पाशै राजाऽपि जजाप शतरुद्रियम् ॥ 36\.20॥ अथान्तरिक्षे विमलं दीप्यमानं तेजोराशिं भूतभर्त्तुः पुराणम् । ज्वालामालासंवृतं व्याप्य विश्वं प्रादुर्भूतं संस्थितं सन्ददर्श ॥ 36\.21॥ तन्मध्येऽसौ पुरुषं रुक्मवर्णं देव्या देवं चन्द्रलेखोज्ज्वलाङ्गम् । तेजोरूपं पश्यति स्मातिहृष्टो मेने चास्मन्नाथ आगच्छतीति ॥ 36\.22॥ आगच्छन्तं नातिदूरेऽथ दृष्ट्वा कालो रुद्रं देवदेव्या महेशम् । व्यपेतभीरखिलेशैकनाथं राजर्षिस्तं नेतुमभ्याजगाम ॥ 36\.23॥ आलोक्यासौ भगवानुग्रकर्मा देवो रुद्रो भूतभर्त्ता पुराणः । एवं भक्तं सत्वरं मां स्मरन्तं देहीतीमं कालरूपं ममेति ॥ 36\.24॥ श्रुत्वा वाख्यं गोपतेरुग्रभावः कालात्माऽसौ मन्यमानः स्वभावम् । बद्ध्वा भक्तं पुनरेवाऽथ पाशैः रुद्रो रौद्रमभिदुद्राव वेगात् ॥ 36\.25॥ प्रेक्ष्यायान्तं शैलपुत्रीमथेशः सोऽन्वीक्ष्यान्ते विश्वमायाविधिज्ञः । सावज्ञं वै वामपादेन कालं राज्ञश्चैनं पश्यतो व्याजघान ॥ 36\.26॥ ममार सोऽतिभीषणो महेशपादघातितः । रराज देवतापतिः सहोमया पिनाकधृक् ॥ 36\.27॥ निरीक्ष्य देवमीश्वरं प्रहृष्टमानसो हरम् । ननाम साम्बमव्ययं स राजपुङ्गवस्तदा ॥ 36\.28॥ नमो भवाय हेतवे हराय विश्वसम्भवे । नमः शिवाय धीमते नमोऽपवर्गदायिने ॥ 36\.29॥ नमो नमो नमो नमो महाविभूतये नमः । विभागहीनरूपिणे नमो नराधिपाय ते ॥ 36\.30॥ नमोऽस्तु ते गणेश्वर प्रपन्नदुःखनाशन । अनादिनित्यभूतये वराहशृङ्गधारिणे ॥ 36\.31॥ नमो वृषध्वजाय ते कपालमालिने नमः । नमो महानटाय ते शिवाय शङ्कराय ते ॥ 36\.32॥ अथानुगृह्य शङ्करः प्रणामतत्परं नृपम् । स्वगाणपत्यमव्ययं सरूपतामथो ददौ ॥ 36\.33॥ सहोमया सपार्षदः सराजपुङ्गवो हरः । मुनीशसिद्धवन्दितः क्षणाददृश्यतामगात् ॥ 36\.34॥ काले महेशाभिहते लोकनाथः पितामहः । अयाचत वरं रुद्रं सजीवोऽयं भवत्विति ॥ 36\.35॥ नास्ति कश्चिदपीशान दोषलेशो वृषध्वज । कृतान्तस्यैव भवता तत्कार्ये विनियोजितः ॥ 36\.36॥ स देवदेववचनाद्देवदेवेश्वरो हरः । तथास्त्वित्याह विश्वात्मा सोऽपि तादृग्विधोऽभवत् ॥ 36\.37॥ इत्येतत् परमं तीर्थं कालञ्जरमिति श्रुतम् । गत्वाऽभ्यर्च्य महादेवं गाणपत्यं स विन्दति ॥ 36\.38॥ इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे षट्त्रिंशोऽध्यायः ॥ 36॥ \section{37} कूर्मपुराणे उत्तरभागे सप्तत्रिंशत्तमोऽध्यायः सूत उवाच । इदमन्यत् परं स्थानं गुह्याद्गुह्यतमं महत् । महादेवस्य देवस्य महालयमिति श्रुतम् ॥ 37\.1॥ तत्र देवादिदेवेन रुद्रेण त्रिपुरारिणा । शिलातले पदं न्यस्तं नास्तिकानां निदर्शनम् ॥ 37\.2॥ तत्र पाशुपताः शान्ता भस्मोद्धूलितविग्रहाः । उपासते महादेवं वेदाध्ययनतत्पराः ॥ 37\.3॥ स्नात्वा तत्र पदं शार्वं दृष्ट्वा भक्तिपुरःसरम् । नमस्कृत्वाऽथ शिरसा रुद्रसामीप्यमाप्नुयात् ॥ 37\.4॥ अन्यच्च देवदेवस्य स्थानं शम्भोर्महात्मनः । केदारमिति विख्यातं सिद्धानामालयं शुभम् ॥ 37\.5॥ तत्र स्नात्वा महादेवमभ्यर्च्य वृषकेतनम् । पीत्वा चैवोदकं शुद्धं गाणपत्यमवाप्नुयात् ॥ 37\.6॥ श्राद्धदानादिकं कृत्वा ह्यक्षयं लभते फलम् । द्विजातिप्रवरैर्जुष्टं योगिभिर्ज्जितमानसैः ॥ 37\.7॥ तीर्थं प्लक्षावतरणं सर्वपापविनाशनम् । तत्राभ्यर्च्य श्रीनिवासं विष्णुलोके महीयते ॥ 37\.8॥ अन्यच्च मगधारण्यं सर्वलोकगतिप्रदम् । अक्षयं विन्दते स्वर्गं तत्र गत्वा द्विजोत्तमः ॥ 37\.9॥ तीर्थं कनखलं पुण्यं महापातकनाशनम् । यत्र देवेन रुद्रेण यज्ञो दक्षस्य नाशितः ॥ 37\.10॥ तत्र गङ्गामुपस्पृश्य शुचिर्भावसमन्वितः । मुच्यते सर्वपापैस्तु ब्रह्मलोकं लभेन्मृतः ॥ 37\.11॥ महातीर्थमिति ख्यातं पुण्यं नारायणप्रियम् । तत्राभ्यर्च्य हृषीकेशं श्वेतद्वीपं स गच्छति ॥ 37\.12॥ अन्यच्च तीर्थप्रवरं नाम्ना श्रीपर्वतं शुभम् । तत्र प्राणान् परित्यज्य रुद्रस्य दयितो भवेत् ॥ 37\.13॥ तत्र सन्निहितो रुद्रो देव्या सह महेश्वरः । स्नानपिण्डादिकं तत्र कृतमक्षय्यमुत्तमम् ॥ 37\.14॥ गोदावरी नदी पुण्या सर्वपापविनाशनी । तत्र स्नात्वा पितॄन् देवांस्तर्पयित्वा यथाविधि ॥ 37\.15॥ सर्वपापविशुद्धात्मा गोसहस्रफलं लभेत् । पवित्रसलिला पुण्या कावेरी विपुला नदी ॥ 37\.16॥ तस्यां स्नात्वोदकं कृत्वा मुच्यते सर्वपातकैः । त्रिरात्रोपोषितेनाथ एकरात्रोषितेन वा ॥ 37\.17॥ द्विजातीनां तु कथितं तीर्थानामिह सेवनम् । यस्य वाङ्मनसी शुद्धे हस्तपादौ च संस्थितौ ॥ 37\.18॥ अलोलुपो ब्रह्मचारी तीर्थानां फलमाप्नुयात् । स्वामितीर्थं महातीर्थं त्रिषु लोकेषु विश्रुतम् ॥ 37\.19॥ तत्र सन्निहितो नित्यं स्कन्दोऽमरनमस्कृतः । स्नात्वा कुमारधारायां कृत्वा देवादितर्पणम् ॥ 37\.20॥ आराध्य षण्मुखं देवं स्कन्देन सह मोदते । नदी त्रैलोक्यविख्याता ताम्रपर्णोति नामतः ॥ 37\.21॥ तत्र स्नात्वा पितॄन् भक्त्या तर्पयित्वा यथाविधि । पापकर्तॄनपि पितॄंस्तारयेन्नात्र संशयः ॥ 37\.22॥ चन्द्रतीर्थमिति ख्यातं कावेर्याः प्रभवेऽक्षयम् । तीर्थे तत्रभवेद्दत्तं मृतानां स्वर्गतिर्ध्रुवा ॥ 37\.23॥ विन्ध्यपादे प्रपश्यन्ति देवदेवं सदाशिवम् । भक्त्या ये ते न पश्यन्ति यमस्य सदनं द्विजाः ॥ 37\.24॥ देविकायां वृषो नाम तीर्थं सिद्धनिषेवितम् । तत्र स्नात्वोदकं दत्वा योगसिद्धिं च विन्दति ॥ 37\.25॥ दशाश्वमेधिकं तीर्थं सर्वपापविनाशकम् । दशानामश्वमेधानां तत्राप्नोति फलं नरः ॥ 37\.26॥ पुण्डरीकं महातीर्थं ब्राह्मणैरुपसेवितम् । तत्राभिगम्य युक्तात्मा पुण्डरीकफलं लभेत् ॥ 37\.27॥ तीर्थेभ्यः परमं तीर्थं ब्रह्मतीर्थमिति श्रुतम् । ब्रह्माणमर्चयित्वा तु ब्रह्मलोके महीयते ॥ 33\.28॥ सरस्वत्या विनशनं प्लक्षप्रस्रवणं शुभम् । व्यासतीर्थं परं तीर्थं मैनाकं च नगोत्तमम् ॥ 37\.29॥ यमुनाप्रभवं चैव सर्वपापविनाशनम् । पितॄणां दुहिता देवी गन्धकालीति विश्रुता ॥ 37\.30॥ तस्यां स्नात्वा दिवं याति मृतो जातिस्मरो भवेत् । कुबेरतुङ्गं पापघ्नं सिद्धचारणसेवितम् ॥ 37\.31॥ प्राणांस्तत्र परित्यज्य कुबेरानुचरो भवेत् । उमातुङ्गमिति ख्यातं यत्र सा रुद्रवल्लभा ॥ 37\.32॥ तत्राभ्यर्च्य महादेवीं गोसहस्रफलं लभेत् । भृगुतुङ्गे तपस्तप्तं श्राद्धं दानं तथा कृतम् ॥ 37\.33॥ कुलान्युभयतः सप्त पुनातीति मतिर्मम । काश्यपस्य महातीर्थं कालसर्पिरिति श्रुतम् ॥ 37\.34॥ तत्र श्राद्धानि देयानि नित्यं पापक्षयेच्छया । दशार्णायां तथा दानं श्राद्धं होमस्तपो जपः ॥ 37\.35॥ अक्षयं चाव्ययं चैव कृतं भवति सर्वदा । तीर्थं द्विजातिभिर्जुष्टं नाम्ना वै कुरुजाङ्गलम् ॥ 37\.36॥ दत्त्वा तु दानं विधिवद्ब्रह्मलोके महीयते । वैतरण्यां महातीर्थे स्वर्णवेद्यां तथैव च ॥ 37\.37॥ धर्मपृष्ठे च सरसि ब्रह्मणः परमे शुभे । भरतस्याश्रमे पुण्ये पुण्ये श्राद्धवटे शुभे ॥ 37\.38॥ महाह्रदे च कौशिक्यां दत्तं भवति चाक्षयम् । मुण्डपृष्ठे पदं न्यस्तं महादेवेन धीमता ॥ 37\.39॥ हिताय सर्वभूतानां नास्तिकानां निदर्शनम् । अल्पेनापि तु कालेन नरो धर्मपरायणः ॥ 37\.40॥ पाप्मानमुत्सृजत्याशु जीर्णां त्वचमिवोरगः । नाम्ना कनकनन्देति तीर्थं त्रैलोक्यविश्रुतम् ॥ 37\.41॥ उदीच्यां मुञ्जपृष्ठस्य ब्रह्मर्षिगणसेवितम् । तत्र स्नात्वा दिवं यान्ति सशरीरा द्विजातयः ॥ 37\.42॥ दत्तं चापि सदा श्राद्धमक्षयं समुदाहृतम् । ऋणैस्त्रिभिर्नरः स्नात्वा मुच्यते क्षीणकल्मषः ॥ 37\.43॥ मानसे सरसि स्नात्वा शक्रस्यार्द्धासनं लभेत् । उत्तरं मानसं गत्वा सिद्धिं प्राप्नोत्यनुत्तमाम् ॥ 37\.44॥ तस्मान्निर्वर्त्तयेच्छ्राद्धं यथाशक्ति यथाबलम् । कामान् स लभते दिव्यान् मोक्षोपायं च विन्दति ॥ 37\.45॥ पर्वतो हिमवान्नाम नानाधातुविभूषितः । योजनानां सहस्राणि साशीतिस्त्वायतो गिरिः ॥ 37\.46॥ सिद्धचारणसङ्कीर्णो देवर्षिगणसेवितः । तत्र पुष्करिणी रम्या सुषुम्ना नाम नामतः ॥ 37\.47॥ तत्र गत्वा द्विजो विद्वान् ब्रह्महत्यां विमुञ्चति । श्राद्धं भवति चाक्षय्यं तत्र दत्तं महोदयम् ॥ 37\.48॥ तारयेच्च पितॄन् सम्यग् दश पूर्वान् दशापरान् । सर्वत्र हिमवान् पुण्यो गङ्गा पुण्या समन्ततः ॥ 37\.49॥ नद्यः समुद्रगाः पुण्याः समुद्रश्च विशेषतः । बदर्याश्रममासाद्य मुच्यते कलिकिल्बिषात् ॥ 37\.50॥ तत्र नारायणो देवो नरेणास्ते सनातनः । अक्षयं तत्र दानं स्यात् जप्यं वाऽपि तथाविधम् ॥ 37\.51॥ महादेवप्रियं तीर्थं पावनं तद्विशेषतः । तारयेच्च पितॄन् सर्वान् दत्त्वा श्राद्धं समाहितः ॥ 37\.52॥ देवदारुवनं पुण्यं सिद्धगन्धर्वसेवितम् । महादेवेन देवेन तत्र दत्तं महद्वरम् ॥ 37\.53॥ मोहयित्वा मुनीन् सर्वान् समस्तैः सम्प्रपूजितः । प्रसन्नो भगवानीशो मुनीन्द्रान् प्राह भावितान् ॥ 37\.54॥ इहाश्रमवरे रम्ये निवसिष्यथ सर्वदा । मद्भावनासमायुक्तास्ततः सिद्धिमवाप्स्यथ ॥ 37\.55॥ येऽत्र मामर्चयन्तीह लोके धर्मपरा जनाः । तेषां ददामि परमं गाणपत्यं हि शाश्वतम् ॥ 37\.56॥ अत्र नित्यं वसिष्यामि सह नारायणेन च । प्राणानिह नरस्त्यक्त्वा न भूयो जन्म विन्दति ॥ 37\.57॥ संस्मरन्ति च ये तीर्थं देशान्तरगता जनाः । तेषां च सर्वपापानि नाशयामि द्विजोत्तमाः ॥ 37\.58॥ श्राद्धं दानं तपो होमः पिण्डनिर्वपणं तथा । ध्यानं जपश्च नियमः सर्वमत्राक्षयं कृतम् ॥ 37\.59॥ तस्मात् सर्वप्रयत्नेन द्रष्टव्यं हि द्विजातिभिः ॥ देवदारुवनं पुण्यं महादेवनिषेवितम् ॥ 37\.60॥ यत्रेश्वरो महादेवो विष्णुर्वा पुरुषोत्तमः । तत्र सन्निहिता गङ्गा तीर्थान्यायतनानि च ॥ 37\.61॥ इती श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे सप्तत्रिंशोऽध्यायः ॥ 37॥ \section{38} कूर्मपुराणे उत्तरभागे अष्टात्रिंशत्तमोऽध्यायः ऋषय ऊचुः । कथं दारुवनं प्राप्तो भगवान् गोवृषध्वजः । मोहयामास विप्रेन्द्रान् सूत तद्वक्तुमिहार्हसि ॥ 38\.1॥ सूत उवाच । पुरा दारुवने रम्ये देवसिद्धनिषेविते । सपुत्रदारतनयास्तपश्चेरुः सहस्रशः ॥ 38\.2॥ प्रवृत्तं विविधं कर्म प्रकुर्वाणा यथाविधि । यजन्ति विविधैर्यज्ञैस्तपन्ति च महर्षयः ॥ 38\.3॥ तेषां प्रवृत्तिविन्यस्तचेतसामथ शूलधृक् । व्याख्यापयन् स महादोषं ययौ दारुवनं हरः ॥ 38\.4॥ कृत्वा विश्वगुरुं विष्णुं पार्श्वे देवो महेश्वरः । ययौ निवृत्तविज्ञानस्थापनार्थं च शङ्करः ॥ 38\.5॥ आस्थाय विपुलञ्चैष जनं विंशतिवत्सरम् । लीलालसो महाबाहुः पीनाङ्गश्चारुलोचनः ॥ 38\.6॥ चामीकरवपुः श्रीमान् पूर्णचन्द्रनिभाननः । मत्तमातङ्गगामनो दिग्वासा जगदीश्वरः ॥ 38\.7॥ कुशेशयमयीं मालां सर्वरत्नैरलङ्कृताम् । दधानो भगवानीशः समागच्छति सस्मितः ॥ 38\.8॥ योऽनन्तः पुरुषो योनिर्लोकानामव्ययो हरिः । स्त्रीवेषं विष्णुरास्थाय सोऽनुगच्छति शूलिनम् ॥ 38\.9॥ सम्पूर्णचन्द्रवदनं पीनोन्नतपयोधरम् । शुचिस्मितं सुप्रसन्नं रणन्नुपुरकद्वयम् ॥ 38\.10॥ सुपीतवसनं दिव्यं श्यामलं चारुलोचनम् । उदारहंसचलनं विलासि सुमनोहरम् ॥ 38\.11॥ एवं स भगवानीशो देवदारुवने हरः । चचार हरिणा सार्द्धं मायया मोहयन् जगत् ॥ 38\.12॥ दृष्ट्वा चरन्तं विश्वेशं तत्र तत्र पिनाकिनम् । मायया मोहिता नार्यो देवदेवं समन्वयुः ॥ 38\.13॥ विस्रस्तवस्त्राभरणास्त्यक्त्वा लज्जां पतिव्रताः । सहैव तेन कामार्त्ता विलासिन्यश्चरन्तिहि ॥ 38\.14॥ ऋषीणां पुत्रका ये स्युर्युवानो जितमानसाः । अन्वगच्छन् हृषीकेशं सर्वे कामप्रपीडिताः ॥ 38\.15॥ गायन्ति नृत्यन्ति विलासयुक्ता नारीगणा नायकमेकमीशम् । दृष्ट्वा सपत्नीकमतीवकान्त\- मिच्छन्त्यथालिङ्गनमाचरन्ति ॥ 38\.16॥ पार्श्वे निपेतुः स्मितमाचरन्ति गायन्ति गीतानि मुनीशपुत्राः । आलोक्य पद्मापतिमादिदेवं भ्रूभङ्गमन्ये विचरन्ति तेन ॥ 38\.17॥ आसामथैषामपि वासुदेवो मायी मुरारिर्मनसि प्रविष्टः । करोति भोगान् मनसि प्रवृत्तिं मायानुभूतान्स इतीव सम्यक् ॥ 38\.18॥ विभाति विश्वामरभूतभर्त्ता स माधवः स्त्रीगणमध्यविष्टः । अशेषशक्त्यासनसन्निविष्टो यथैकशक्त्या सह देवदेवः ॥ 38\.19॥ करोति नृत्यं परमं प्रधानं तदा विरूढः पुनरेव भूयः । ययौ समारुह्य हरिः स्वभावं तदीशवृत्तामृतमादिदेवः ॥ 38\.20॥ दृष्ट्वा नारीकुलं रुद्रं पुत्रानपि च केशवम् । मोहयन्तं मुनिश्रेष्ठाः कोपं सन्दधिरे भृशम् ॥ 38\.21॥ अतीव परुषं वाक्यं प्रोचुर्देवं कपर्दिनम् । शेपुश्च र्विविधैर्वाक्यैर्मायया तस्य मोहिताः ॥ 38\.22॥ तपांसि तेषां सर्वेषां प्रत्याहन्यन्त शङ्करे । यथादित्यप्रकाशेन तारका नभसि स्थिताः ॥ 38\.23॥ ते भग्नतपसो विप्राः समेत्य वृषभध्वजम् । को भवानिति देवेशं पृच्छन्ति स्म विमोहिताः ॥ 38\.24॥ सोऽब्रवीद्भगवानीशस्तपश्चर्तुमिहागतः । इदानीं भार्यया देशे भवद्भिरिह सुव्रताः ॥ 38\.25॥ तस्य ते वाक्यमाकर्ण्य भृग्वाद्या मुनिपुङ्गवाः । ऊचुर्गृहीत्वा वसनं त्यक्त्वा भार्यां तपश्चर ॥ 38\.26॥ अथोवाच विहस्येशः पिनाकी नीललोहितः । सम्प्रेक्ष्य जगतां योनिं पार्श्वस्थं च जनार्दनम् ॥ 38\.27॥ कथं भवद्भिरुदितं स्वभार्यापोषणोत्सुकैः । त्यक्तव्या मम भार्येति धर्मज्ञैः शान्तमानसैः ॥ 38\.28॥ ऋषय ऊचुः । व्यभिचाररता भार्याः सन्त्याज्याः पतिनेरिताः । अस्माभिरेषा सुभगा तादृशी त्यागमर्हति ॥ 38\.29॥ महादेव उवाच । न कदाचिदियं विप्रा मनसाप्यन्यमिच्छति । नाहमेनामपि तथा विमुञ्चामि कदाचन ॥ 38\.30॥ ऋषय ऊचुः । दृष्ट्वा व्यभिचरन्तीह ह्यस्माभिः पुरुषाधम । उक्तं ह्यसत्यं भवता गम्यतां क्षिप्रमेव हि ॥ 38\.31॥ एवमुक्ते महादेवः सत्यमेव मयेरितम् । भवतां प्रतिभात्येषेत्युक्त्वासौ विचचार ह ॥ 38\.32॥ सोऽगच्छद्धरिणा सार्द्धं मुनीन्द्रस्य महात्मनः । वसिष्ठस्याश्रमं पुण्यं भिक्षार्थी परमेश्वरः ॥ 38\.33॥ दृष्ट्वा समागतं देवं भिक्षमाणमरुन्धती । वसिष्ठस्य प्रिया भार्या प्रत्युद्गम्य ननाम नम् ॥ 38\.34॥ प्रक्षाल्य पादौ विमलं दत्त्वा चासनमुत्तमम् । सम्प्रेक्ष्य शिथिलं गात्रमभिघातहतं द्विजैः । सन्धयामास भैषज्यैर्विषण्णवदना सती ॥ 38\.35॥ चकार महतीं पूजां प्रार्थयामास भार्यया । को भवान् कुत आयातः किमाचारो भवानिति । उवाच तां महादेवः सिद्धानां प्रवरोऽस्म्यहम् ॥ 38\.36॥ यदेतन्मण्डलं शुद्धं भाति ब्रह्ममयं सदा । एषैव देवता मह्यं धारयामि सदैव तत् ॥ 38\.37॥ हत्युक्त्वा प्रययौ श्रीमाननुगृह्य पतिव्रताम् । ताडयाञ्चक्रिरे दण्डैर्लोष्टिभिर्मुष्टिभिद्विजाः ॥ 38\.38॥ दृष्ट्वा चरन्तं गिरिशं नग्नं विकृतलक्षणम् । प्रोचुरेतद्भवाँल्लिङ्गमुत्पाटयतु दुर्मते ॥ 38\.39॥ तानब्रवीन्महायोगी करिष्यामीति शङ्करः । युष्माकं मामके लिङ्गे यदि द्वेषोऽभिजायते ॥ 38\.40॥ इत्युक्त्वोत्पाटयामास भगवान् भगनेत्रहा । नापश्यंस्तत्क्षणेनेशं केशवं लिङ्गमेव च ॥ 38\.41॥ तदोत्पाता बभूवुर्हि लोकानां भयशंसिनः । न राजते सहस्रांशुश्चचाल पृथिवी पुनः । निष्प्रभाश्च ग्रहाः सर्वे चुक्षुभे च महोदधिः ॥ 38\.42॥ अपश्यच्चानुसूयात्रेः स्वप्नं भार्या पतिव्रता । कथयामास विप्राणां भयादाकुलितेक्षणा ॥ 38\.43॥ तेजसा भासयन् कृत्स्नं नारायणसहायवान् । भिक्षमाणः शिवो नूनं दृष्टोऽस्माकं गृहेष्विति ॥ 38\.44॥ तस्या वचनमाकर्ण्य शङ्कमाना महर्षयः । सर्वे जग्मुर्महायोगं ब्रह्माणं विश्वसम्भवम् ॥ 38\.45॥ उपास्यमानममलैर्योगिभिर्ब्रह्मवित्तमैः । चतुर्वेदैर्मूर्तिमद्भिः सावित्र्या सहितं प्रभुम् ॥ 38\.46॥ आसीनमासने रम्ये नानाश्चर्यसमन्विते । प्रभासहस्रकलिले ज्ञानैश्वर्यादिसंयुते ॥ 38\.47॥ विभ्राजमानं वपुषा सस्मितं शुभ्रलोचनम् । चतुर्मुखं महाबाहुं छन्दोमयमजं परम् ॥ 38\.48॥ विलोक्य देवपुरुषं प्रसन्नवदनं शुभम् । शिरोभिर्धरणीं गत्वा तोषयामासुरीश्वरम् ॥ 38\.49॥ तान् प्रसन्नमना देवश्चतुर्मूर्त्तिश्चतुर्मुखः । व्याजहार मुनिश्रेष्ठाः किमागमनकारणम् ॥ 38\.50॥ तस्य ते वृत्तमखिलं ब्रह्मणः परमात्मनः । ज्ञापयाञ्चक्रिरे सर्वे कृत्वा शिरसि चाञ्जलिम् ॥ 38\.51॥ ऋषय ऊचुः । कश्चिद्दारुवनं पुण्यं पुरुषोऽतीवशोभनः । भार्यया चारुसर्वाङ्ग्या प्रविष्टो नग्न एव हि ॥ 38\.52॥ मोहयामास वपुषा नारीणां कुलमीश्वरः । कन्यकानां प्रिया चास्य दूषयामास पुत्रकान् ॥ 38\.53॥ अस्माभिर्विविधाः शापाः प्रदत्ताश्च पराहताः । ताडितोऽस्माभिरत्यर्थं लिङ्गं तु विनिपातितम् ॥ 38\.54॥ अन्तर्हितश्च भगवान् सभार्यो लिङ्गमेव च । उत्पाताश्चाभवन् घोराः सर्वभूतभयङ्कराः ॥ 38\.55॥ क एष पुरुषो देव भीताः स्म पुरुषोत्तम । भवन्तमेव शरणं प्रपन्ना वयमच्युत ॥ 38\.56॥ त्वं हि वेत्सि जगत्यस्मिन् यत्किञ्चिदपि चेष्टितम् । अनुग्रहेण विश्वेश तदस्माननुपालय ॥ 38\.57॥ विज्ञापितो मुनिगणैर्विश्वात्मा कमलोद्भवः । ध्यात्वा देवं त्रिशूलाङ्कं कृताञ्जलिरभाषत ॥ 38\.58॥ ब्रह्मोवाच । हा कष्टं भवतामद्य जातं सर्वार्थनाशनम् । धिग्बलं धिक् तपश्चर्या मिथ्यैव भवतामिह ॥ 38\.59॥ सम्प्राप्य पुण्यसंस्कारान्निधीनां परमं निधिम् । उपेक्षितं वृथाऽऽचारैर्भवद्भिरिह मोहितैः ॥ 38\.60॥ काङ्क्षन्ते योगिनो नित्यं यतन्तो यतयो निधिम् । यमेव तं समासाद्य हा भवद्भिरुपेक्षितम् ॥ 38\.61॥ यजन्ति यज्ञैर्विविधैर्यत्प्राप्त्यै वेदवादिनः । महानिधिं समासाद्य हा भवद्भिरुपेक्षितम् ॥ 38\.62॥ यं समासाद्य देवानामैश्वर्यमखिलं जगत् । तमासाद्याक्षयनिधिं हा भवद्भिरुपेक्षितम् । यत्समापत्तिजनितं विश्वेशत्वमिदं मम । तदेवोपेक्षितं दृष्ट्वा निधानं भाग्यवर्जितैः ॥ 38\.63॥ यस्मिन् समाहितं दिव्यमैश्वर्यं यत् तदव्ययम् । तमासाद्य निधिं ब्राह्म हा भवद्भिर्वृथाकृतम् ॥ 38\.64॥ एष देवो महादेवो विज्ञेयस्तु महेश्वरः । न तस्य परमं किञ्चित् पदं समधिगम्यते ॥ 38\.65॥ देवतानामृषीणां च पितॄणां चापि शाश्वतः । सहस्रयुगपर्यन्ते प्रलये सर्वदेहिनाम् ॥ 38\.66॥ संहरत्येष भगवान् कालो भूत्वा महेश्वरः । एष चैव प्रजाः सर्वाः सृजत्येषः स्वतेजसा ॥ 38\.67॥ एष चक्री चक्रवर्ती श्रीवत्सकृतलक्षणः । योगी कृतयुगे देवस्त्रेतायां यज्ञ उच्यते । द्वापरे भगवान् कालो धर्मकेतुः कलौ युगे ॥ 38\.68॥ रुद्रस्य मूर्त्तयस्तिस्त्रो याभिर्विश्वमिदं ततम् । तमो ह्यग्नी रजो ब्रह्मा सत्त्वं विष्णुरिति प्रभुः ॥ 38\.69॥ मूर्त्तिरन्या स्मृता चास्य दिग्वासा वै शिवा ध्रुवा । यत्र तिष्ठति तद्ब्रह्म योगेन तु समन्वितम् ॥ 38\.70॥ या चास्य पार्श्वगा भार्या भवद्भिरभिवीक्षिता । सा हि नारायणो देवः परमात्मा सनातनः ॥ 38\.71॥ तस्मात् सर्वमिदं जातं तत्रैव च लयं व्रजेत् । स एष मोचयेत् कृत्स्नं स एष परमा गतिः ॥ 38\.72॥ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । एकशृङ्गो महानात्मा पुराणोऽष्टाक्षरो हरिः ॥ 38\.73॥ चतुर्वेदश्चतुर्मूर्त्तिस्त्रिमूर्त्तिस्त्रिगुणः परः । एकमूर्त्तिरमेयात्मा नारायण इति श्रुतिः । रेतोऽस्य गर्भो भगवानापो मायातनुः प्रभुः । स्तूयते विविधैर्मन्त्रैर्ब्राह्मणैर्मोक्षकाङ्क्षिभिः ॥ 38\.74॥ संहृत्य सकलं विश्वं कल्पान्ते पुरुषोत्तमः । शेते योगामृतं पीत्वा यत् तद्विष्णोः परं पदम् ॥ 38\.75॥ न जायते न म्रियते वर्द्धते न च विश्वसृक् । मूलप्रकृतिरव्यक्ता गीयते वैदिकैरजः ॥ 38\.76॥ ततो निशायां वृत्तायां सिसृक्षुरखिलञ्जगत् । अजस्य नाभौ तद्बीजं क्षिपत्येष महेश्वरः ॥ 38\.77॥ तं मां वित्त महात्मानं ब्रह्माणं विश्वतो मुखम् । महान्तं पुरुषं विश्वमपां गर्भमनुत्तमम् ॥ 38\.78॥ न तं जानीथ जनकं मोहितास्तस्य मायया । देवदेवं महादेवं भूतानामीश्वरं हरम् ॥ 38\.79॥ एष देवो महादेवो ह्यनादिर्भगवान् हरः । विष्णुना सह संयुक्तः करोति विकरोति च ॥ 38\.80॥ न तस्य विद्यते कार्यं न तस्माद्विद्यते परम् । स वेदान् प्रददौ पूर्वं योगमायातनुर्मम ॥ 38\.81॥ स मायी मायया सर्वं करोति विकरोति च । तमेव मुक्तये ज्ञात्वा व्रजेत शरणं भवम् ॥ 38\.82॥ इतीरिता भगवता मरीचिप्रमुखा विभुम् । प्रणम्य देवं ब्रह्माणं पृच्छन्ति स्म सुदुःखिताः ॥ 38\.83॥ इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे अष्टाचत्वारिंशोऽध्यायः ॥ 38॥ \section{39} कूर्मपुराणे उत्तरभागे नवत्रिंशत्तमोऽध्यायः मुनय ऊचुः । कथं पश्येम तं देवं पुनरेव पिनाकिनम् । ब्रूहि विश्वामरेशान त्राता त्वं शरणैषिणाम् ॥ 39\.1॥ पितामह उवाच । यद्दृष्टं भवता तस्य लिङ्गं भुवि निपातितम् । तल्लिङ्गानुकृतीशस्य कृत्वा लिङ्गमनुत्तमम् ॥ 39\.2॥ पूजयध्वं सपत्नीकाः सादरं पुत्रसंयुताः । वैदिकैरेव नियमैर्विविधैर्ब्रह्मचारिणः ॥ 39\.3॥ संस्थाप्य शाङ्करैर्मन्त्रैरृग्यजुः सामसम्भवैः । तपः परं समास्थाय गृणन्तः शतरुद्रियम् ॥ 39\.4॥ समाहिताः पूजयध्वं सपुत्राः सह बन्धुभिः । सर्वे प्राञ्जलयो भूत्वा शूलपाणिं प्रपद्यथ ॥ 39\.5॥ ततो द्रक्ष्यथ देवेशं दुर्दर्शमकृतात्मभिः । यं दृष्ट्वा सर्वमज्ञानमधर्मश्च प्रणश्यति ॥ 39\.6॥ ततः प्रणम्य वरदं ब्रह्माणममितौजसम् । जग्मुः संहृष्टमनसो देवदारुवनं पुनः ॥ 39\.7॥ आराधयितुमारब्धा ब्रह्मणा कथितं यथा । अजानन्तः परं देवं वीतरागा विमत्सराः ॥ 39\.8॥ स्थण्डिलेषु विचित्रेषु पर्वतानां गुहासु च । नदीनां च विविक्तेषु पुलिनेषु शुभेषु च ॥ 39\.9॥ शैवालभोजनाः केचित् केचिदन्तर्जलेशयाः । केचिदभ्रावकाशास्तु पादाङ्गुष्ठे ह्यधिष्ठिताः ॥ 39\.10॥ दन्तोऽलूखलिनस्त्वन्ये ह्यश्मकुट्टास्तथा परे । शाकपर्णाशनाः केचित् सम्प्रक्षाला मरीचिपाः ॥ 39\.11॥ वृक्षमूलनिकेताश्च शिलाशय्यास्तथापरे । कालं नयन्ति तपसा पूजयन्तो महेश्वरम् ॥ 39\.12॥ ततस्तेषां प्रसादार्थं प्रपन्नार्त्तिहरो हरः । चकार भगवान् बुद्धिं प्रबोधाय वृषध्वजः ॥ 39\.13॥ देवः कृतयुगे ह्यस्मिन् शृङ्गे हिमवतः शुभे । देवदारुवनं प्राप्तः प्रसन्नः परमेश्वरः ॥ 39\.14॥ भस्मपाण्डुरदिग्धाङ्गो नग्नो विकृतलक्षणः । उल्मुकव्यग्रहस्तश्च रक्तपिङ्गललोचनः ॥ 39\.15॥ क्वचिच्च हसते रौद्रं क्वचिद्गायति विस्मितः । क्वचिन्नृत्यति शृङ्गारी क्वचिद्रौति मुहुर्मुहुः ॥ 39\.16॥ आश्रमे ह्यटते भिक्षुः याचते च पुनः पुनः । मायां कृत्वाऽऽत्मनो रूपं देवस्तद्वनमागतः ॥ 39\.17॥ कृत्वा गिरिसुतां गौरीं पार्श्वे देवः पिनाकधृक् । सा च पूर्ववद्देवेशी देवदारुवनं गता ॥ 39\.18॥ दृष्ट्वा समागतं देवं देव्या सह कपर्दिनम् । प्रणेमुः शिरसा भूमौ तोषयामासुरीश्वरम् ॥ 39\.19॥ वैदिकैर्विविधैर्मन्त्रैः सूक्तैर्माहेश्वरैः शुभैः । अथर्वशिरसा चान्ये रुद्राद्यैरर्च्चयन्भवम् ॥ 39\.20॥ नमो देवादिदेवाय महादेवाय ते नमः । त्र्यम्बकाय नमस्तुभ्यं त्रिशूलवरधारिणे ॥ 39\.21॥ नमो दिग्वाससे तुभ्यं विकृताय पिनाकिने । सर्वप्रणतदेवाय स्वयमप्रणतात्मने ॥ 39\.22॥ अन्तकान्तकृते तुभ्यं सर्वसंहरणाय च । नमोऽस्तु नृत्यशीलाय नमो भैरवरूपिणे ॥ 39\.23॥ नरनारीशरीराय योगिनां गुरवे नमः । नमो दान्ताय शान्ताय तापसाय हराय च ॥ 39\.24॥ विभीषणाय रुद्राय नमस्ते कृत्तिवाससे । नमस्ते लेलिहानाय शितिकण्ठाय ते नमः ॥ 39\.25॥ अघोरघोररूपाय वामदेवाय वै नमः । नमः कनकमालाय देव्याः प्रियकराय च ॥ 39\.26॥ गङ्गासलिलधाराय शम्भवे परमेष्ठिने । नमो योगाधिपतये ब्रह्माधिपतये नमः ॥ 39\.27॥ प्राणाय च नमस्तुभ्यं नमो भस्माङ्गधारिणे । नमस्ते हव्यवाहाय दंष्ट्रिणे हव्यरेतसे ॥ 39\.28॥ ब्रह्मणश्च शिरो हर्त्रे नमस्ते कालरूपिणे । आगतिं ते न जनीमो गतिं नैव च नैव च ॥ 39\.29॥ विश्वेश्वर महादेव योऽसि सोऽसि नमोऽस्तु ते । नमः प्रमथनाथाय दात्रे च शुभसम्पदाम् ॥ 39\.30॥ कपालपाणये तुभ्यं नमो मीढुष्टमाय ते । नमः कनकलिङ्गाय वारिलिङ्गाय ते नमः ॥ 39\.31॥ नमो वह्न्यर्कलिङ्गाय ज्ञानलिङ्गाय ते नमः । नमो भुजङ्गहाराय कर्णिकारप्रियाय च । किरीटिने कुण्डलिने कालकालाय ते नमः ॥ 39\.32॥ वामदेव महेशान देवदेव त्रिलोचन । क्षम्यतां यत्कृतं मोहात् त्वमेव शरणं हि नः ॥ 39\.33॥ चरितानि विचित्राणि गुह्यानि गहनानि च । ब्रह्मादीनां च सर्वेषां दुर्विज्ञेयोऽसि शङ्कर ॥ 39\.34॥ अज्ञानाद्यदि वा ज्ञानाद्यत्किञ्चित्कुरुते नरः । तत्सर्वं भगवानेन कुरुते योगमायया ॥ 39\.35॥ एवं स्तुत्वा महादेवं प्रहृष्टेनान्तरात्मना । ऊचुः प्रणम्य गिरिशं पश्यामस्त्वां यथा पुरा ॥ 39\.36॥ तेषां संस्तवमाकर्ण्य सोमः सोमविभूषणः । स्वमेव परमं रूपं दर्शयामास शङ्करः ॥ 39\.37॥ तं ते दृष्ट्वाऽथ गिरिशं देव्या सह पिनाकिनम् । यथा पूर्वं स्थिता विप्राः प्रणेमुर्हृष्टमानसाः ॥ 39\.38॥ ततस्ते मुनयः सर्वे संस्तूय च महेश्वरम् । भृग्वङ्गिरोवसिष्ठास्तु विश्वामित्रस्तथैव च ॥ 39\.39॥ गौतमोऽत्रिः सुकेशश्च पुलस्त्यः पुलहः क्रतुः । मरीचिः कश्यपश्चापि संवर्त्तकमहातपाः । प्रणम्य देवदेवेशमिदं वचनमब्रुवन् ॥ 39\.40॥ कथं त्वां देवदेवेश कर्मयोगेन वा प्रभो । ज्ञानेन वाऽथ योगेन पूजयामः सदैव हि ॥ 39\.41॥ केन वा देवमार्गेण सम्पूज्यो भगवानिह । किं तत् सेव्यमसेव्यं वा सर्वमेतद्ब्रवीहि नः ॥ 39\.42॥ देवदेव उवाच । एतद्वः सम्प्रवक्ष्यामि गूढं गहनमुत्तमम् । ब्रह्मणे कथितं पूर्वमादावेव महर्षयः ॥ 39\.43॥ साङ्ख्ययोगो द्विधा ज्ञेयः पुरुषाणां हि साधनम् । योगेन सहितं साङ्ख्यं पुरुषाणां विमुक्तिदम् ॥ 39\.44॥ न केवलेन योगेन दृश्यते पुरुषः परः । ज्ञानं तु केवलं सम्यगपवर्गफलप्रदम् ॥ 39\.45॥ भवन्तः केवलं योगं समाश्रित्य विमुक्तये । विहाय साङ्ख्यं विमलमकुर्वत परिश्रमम् ॥ 39\.46॥ एतस्मात् कारणाद्विप्रा नृणां केवलधर्मिणाम् । आगतोऽहमिमं देशं ज्ञापयन् मोहसम्भवम् ॥ 39\.47॥ तस्माद्भवद्भिर्विमलं ज्ञानं कैवल्यसाधनम् । ज्ञातव्यं हि प्रयत्नेन श्रोतव्यं दृश्यमेव च ॥ 39\.48॥ एकः सर्वत्रगो ह्यात्मा केवलश्चितिमात्रकः । आनन्दो निर्मलो नित्यं स्यादेतत् साङ्ख्यदर्शनम् ॥ 39\.49॥ एतदेव परं ज्ञानमेष मोक्षोऽत्र गीयते । एतत् कैवल्यममलं ब्रह्मभावश्च वर्णितः ॥ 39\.50॥ आश्रित्य चैतत् परमं तन्निष्ठास्तत्परायणाः । पश्यन्ति मां महात्मानो यतयो विश्वमीश्वरम् ॥ 39\.51॥ एतत् तत् परमं ज्ञानं केवलं सन्निरञ्जनम् । अहं हि वेद्यो भगवान् मम मूर्त्तिरियं शिवा ॥ 39\.52॥ बहूनि साधनानीह सिद्धये कथितानि तु । तेषामभ्यधिकं ज्ञानं मामकं द्विजपुङ्गवाः ॥ 39\.53॥ ज्ञानयोगरताः शान्ता मामेव शरणं गताः । ये हि मां भस्मनिरता ध्यायन्ति सततं हृदि ॥ 39\.54॥ मद्भक्तिपरमा नित्यं यतयः क्षीणकल्मषाः । नाशयाम्यचिरात् तेषां घोरं संसारसागरम् ॥ 39\.55॥ प्रशान्तः संयतमना भस्मोद्धूलितविग्रहः । ब्रह्मचर्यरतो नग्नो व्रतं पाशुपतं चरेत् ॥ 39\.56॥ निर्मितं हि मया पूर्वं व्रतं पाशुपतं परम् । गुह्याद्गुह्यतमं सूक्ष्मं वेदसारं विमुक्तये ॥ 39\.57॥ यद्वा कौपीनवसनः स्याद्वा दिग्वसनो मुनिः । वेदाभ्यासरतो विद्वान् ध्यायेत् पशुपतिं शिवम् ॥ 39\.58॥ एष पाशुपतो योगः सेवनीयो मुमुक्षुभिः । भस्मच्छन्नैर्हि सततं निष्कामैरिति हि श्रुतम् ॥ 39\.59॥ वीतरागभयक्रोधा मन्मया मामुपाश्रिताः । बहवोऽनेन योगेन पूता मद्भावमागताः ॥ 39\.60॥ अन्यानि चैव शास्त्राणि लोकेऽस्मिन् मोहनानि तु । वेदवादविरुद्धानि मयैव कथितानि तु ॥ 39\.61॥ वामं पाशुपतं सोमं लाकुलं चैव भैरवम् । असेव्यमेतत् कथितं वेदबाह्यं तथेतरम् ॥ 39\.62॥ वेदमुर्त्तिरहं विप्रा नान्यशास्त्रार्थवेदिभिः । ज्ञायते मत्स्वरूपं तु मुक्त्वा वेदं सनातनम् ॥ 39\.63॥ स्थापयध्वमिदं मार्गं पूजयध्वं महेश्वरम् । अचिरादैश्वरं ज्ञानमुत्पत्स्यति न संशयः ॥ 39\.64॥ मयि भक्तिश्च विपुला भवतामस्तु सत्तमाः । ध्यातमात्रो हि सान्निध्यं दास्यामि मुनिसत्तमाः ॥ 39\.65॥ इत्युक्त्वा भगवान् सोमस्तत्रैवान्तरधीयत । तेऽपि दारुवने तस्मिन् पूजयन्ति स्म शङ्करम् ॥ 39\.66॥ ब्रह्मचर्यरताः शान्ता ज्ञानयोगपरायणाः । समेत्य ते महात्मानो मुनयो ब्रह्मवादिनः ॥ 39\.67॥ विचक्रिरे बहून् वादान्स्वात्मज्ञानसमाश्रयान् । किमस्य जगतो मूलमात्मा चास्माकमेव हि ॥ 39\.68॥ कोऽपि स्यात् सर्वभावानां हेतुरीश्वर एव च । इत्येवं मन्यमानानां ध्यानमार्गावलम्बिनाम् । आविरासीन्महादेवी देवी गिरिवरात्मजा ॥ 39\.69॥ कोटिसूर्यप्रतीकाशा ज्वालामालासमावृता । स्वभाभिर्विमलाभिस्तु पूरयन्ती नभस्तलम् ॥ 39\.70॥ तामन्वपश्यन् गिरिजाममेयां ज्वालासहस्रान्तरसन्निविष्टाम् । प्रणेमुरेतामखिलेशपत्नीं जानन्ति चैतत् परमस्य बीजम् ॥ 39\.71॥ अस्माकमेषा परमेशपत्नी गतिस्तथाऽऽत्मा गगनाभिधाना । पश्यन्त्यथात्मानमिदं च कृत्स्नं तस्यामथैते मुनयश्च विप्राः ॥ 39\.72॥ निरीक्षितास्ते निरीक्षितास्ते परमेशपत्न्या तदन्तरे देवमशेषहेतुम् । पश्यन्ति शम्भुं कविमीशितारं रुद्रं बृहन्तं पुरुषं पुराणम् ॥ 39\.73॥ आलोक्य देवीमथ देवमीशं प्रणेमुरानन्दमवापुरग्र्यम् । ज्ञानं तदीशं भगवत्प्रसादादाविर्बभौ जन्मविनाशहेतुः ॥ 39\.74॥ इयं हि सा जगतो योनिरेका सर्वात्मिका सर्वनियामिका च । माहेश्वरी शक्तिरनादिसिद्धा व्योमाभिधाना दिवि राजतीव ॥ 39\.75॥ अस्यां महत्परमेष्ठी परस्तान्महेश्वरः शिव एकः स रुद्रः । चकार विश्वं परशक्तिनिष्ठं मायामथारुह्य च देवदेवः ॥ 39\.76॥ एको देवः सर्वभूतेषु गूढो मायी रुद्रः सकलो निष्कलश्च । स एव देवी न च तद्विभिन्नमेतज्ज्ञात्वा ह्यमृतत्वं व्रजन्ति ॥ 39\.77॥ अन्तर्हितोऽभूद्भगवान्महेशो देव्या तया सह देवादिदेवः । आराधयन्ति स्म तमादिदेवं वनौकसस्ते पुनरेव रुद्रम् ॥ 39\.78॥ एतद्वः कथितं सर्वं देवदेवस्य चेष्टितम् । देवदारुवने पूर्वं पुराणे यन्मया श्रुतम् ॥ 39\.79॥ यः पठेच्छृणुयान्नित्यं मुच्यते सर्वपातकैः । श्रावयेद्वा द्विजान् शान्तान् स याति परमां गतिम् ॥ 39\.80॥ इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे नवत्रिंशोऽध्यायः ॥ 39॥ \section{40} कूर्मपुराणे उत्तरभागे चत्वारिंशत्तमोऽध्यायः । सूत उवाच । एषा पुण्यतमा देवी देवगन्धर्वसेविता । नर्मदा लोकविख्याता तीर्थानामुत्तमा नदी ॥ 40\.1॥ तस्याः शृणुध्वं माहात्म्यं मार्कण्डेयेन भाषितम् । युधिष्ठिराय तु शुभं सर्वपापप्रणाशनम् ॥ 40\.2॥ युधिष्ठिर उवाच । श्रुतास्ते विविधा धर्मास्त्वत्प्रसादान्महामुने । माहात्म्यं च प्रयागस्य तीर्थानि विविधानि च ॥ 40\.3॥ नर्मदा सर्वतीर्थानां मुख्या हि भवतेरिता । तस्यास्त्विदानीं माहात्म्यं वक्तुमर्हसि सत्तम ॥ 40\.4॥ मार्कण्डेय उवाच नर्मदा सरितां श्रेष्ठा रुद्रदेहाद्विनिःसृता । तारयेत् सर्वभूतानि स्थावराणि चराणि च ॥ 40\.5॥ नर्मदायास्तु माहात्म्यं पुराणे यन्मया श्रुतम् । इदानीं तत्प्रवक्ष्यामि शृणुष्वैकमनाः शुभम् ॥ 40\.6॥ पुण्या कनखले गङ्गा कुरुक्षेत्रे सरस्वती । ग्रामे वा यदि वाऽरण्ये पुण्या सर्वत्र नर्मदा ॥ 40\.7॥ त्रिभिः सारस्वतं तोयं सप्ताहेन तु यामुनम् । सद्यः पुनाति गाङ्गेयं दर्शनादेव नार्मदम् ॥ 40\.8॥ कलिङ्गदेशपश्चार्द्धे पर्वतेऽमरकण्टके । पुण्या च त्रिषु लोकेषु रमणीया मनोरमा ॥ 40\.9॥ सदेवासुरगन्धर्वा ऋषयश्च तपोधनाः । तपस्तप्त्वा तु राजेन्द्र सिद्धिं तु परमां गताः ॥ 40\.10॥ तत्र स्नात्वा नरो राजन् नियमस्थो जितेन्द्रियः । उपोष्य रजनीमेकां कुलानां तारयेच्छतम् ॥ 440\.11॥ योजनानां शतं साग्रं श्रूयते सरिदुत्तमा । विस्तारेण तु राजेन्द्र योजनद्वयमायता ॥ 40\.12॥ षष्टितीर्थसहस्राणि षष्टिकोट्यस्तथैव च । पर्वतस्य समन्तात् तु तिष्ठन्त्यमरकण्टके ॥ 40\.13॥ ब्रह्मचारी शुचिर्भूत्वा जितक्रोधो जितेन्द्रियः । सर्वहिंसानिवृत्तस्तु सर्वभूतहिते रतः ॥ 40\.14॥ एवं शुद्धसमाचारो यस्तु प्राणान् समुत्सृजेत् । तस्य पुण्यफलं राजन् शृणुष्वावहितो नृप ॥ 40\.15॥ शतवर्षसहस्राणि स्वर्गे मोदति पाण्डव । अप्सरोगणसङ्कीर्णो दिव्यस्त्रीपरिवारितः ॥ 40\.16॥ दिव्यगन्धानुलिप्तश्च दिव्यपुष्पोपशोभितः । क्रीडते देवलोके तु दैवतैः सह मोदते ॥ 40\.17॥ ततः स्वर्गात् परिभ्रष्टो राजा भवति धार्मिकः । गृहं तु लभतेऽसौ वै नानारत्नसमन्वितम् ॥ 40\.18॥ स्तम्भैर्मणिमयैर्दिव्यैर्वज्रवैदूर्यभूषितम् । आलेख्यवाहनैः शुभ्रैर्दासीदाससमन्वितम् ॥ 40\.19॥ राजराजेश्वरः श्रीमान् सर्वस्त्रीजनवल्लभः । जीवेद्वर्षशतं साग्रं तत्र भोगसमन्वितः ॥ 40\.20॥ अग्निप्रवेशेऽथ जले अथवाऽनशने कृते । अनिवर्त्तिका गतिस्तस्य पवनस्याम्बरे यथा ॥ 40\.21॥ पश्चिमे पर्वततटे सर्वपापविनाशनः । ह्रदो जलेश्वरो नाम त्रिषु लोकेषु विश्रुतः ॥ 40\.22॥ तत्र पिण्डप्रदानेन सन्ध्योपासनकर्मणा । दशवर्षसहस्राणि तर्पिताः स्युर्न संशयः ॥ 40\.23॥ दक्षिणे नर्मदाकूले कपिलाख्या महानदी । सरलार्जुनसञ्च्छन्ना नातिदूरे व्यवस्थिता ॥ 40\.24॥ सा तु पुण्या महाभागा त्रिषु लोकेषु विश्रुता । तत्र कोटिशतं साग्रं तीर्थानां तु युधिष्ठिर ॥ 40\.25॥ तस्मिंस्तीर्थे तु ये वृक्षाः पतिताः कालपर्ययात् । नर्मदातोयसंस्पृष्टास्ते यान्ति परमां गतिम् ॥ 40\.26॥ द्वितीया तु महाभागा विशल्यकरणी शुभा । तत्र तीर्थे नरः स्नात्वा विशल्यो भवति क्षणात् ॥ 40\.27॥ कपिला च विशल्या च श्रूयते राजसत्तम । ईश्वरेण पुरा प्रोक्ता लोकानां हितकाम्यया ॥ 40\.28॥ अनाशकं तु यः कुर्यात् तस्मिंस्तीर्थे नराधिप । सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ॥ 40\.29॥ तत्र स्नात्वा नरो राजन्नश्वमेधफलं लभेत् । ये वसन्त्युत्तरे कूले रुद्रलोके वसन्ति ते ॥ 40\.30॥ सरस्वत्यां च गङ्गायां नर्मदायां युधिष्ठिर । समं स्नानं च दानं च यथा मे शङ्करोऽब्रवीत् ॥ 40\.31॥ परित्यजति यः प्रणान् पर्वतेऽमरकण्टके । वर्षकोटिशतं साग्रं रुद्रलोके महीयते ॥ 40\.32॥ नर्मदायां जलं पुण्यं फेनोर्मिसमलङ्कृतम् । पवित्रं शिरसा धृत्वा सर्वपापैः प्रमुच्यते ॥ 40\.33॥ नर्मदा सर्वतः पुण्या ब्रह्महत्यापहारिणी । अहोरात्रोपवासेन मुच्यते ब्रह्महत्यया ॥ 40\.34॥ जालेश्वरं तीर्थवरं सर्वपापविनाशनम् । तत्र गत्वा नियमवान् सर्वकामांल्लभेन्नरः ॥ 40\.35॥ चन्द्रसूर्योपरागे तु गत्वा ह्यमरकण्टकम् । अश्वमेधाद्दशगुणं पुण्यमाप्नोति मानवः ॥ 40\.36॥ एष पुण्यो गिरिवरो देवगन्धर्वसेवितः । नानाद्रुमलताकीर्णो नानापुष्पोपशोभितः ॥ 40\.37॥ तत्र सन्निहितो राजन् देव्या सह महेश्वरः । ब्रह्मा विष्णुस्तथा चेन्द्रो विद्याधरगणैः सह ॥ 40\.38॥ प्रदक्षिणं तु यः कुर्यात् पर्वतं ह्यमरकण्टकम् । पौण्डरीकस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ 40\.39॥ कावेरी नाम विपुला नदी कल्मषनाशिनी । तत्र स्नात्वा महादेवमर्चयेद्वृषभध्वजम् । सङ्गमे नर्मदायास्तु रुद्रलोके महीयते ॥ 40\.40॥ इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे चत्वारिंशोऽध्यायः ॥ 40॥ \section{41} कूर्मपुराणे उत्तरभागे एकचत्वारिंशत्तमोऽध्यायः । मार्कण्डेय उवाच नर्मदा सरितां श्रेष्ठा सर्वपापविनाशिनी । मुनिभिः कथिता पूर्वमीश्वरेण स्वयम्भुवा ॥ 41\.1॥ मुनिभिः संस्तुता ह्येषा नर्मदा प्रवरा नदी । रुद्रगात्राद्विनिष्क्रान्ता लोकानां हितकाम्यया ॥ 41\.2॥ सर्वपापहरा नित्यं सर्वदेवनमस्कृता । संस्तुता देवगन्धर्वैरप्यरोभिस्तथैव च ॥ 41\.3॥ उत्तरे चैव तत्कूले तीर्थं त्रैलोक्यविश्रुते । नाम्ना भद्रेश्वरं पुण्यं सर्वपापहरं शुभम् ॥ 41\.4॥ तत्र स्नात्वा नरो राजन् दैवतैः सह मोदते । ततो गच्छेत राजेन्द्र तीर्थमाम्रातकेश्वरम् ॥ 41\.5॥ तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत् । ततोऽङ्गारकेश्वरं गच्छेन्नियतो नियतायनः ॥ 41\.6॥ सर्वपापविशुद्धात्मा रुद्रलोके महीयते । ततो गच्छेत राजेन्द्र केदारं नाम पुण्यदम् ॥ 41\.7॥ तत्र स्नात्वोदकं कृत्वा सर्वान् कामानवाप्नुयात् । निष्फलेशं ततो गच्छेत् सर्वपापविनाशनम् ॥ 41\.8॥ तत्र स्नात्वा महाराज रुद्रलोके महीयते । ततो गच्छेत राजेन्द्र बाणतीर्थमनुत्तमम् ॥ 41\.9॥ तत्र प्राणान् परित्यज्य रुद्रलोकमवाप्नुयात् । ततः पुष्करिणीं गच्छेत् स्नानं तत्र समाचरेत् ॥ 41\.10॥ तत्र स्नात्वा नरो राजन् सिंहासनपतिर्भवेत् । शक्रतीर्थं ततो गच्छेत्कूले चैव तु दक्षिणे ॥ 41\.11॥ स्नातमात्रो नरस्तत्र इन्द्रस्यार्द्धासनं लभेत् । ततो गच्छेत राजेन्द्र शूलभेदमिति श्रुतम् ॥ 41\.12॥ तत्र स्नात्वार्चयेद्देवं गोसहस्रफलं लभेत् । उपोष्य रजनीमेकां स्नानं कृत्वा यथाविधि ॥ 41\.13॥ आराधयेन्महायोगं देवं नारायणं हरिम् । गोसहस्रफलं प्राप्य विष्णुलोकं स गच्छति ॥ 41\.14॥ ऋषितीर्थं ततो गत्वा सर्वपापहरं नृणाम् । स्नातमात्रो नरस्तत्र शिवलोके महीयते ॥ 41\.15॥ नारदस्य तु तत्रैव तीर्थं परमशोभनम् । स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् ॥ 41\.16॥ यत्र तप्तं तपः पूर्वं नारदेन सुरर्षिणा । प्रतीस्तस्य ददौ योगं देवदेवो महेश्वरः ॥ 41\.17॥ ब्रह्मणा निर्मितं लिङ्गं ब्रह्मेश्वरमिति श्रुतम् । यत्र स्नात्वा नरो राजन् ब्रह्मलोके महीयते ॥ 41\.18॥ ऋणतीर्थं ततो गच्छेत् स ऋणान्मुच्यते ध्रुवम् । वटेश्वरं ततो गच्छेत् पर्याप्तं जन्मनः फलम् ॥ 41\.19॥ भीमेश्वरं ततो गच्छेत् सर्वव्याधिविनाशनम् । स्नातमात्रो नरस्तत्र सर्वदुःखैः प्रमुच्यते ॥ 41\.20॥ ततो गच्छेत राजेन्द्र पिङ्गलेश्वरमुत्तमम् । अहोरात्रोपवासेन त्रिरात्रफलमाप्नुयात् ॥ 41\.21॥ तस्मिंस्तीर्थे तु राजेन्द्र कपिलां यः प्रयच्छति । यावन्ति तस्या रोमाणि तत्प्रसूतिकुलेषु च ॥ 41\.22॥ तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥ यस्तु प्राणपरित्यागं कुर्यात् तत्र नराधिप ॥ 41\.23॥ अक्षयं मोदते कालं यावच्चन्द्रदिवाकरौ । नर्मदातटमाश्रित्य ये च तिष्ठन्ति मानवाः ॥ 41\.24॥ ते मृताः स्वर्गमायान्ति सन्तः सुकृतिनो यथा । ततो दीप्तेश्वरं गच्छेद्व्यासतीर्थं तपोवनम् ॥ 41\.25॥ निवर्त्तिता पुरा तत्र व्यासभीता महानदी । हुङ्कारिता तु व्यासेन दक्षिणेन ततो गता ॥ 41\.26॥ प्रदक्षिणं तु यः कुर्यात् तस्मिंस्तीर्थे युधिष्ठिर । प्रीतस्तस्य भवेद्व्यासो वाञ्छितं लभते फलम् ॥ 41\.27॥ ततो गच्छेत राजेन्द्र इक्षुनद्यास्तु सङ्गमम् । त्रैलोक्यविश्रुतं पुण्यं तत्र सन्निहितः शिवः ॥ 41\.28॥ तत्र स्नात्वा नरो राजन् गाणपत्यमवाप्नुयात् । स्कन्दतीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ॥ 41\.29॥ आजन्मनः कृतं पापं स्नातस्तत्र व्यपोहति । तत्र देवाः सगन्धर्वा भर्गात्मजमनुत्तमम् ॥ 41\.30॥ उपासते महात्मानं स्कन्दं शक्तिधिरं प्रभुम् । ततो गच्छेदाङ्गिरसं स्नानं तत्र समाचरेत् ॥ 41\.31॥ गोसहस्रफलं प्राप्य रुद्रलोकं स गच्छति । अङ्गिरा यत्र देवेशं ब्रह्मपुत्रो वृषध्वजम् ॥ 41\.32॥ तपसाऽऽराध्य विश्वेशं लब्धवान् योगमुत्तमम् । कुशतीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ॥ 41\.33॥ स्नानं तत्र प्रकुर्वीत अश्वमेधफलं लभेत् । कोटितीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ॥ 41\.34॥ आजन्मनः कृतं पापं स्नातस्तत्र व्यपोहति । चन्द्रभागां ततो गच्छेत् स्नानं तत्र समाचरेत् ॥ 41\.35॥ स्नातमात्रो नरस्तत्र सोमलोके महीयते । नर्मदादक्षिणे कूले सङ्गमेश्वरमुत्तमम् ॥ 41\.36॥ तत्र स्नात्वा नरो राजन् सर्वयज्ञफलं लभेत् । नर्मदायोत्तरे कूले तीर्थं परमशोभनम् ॥ 41\.37॥ आदित्यायतनं रम्यमीश्वरेण तु भाषितम् । तत्र स्नात्वा तु राजेन्द्र दत्त्वा दानं तु शक्तितः ॥ 41\.38॥ तस्य तीर्थप्रभावेण लभते चाक्षयं फलम् । दरिद्रा व्याधिता ये तु ये च दुष्कृतकर्मिणः ॥ 41\.39॥ मुच्यन्ते सर्वपापेभ्यः सूर्यलोकं प्रयान्ति च । मातृतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ॥ 41\.40॥ स्नातमात्रो नरस्तत्र स्वर्गलोकमवाप्नुयात् । ततः पश्चिमतो गच्छेन्मरुदालयमुत्तमम् ॥ 41\.41॥ तत्र स्नात्वा तु राजेन्द्र शुचिर्भूत्वा समाहितः । काञ्चनं तु द्विजो दद्याद्यथाविभवविस्तरम् ॥ 41\.42॥ पुष्पकेण विमानेन वायुलोकं स गच्छति । ततो गच्छेत राजेन्द्र अहल्यातीर्थमुत्तमम् । स्नानमात्रादप्सरोभिर्मोदते कालमक्षयम् ॥ 41\.43॥ चैत्रमासे तु सम्प्राप्ते शुक्लपक्षे त्रयोदशी । कामदेवदिने तस्मिन्नहल्यां यस्तु पूजयेत् ॥ 41\.44॥ यत्र तत्र समुत्पन्नो वरस्तत्र प्रियो भवेत् । स्त्रीवल्लभो भवेच्छ्रीमान् कामदेव इवापरः ॥ 41\.45॥ अयोध्यां तु समासाद्य तीर्थं शक्रस्य विश्रुतम् । स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् ॥ 41\.46॥ सोमतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् । स्नातमात्रो नरस्तत्र सर्वपापैः प्रमुच्यते ॥ 41\.47॥ सोमग्रहे तु राजेन्द्र पापक्षयकरं भवेत् । त्रैलोक्यविश्रुतं राजन् सोमतीर्थं महाफलम् ॥ 41\.48॥ यस्तु चान्द्रायणं कुर्यात् तत्र तीर्थे समाहितः । सर्वपापविशुद्धात्मा सोमलोकं स गच्छति ॥ 41\.49॥ अग्निप्रवेशं यः कुर्यात् सोमतीर्थे नराधिप । जले चानशनं वापि नासौ मर्त्योऽभिजायते ॥ 41\.50॥ स्तम्भतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् । स्नातमात्रो नरस्तत्र सोमलोके महीयते ॥ 41\.51॥ ततो गच्छेत राजेन्द्र विष्णुतीर्थमनुत्तमम् । योधनीपुरमाख्यातं विष्णोः स्थानमनुत्तमम् ॥ 41\.52॥ असुरा योधितास्तत्र वासुदेवेन कोटिशः । तत्र तीर्थं समुत्पन्नं विष्णुश्रीको भवेदिह ॥ 41\.53॥ अहोरात्रोपवासेन ब्रह्महत्यां व्यपोहति । नर्मदादक्षिणे कूले तीर्थं परमशोभनम् ॥ 41\.54॥ कामतीर्थमिति ख्यातं यत्र कामोऽर्चयद्धरिम् । तस्मिंस्तीर्थे नरः स्नात्वा उपवासपरायणः ॥ 41\.55॥ कुसुमायुधरूपेण रुद्रोलोके महीयते । ततो गच्छेत राजेन्द्र ब्रह्मतीर्थमनुत्तमम् ॥ 41\.56॥ उमाहकमिति ख्यातं तत्र सन्तर्पयेत् पितॄन् । पौर्णमास्याममावास्यां श्राद्धं कुर्याद्यथाविधि ॥ 41\.57॥ गजरूपा शिला तत्र तोयमध्ये व्यवस्थिता । तस्मिंस्तु दापयेत् पिण्डान् वैशाख्यान्तु विशेषतः ॥ 41\.58॥ स्नात्वा समाहितमना दम्भमात्सर्यवर्जितः । तृप्यन्ति पितरस्तस्य यावत् तिष्ठति मेदिनी ॥ 41\.59॥ विश्वेश्वरं ततो गच्छेत् स्नानं तत्र समाचरेत् । स्नातमात्रो नरस्तत्र गाणपत्यपदं लभेत् ॥ 41\.60॥ ततो गच्छेत राजेन्द्र लिङ्गो यत्र जनार्दनः । तत्र स्नात्वा तु राजेन्द्र विष्णुलोके महीयते ॥ 41\.61॥ यत्र नारायणो देवो मुनीनां भावितात्मनाम् । स्वात्मानं दर्शयामास लिङ्गं तत् परमं पदम् ॥ 41\.62॥ अकोल्लन्तु ततो गच्छेत् सर्वपापविनाशनम् । स्नानं दानं च तत्रैव ब्राह्मणानां च भोजनम् ॥ 41\.63॥ पिण्डप्रदानं च कृतं प्रेत्यानन्तफलप्रदम् । त्रियम्बकेन तोयेन यश्चरुं श्रपयेत् ततः ॥ 41\.64॥ अकोल्लमूले दद्याच्च पिण्डांश्चैव यथाविधि । तारिताः पितरस्तेन तृप्यन्त्याचन्द्रतारकम् ॥ 41\.65॥ ततो गच्छेत राजेन्द्र तापसेश्वरमुत्तमम् । तत्र स्नात्वा तु राजेन्द्र प्राप्नुयात् तपसः फलम् ॥ 41\.66॥ शुक्लतीर्थं ततो गच्छेत् सर्वपापविनाशनम् । नास्ति तेन समन्तीर्थं नर्मदायां युधिष्ठिर ॥ 41\.67॥ दर्शनात् स्पर्शनात् तस्य स्नानदानतपोजपात् । होमाच्चैवोपवासाच्च शुक्लतीर्थे महत्फलम् ॥ 41\.68॥ योजनं तत् स्मृतं क्षेत्रं देवगन्धर्वसेवितम् । शुक्लतीर्थमिति ख्यातं सर्वपापविनाशनम् ॥ 41\.69॥ पादपाग्रेण दृष्टेन ब्रह्महत्यां व्यपोहति । देव्या सह सदा भर्गस्तत्र तिष्ठति शङ्करः ॥ 41\.70॥ कृष्णपक्षे चतुर्दश्यां वैशाखे मासि सुव्रत । कैलासाच्चाभिनिष्क्रम्य तत्र सन्निहितो हरः ॥ 41\.71॥ देवदानवगन्धर्वाः सिद्धविद्याधरास्तथा । गणाश्चाप्सरसो नागास्तत्र तिष्ठन्ति पुङ्गवाः ॥ 41\.72॥ रञ्जितं हि यथा वस्त्रं शुक्लं भवति वारिणा । आजन्मनि कृतं पापं शुक्लतीर्थे व्यपोहति ॥ 41\.73॥ स्नानं दानं तपः श्राद्धमनन्तं तत्र दृश्यते ॥ शुक्लतीर्थात् परं तीर्थं न भविष्यति पावनम् ॥ 41\.74॥ पूर्वे वयसि कर्माणि कृत्वा पापानि मानवः । अहोरात्रोपवासेन शुक्लतीर्थे व्यपोहति ॥ 41\.75॥ कार्त्तिकस्य तु मासस्य कृष्णपक्षे चतुर्दशी । घृतेन स्नापयेद्देवमुपोष्य परमेश्वरम् ॥ 41\.76॥ एकविंशत्कुलोपेतो न च्यवेदीश्वरालयात् । तपसा ब्रह्मचर्येण यज्ञदानेन वा पुनः ॥ 41\.77॥ न तां गतिमवाप्नोति शुक्लतीर्थे तु यां लभेत् । शुक्लतीर्थं महातीर्थमृषिसिद्धनिषेवितम् ॥ 41\.78॥ तत्र स्नात्वा नरो राजन् पुनर्जन्म न विन्दति । अयने वा चतुर्दश्यां सङ्क्रान्तौ विषुवे तथा ॥ 41\.79॥ स्नात्वा तु सोपवासः सन् विजितात्मा समाहितः । दानं दद्याद्यथाशक्ति प्रीयेतां हरिशङ्करौ ॥ 41\.80॥ एतत् तीर्थप्रभावेण सर्वं भवति चाक्षयम् । अनाथं दुर्गतं विप्रं नाथवन्तमथापि वा ॥ 41\.81॥ उद्वादयति यस्तीर्थे तस्य पुण्यफलं शृणु । यावत् तद्रोमसङ्ख्या तु तत्प्रसूतिकुलेषु च ॥ 41\.82॥ तावद्वर्षसहस्राणि रुद्रलोके महीयते । ततो गच्छेत राजेन्द्र यमतीर्थमनुत्तमम् ॥ 41\.83॥ कृष्णपक्षे चतुर्दश्यां माघमासे युधिष्ठिर । स्नानं कृत्वा नक्तभोजी न पश्येद्योनिसङ्कटम् ॥ 41\.84॥ ततो गच्छेत राजेन्द्र एरण्डीतीर्थमुत्तमम् । सङ्गमे तु नरः स्नायादुपवासपरायणः ॥ 41\.85॥ ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिताः । एरण्डीसङ्गमे स्नात्वा भक्तिभावात्तु रञ्जितः ॥ 41\.86॥ मृत्तिकां शिरसि स्थाप्य अवगाह्य च तज्जलम् । नर्मदोदकसम्मिश्रं मुच्यते सर्वकिल्बिषैः ॥ 41\.87॥ ततो गच्छेत राजेन्द्र तीर्थं कल्लोलकेश्वरम् । गङ्गावतरते तत्र दिने पुण्ये न संशयः ॥ 41\.88॥ तत्र स्नात्वा च पीत्वा च दत्त्वा चैव यथाविधि । सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ 41\.89॥ नन्दितीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् । प्रीयते तस्य नन्दीशः सोमलोके महीयते ॥ 41\.90॥ ततो गच्छेत राजेन्द्र तीर्थं त्वनरकं शुभम् । तत्र स्नात्वा नरो राजन् नरकं नैव पश्यति ॥ 41\.91॥ तस्मिंस्तीर्थे तु राजेन्द्र स्वान्यस्थीनि विनिक्षिपेत् । रूपवान् जायते लोके धनभोगसमन्वितः ॥ 41\.92॥ ततो गच्छेत राजेन्द्र कपिलातीर्थमुत्तमम् । तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत् ॥ 41\.93॥ ज्येष्ठमासे तु सम्प्राप्ते चतुर्दश्यां विशेषतः । तत्रोपोष्य नरो भक्त्या दद्याद्दीपं घृतेन तु ॥ 41\.94॥ घृतेन स्नापयेद्रुद्रं सघृतं श्रीफलं दहेत् । घण्टाभरणसंयुक्तां कपिलां वै प्रदापयेत् ॥ 41\.95॥ सर्वाभरणसंयुक्तः सर्वदेवनमस्कृतः । शिवतुल्यबलो भूत्वा शिववत् क्रीडते चिरम् ॥ 41\.96॥ अङ्गारकदिने प्राप्ते चतुर्थ्यां तु विशेषतः । स्नापयित्वा शिवं दद्याद्ब्राह्मणेभ्यस्तु भोजनम् ॥ 41\.97॥ सर्वभोगसमायुक्तो विमाने सर्वकामिके । गत्वा शक्रस्य भवनं शक्रेण सह मोदते ॥ 41\.98॥ ततः स्वर्गात् परिभ्रष्टो धनवान् भोगवान् भवेत् । अङ्गारकनवम्यां तु अमावास्यां तथैव च ॥ 41\.99॥ स्नापयेत् तत्र यत्नेन रूपवान् सुभगो भवेत् । ततो गच्छेत राजेन्द्र गणेश्वरमनुत्तमम् ॥ 41\.100॥ श्रावणे मासी सम्प्राप्ते कृष्णपक्षे चतुर्दशी । स्नातमात्रो नरस्तत्र रुद्रलोके महीयते ॥ 41\.101॥ पितॄणां तर्पणं कृत्वा मुच्यते स ऋणत्रयात् । गङ्गेश्वरसमीपे तु गङ्गावदनमुत्तमम् ॥ 41\.102॥ अकामो वा सकामो वा तत्र स्नात्वा तु मानवः । आजन्मजनितैः पापैर्मुच्यते नात्र संशयः ॥ 41\.103॥ तस्य वै पश्चिमे देशे समीपे नातिदूरतः । दशाश्वमेधिकं तीर्थं त्रिषु लोकेषु विश्रुतम् ॥ 41\.104॥ उपोष्य रजनीमेकां मासि भाद्रपदे शुभे । अमावस्यां नरः स्नात्वा पूजयेद्वृषभध्वजम् ॥ 41\.105॥ काञ्चनेन विमानेन किङ्किणीजालमालिना । गत्वा रुद्रपुरं रम्यं रुद्रेण सह मोदते ॥ 41\.106॥ सर्वत्र सर्वदिवसे स्नानं तत्र समाचरेत् । पितॄणां तर्पणं कुर्यादश्वमेधफलं लभेत् ॥ 41\.107॥ इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे एकचत्वारिशोऽध्यायः ॥ 41॥ \section{42} कूर्मपुराणे उत्तरभागे द्विचत्वारिंशत्तमोऽध्यायः । मार्कण्डेय उवाच ततो गच्छेत राजेन्द्र भृगुतीर्थमनुत्तमम् । तत्र देवो भृगुः पुर्वं रुद्रमाराधयत् पुरा ॥ 42\.1॥ दर्शनात् तस्य देवस्य सद्यः पापात् प्रमुच्यते । एतत् क्षेत्रं सुविपुलं सर्वपापप्रणाशनम् ॥ 42\.2॥ तत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः । उपानहोस्तथा युग्मं देयमन्नं सकाञ्चनम् ॥ 42\.3॥ भोजनं च यथाशक्ति तदस्याक्षयमुच्यते । क्षरन्ति सर्वदानानि यज्ञदानं तपः क्रिया ॥ 42\.4॥ अक्षयं तत् तपस्तप्तं भृगुतीर्थे युधिष्ठिर । तस्यैव तपसोग्रेण तुष्टेन त्रिपुरारिणा ॥ 42\.5॥ सान्निध्यं तत्र कथितं भृगुतीर्थे युधिष्ठिर । ततो गच्छेत राजेन्द्र गौतमेश्वरमुत्तमम् ॥ 42\.6॥ यत्राराध्य त्रिशूलाङ्कं गौतमः सिद्धिमाप्तवान् । तत्र स्नात्वा नरो राजन् उपवासपरायणः ॥ 42\.7॥ काञ्चनेन विमानेन ब्रह्मलोके महीयते । वृषोत्सर्गं ततो गच्छेच्छाश्वतं पदमाप्नुयात् ॥ 42\.8॥ न जानन्ति नरा मूढा विष्णोर्मायाविमोहिताः । धौतपापं ततो गच्छेद्धौतं यत्र वृषेण तु ॥ 42\.9॥ नर्मदायां स्थितं राजन् सर्वपातकनाशनम् । तत्र तीर्थे नरः स्नात्वा ब्रह्महत्यां व्यपोहति ॥ 42\.10॥ तत्र तीर्थे तु राजेन्द्र प्राणत्यागं करोति यः । चतुर्भुजस्त्रिनेत्रश्च हरतुल्यबलो भवेत् ॥ 42\.11॥ वसेत् कल्पायुतं साग्रं शिवतुल्यपराक्रमः । कालेन महता जातः पृथिव्यामेकराड् भवेत् ॥ 42\.12॥ ततो गच्छेत राजेन्द्र हंसतीर्थमनुत्तमम् । तत्र स्नात्वा नरो राजन् ब्रह्मलोके महीयते ॥ 42\.13॥ ततो गच्छेत राजेन्द्र सिद्धो यत्र जनार्दनः । वराहतीर्थमाख्यातं विष्णुलोकगतिप्रदम् ॥ 42\.14॥ ततो गच्छेत राजेन्द्र चन्द्रतीर्थमनुत्तमम् । पौर्णमास्यां विशेषेण स्नानं तत्र समाचरेत् ॥ 42\.15॥ स्नातमात्रो नरस्तत्र पृथिव्यामेकराड् भवेत् । देवतीर्थ ततो गच्छेत् सर्वदेवनमस्कृतम् ॥ 42\.16॥ तत्र स्नात्वा च राजेन्द्र दैवतैः सह मोदते । ततो गच्छेत राजेन्द्र शङ्कितीर्थमनुत्तमम् ॥ 42\.17॥ यत् तत्र दीयते दानं सर्वं कोटिगुणं भवेत् । ततो गच्छेत राजेन्द्र तीर्थं पैतामहं शुभम् ॥ 42\.18॥ यत्तत्र क्रियते श्राद्धं सर्वं तदक्षयं भवेत् । सावित्रीतीर्थमासाद्य यस्तु प्राणान् परित्यजेत् ॥ 42\.19॥ विधूय सर्वपापानि ब्रह्मलोके महीयते । मनोहरं तु तत्रैव तीर्थं परमशोभनम् ॥ 42\.20॥ स्नात्वा तत्र नरो राजन् रुद्रलोके महीयते । ततो गच्छेत राजेन्द्र कन्यातीर्थमनुत्तमम् ॥ 42\.21॥ स्नात्वा तत्र नरो राजन्सर्वपापैः प्रमुच्यते । शुक्लपक्षे तृतीयायां स्नानमात्रं समाचरेत् ॥ 42\.22॥ स्नातमात्रो नरस्तत्र पृथिव्यामेकराड् भवेत् । स्वर्गबिन्दुं ततो गच्छेत्तीर्थं देवनमस्कृतम् ॥ 42\.23॥ तत्र स्नात्वा नरो राजन् दुर्गतिं नैव गच्छति । अप्सरेशं ततो गच्छेत् स्नानं तत्र समाचरेत् ॥ 42\.24॥ क्रीडते नाकलोकस्थो ह्यप्सरोभिः स मोदते । ततो गच्छेत राजेन्द्र भारभूतिमनुत्तमम् ॥ 42\.25॥ उपोषितोऽर्चयेदीशं रुद्रलोके महीयते । अस्मिंस्तीर्थे मृतो राजन् गाणपत्यमवाप्नुयात् ॥ 42\.26॥ कार्त्तिके मासि देवेशमर्चयेत् पार्वतीपतिम् । अश्वमेधाद्दशगुणं प्रवदन्ति मनीषिणः ॥ 42\.27॥ वृषभं यः प्रयच्छेत तत्र कुन्देन्दुसप्रभम् । वृषयुक्तेन यानेन रुद्रलोकं स गच्छति ॥ 42\.28॥ एतत् तीर्थं समासाद्य यस्तु प्राणान् परित्यजेत् । सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ॥ 42\.29॥ जलप्रवेशं यः कुर्यात् तस्मिंस्तीर्थे नराधिप । हंसयुक्तेन यानेन स्वर्गलोकं स गच्छति ॥ 42\.30॥ एरण्ड्या नर्मदायास्तु सङ्गमं लोकविश्रुतम् । तच्च तीर्थं महापुण्यं सर्वपापप्रणाशनम् ॥ 42\.31॥ उपवासकृतो भूत्वा नित्यं व्रतपरायणः । तत्र स्नात्वा तु राजेन्द्र मुच्यते ब्रह्महत्यया ॥ 42\.32॥ ततो गच्छेत राजेन्द्र नर्मदोदधिसङ्गमम् । जमदग्निरिति ख्यातः सिद्धो यत्र जनार्दनः ॥ 42\.33॥ तत्र स्नात्वा नरो राजन् नर्मदोदधिसङ्गमे । त्रिगुणं चाश्वमेधस्य फलं प्राप्नोति मानवः ॥ 42\.34॥ ततो गच्छेत राजेन्द्र पिङ्गलेश्वरमुत्तमम् । तत्र स्नात्वा नरो राजन् रुद्रलोके महीयते ॥ 42\.35॥ तत्रोपवासं यः कृत्वा पश्येत विमलेश्वरम् । सप्तजन्मकृतं पापं हित्वा याति शिवालयम् ॥ 42\.36॥ ततो गच्छेत राजेन्द्र अलिकातीर्थमुत्तमम् । उपोष्य रजनीमेकां नियतो नियताशनः ॥ 42\.37॥ अस्य तीर्थस्य माहात्म्यान्मुच्यते ब्रह्महत्यया । एतानि तव सङ्क्षेपात् प्राधान्यात् कथितानि तु ॥ 42\.38॥ न शक्या विस्तराद्वक्तुं सङ्ख्या तीर्थेषु पाण्डव । एषा पवित्रा विमला नदी त्रैलोक्यविश्रुता ॥ 42\.39॥ नर्मदा सरितां श्रेष्ठा महादेवस्य वल्लभा । मनसा संस्मरेद्यस्तु नर्मदां वै युधिष्ठिर ॥ 42\.40॥ चान्द्रायणशतं साग्रं लभते नात्र संशयः । अश्रद्दधानाः पुरुषा नास्तिक्यं घोरमाश्रिताः ॥ 42\.41॥ पतन्ति नरके घोरे इत्याह परमेश्वरः । नर्मदां सेवते नित्यं स्वयं देवो महेश्वरः । तेन पुण्या नदी ज्ञेया ब्रह्महत्यापहारिणी ॥ 42\.42॥ इति श्रीकूर्मपुराणे षट्साहस्र्यां संहितायामुपरिविभागे द्विचत्वारिंशोऽध्यायः ॥ 42॥ इति तीर्थमाहात्म्यं समाप्तम् । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}