% Text title : Tirthatanam % File name : tIrthATanam.itx % Category : misc, vAsudevanElayath % Location : doc\_z\_misc\_general % Description/comments : From Bhaktitarangini by Prof. P.C. Vasudevan Elayath % Latest update : December 25, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Tirthatanam ..}## \itxtitle{.. tIrthATanam ..}##\endtitles ## प्रथमखण्डः । मन्दस्मितार्द्रवदनं करुणामयलोचनम् । गुरुवायुपुरोद्भासि पूर्णे ब्रह्म समाश्रये ॥ 1॥ मनसः शान्तिमाधातुं तीर्थाटनमनुष्ठितम् । स्मृत्या रोमन्थायमानो वर्णयामि यथामति ॥ 2॥ किरातवपुषं देवं परमं कुलदैवतम् । तीर्थयात्रासमुद्युक्तः प्रार्थये भक्तिपूर्वकम् ॥ 3॥ \ldq{}नमस्ते शबराकार भगवन् भक्तरक्षक । प्रसीदः भूयान्निर्विघ्नमिदं तीर्थाटनं मम\rdq{} || 4|| ततः प्रसन्नहृदयः प्रस्थितः स्वगुहादहम् । नानाभक्तममाकाणां सायं गुरुपुरीमगम् ॥ 5॥ प्रातर्गुरुमरुद्गेहे लब्धं निर्माल्यदर्शनम् । दृष्टं भगवतो रूपं सर्वालङ्कारभूषितम् ॥ 6॥ ततश्चाभ्यङ्गसुस्नातं पट्टकौपीनधारिणम् । किरीटिनं मन्दहाससुन्दरास्येन्दुमण्डलम् ॥ 7॥ करुणामृतनिष्यन्दिविलोलनयनाञ्चलम् । कदलीपक्कसंशोभिवामेतरकराम्बुजम् ॥ 8॥ मनोज्ञशैशवावस्थं कृष्णं गुरुमरुत्पतिम् । दूष्ट्वानन्दाश्रुसंरुद्धकण्ठेन प्रर्थितं मया ॥ 9॥ हरे, कृष्ण, दयासिन्धो गुरुवायुपुरीपते । रम्यं भळद्रूपमिदं नित्यं मनसि भासताम् ॥ 10॥ भवत्प्रसादाद्भूयान्मे तीर्थाटनमिदं शुभम् । यतोऽहमाप्नुयां शान्तिं मानसीमनपायिनीम् ॥ 11॥ अनन्तरं चक्रधरबिजेल्वानेन सूरिणा । साकं संप्रस्थितं प्रातर्गुरुवायुपुरान्मया ॥ 12॥ केरलान् द्रविडांश्चापि नानादृश्यमनोहरान् । ग्रामांस्त्वथैव नगरान् दृष्ट्वा हृष्टान्तरात्मना ॥ 13॥ प्राप्ता साये सुमम्पन्ना रम्या सा त्रिशिरःपुरी । यस्याः समीपे कावेरी प्रवहत्यतिपावनी ॥ 14॥ प्राह्णे परेद्युर्नगरे तत्र संस्कृतपण्डितैः । मण्डिता परिषत्सम्यगारब्धातिमहीयसी ॥ 15॥ निमन्त्रितौ द्रविडगैर्बुधैस्तदधिकारिभिः । आवां सन्निहितौ तत्र सदसि प्रीतिपूर्वकम् ॥ 16॥ तस्मिन् संस्कृतसाहित्यपरिषद्वार्षिकोत्सवे । बिजेल्वानः सुधीरासीदग्रासनपदे वृतः ॥ 17॥ तस्य प्रभाषणं सारसम्पूर्णे प्रौढसुन्दरम् । आनन्दतुन्दिलांश्चके सदस्यान् पण्डितोत्तमान् ॥ 18॥ अपराह्णे चानुबद्धा परिषत्सा गरीयसी । निशायां तत्र सदसि चलच्चित्रं प्रदर्शितम् ॥ 19॥ औत्तराहक्षेत्रजातं यावद्वदरि विश्रुतम् । गङ्गादीनि च तीर्थानि तत्र दृष्टानि यन्मया ॥ 20॥ तदेतत्काकतालीयमभूत्तीर्याटकस्य मे । केवलं दाक्षिणात्येषु तीर्थेष्वटनमिच्छतः ॥ 21॥ अथापरन्द्युरुषसि श्रावणोत्सववासरे । गिरिदुर्गमहाक्षेत्रमगमं सुहृदा समम् ॥ 22॥ यो भाति त्रिशिरःपुर्यो शैलः कृष्णशिलामयः । विदारितस्य तस्यान्तः शिलज्ञैः परमादुभुतम् ॥ अनेकतलसङ्क्लृप्तं नानादेवालयान्वितम् । 23 शृङ्गाग्रपर्यन्तशोभिशिलासोपानसुन्दरम् ॥ 24॥ अत्युच्चशैलशिखारप्रतिष्ठितगणेश्वरम् । पुराणशिल्पवैदग्ध्यसर्वस्वमिव सेभृतम् ॥ 25॥ गिरिदुर्गक्षेत्रमिदं \ldq{}पल्लवा\rdq{} निरमापयन् । मध्यमेऽत्र तले रम्ये महार्हं मन्त्रमण्डपम् ॥ 26॥ सन्दृष्टं पल्लवानां तद्विनायकसुरक्षितम् । गूढनिर्गमने शैलगुहामार्गोऽत्र निर्मितः ॥ 27॥ तत्रोपदेवानानम्य शिल्पान्युद्वीक्ष्य विस्मितः । शैलशृङ्गं समारुह्र चाद्राक्षं गणनायकम् ॥ 28॥ तं तुङ्गपीबराकारं मनोज्ञमुकुटाञ्चितम् । धीरपिङ्गलनेत्रान्तनिस्सरत्करुणामृतम् ॥ 29॥ एकदन्तं दीर्घशुण्डामृष्टतुन्दं चतुर्भुजम् । महागणपतिं देवं व्यनमं भक्तिपूर्वकम् ॥ 30॥ कर्पूरनीराजनादि कारयित्वा प्रसन्नधीः । अनौषं विघ्नराजं तं कृताञ्जलिपुटो मुदा ॥ 31॥ यस्य कृपामृतवर्षा\- त्सम्पन्ना याति सर्वतोभद्रा । त्रिशरःपुरी स देवो ददातु नः शाश्वतानि भव्यानि ॥ 32॥ \ldq{}भगवन्, गणनाथ, विभो, भक्तं दुःखार्दितं भवद्दासम् । पादब्जप्रणतममुं\rdq{} दृष्ट्याऽनुगृहाण शान्तिदायिन्या ॥ 33॥ ततश्चात्युन्नते शैलशृङ्गे तिष्ठन् सकौतुकम् । अपश्यं परितः कृत्स्नां नगरीं रम्यदर्शनम् ॥ 34॥ किञ्चादूरे विराजन्तीं सुदीर्घा च सुविस्तृताम् । पुण्योदकां तीर्थवरां कावेरीं तां दृशाऽपिबन् ॥ 35॥ तस्याः पारेऽहमद्राक्षं जम्बुकेश्वरगोपुरम् । अत्युन्नतं रम्यरूपं दर्शनादेव पापहम् ॥ 36॥ अथावरुह्र शैलेन्द्रशृङ्गन्मित्रसमन्वितः । प्राह्णे साहित्यपरिषत्सम्मेलनमुपागमम् ॥ 37॥ बहवः कवयस्तत्र काव्यैः स्वस्वविनिर्मितैः । सभासदः सहृदयान् पण्डितान् समतोषयन् ॥ 38॥ तत्राहमपठं \ldq{}प्रेमसायुज्यं\rdq{} नव्यकल्पनम् । गीतकाव्यं मदीयं तत्सदस्यैरनुमोदितम् ॥ 39॥ अपराह्णे सम्मिलिता परिषद्विततार मे । विरुदं चापि \ldq{}सरससाहितीवल्लभा\rdq{}ह्वयम् ॥ 40॥ अथ प्रभाषितं तत्र नातिसंक्षेपविस्तरम् । गैर्वाण्या काव्यसौन्दर्यमर्माणि स्पृशता मया ॥ 41॥ दिनद्वयेऽपि सदसि तत्र विख्यातपण्डिताः । दर्शनेषु च साहित्ये प्रभाषणमकुर्वत् ॥ 42॥ द्वेधाप्यमृतभाषात्वं संस्कृतस्यावबोधयन् । पण्डितानां वाग्विलासस्तत्र सम्याग्व्यजृम्भत ॥ 43॥ एवं संस्कृतसाहित्यपरिषद्वार्षिकोत्सवः । सरस्वतीपुण्यतीर्थस्नानं मे मनसो व्यधात् ॥ 44॥ अथान्यस्मिन् दिने प्रातः प्रस्थितं सुहृदा सह । कर्तुं मया पुण्यतमे कावेरीस्नानतर्पणे ॥ 45॥ कावेर्यां स्नानघट्टोऽस्ति योऽम्बामण्डपसंज्ञितः । श्रीरङ्गक्षेत्रसविधे प्रथितो भक्तसङ्कुलः ॥ 46॥ तत्र वी वीकलस्वानमुद्गिरन्ती सुहासिनी । पुण्यतीर्थवरा देवी कावेरी वन्दिता मया ॥ 47॥ \ldq{}नमस्ते देवि कावेरि, पुण्यस्नानं करोम्यहम् । भूयासं पापनिर्मुक्तः प्रशान्तहृदयः सदा\rdq{} || 48|| ततर तीर्थाम्बुनि स्वच्छशीतलेऽनेकमञ्जनैः । भक्त्याऽकार्षकमहं पुण्ये कावेरीस्नानतर्पणे ॥ 49॥ अथाहं गोपुरैस्तुङ्गैः शिलाशिल्पमनोहरैः । प्राकारैरुन्नतेर्नानाकक्ष्यावीथीभिरावृतम् ॥ 50॥ श्रीरङ्गनाथक्षेत्रं तत् प्राविशं भक्तिनिर्भरः । नानाभक्तवरित्राणं स्मृतिह्र्मदयमाविशत् ॥ 51॥ भक्त्युन्मादामृताम्भोधिनिमग्नहृदयान्तरः । व्यहरद्यत्र चैतन्यो विश्वं विस्मापयंश्चिरम् ॥ 52॥ तदिदं वैष्णवं धाम विशतो हृदयं मम । जातं प्रसन्नमानन्दसम्प्लवे लीनमञ्जसा ॥ 53॥ उपर्युत्खचितानेकसौवर्णफलकोज्वले । तत्र गर्भगृहे भान्तं महान्तं नागशायिनम् ॥ 54॥ मन्दहासाञ्चितमुखं श्रीभूमिभ्यामुपासितम् । श्रीरङ्गनाथमद्राक्षं हर्षोत्फुल्लविलोचनः ॥ 55॥ मयाविनम्रशीर्षेण बद्धाञ्जलिपुटेन च । पुण्यैकदृश्यो भगवान् रङ्गनाथोऽभिसंस्तुतः ॥ 56॥ \ldq{}श्रीरङ्गनाथ, भगवन् करुणैकसिन्धो, मां पाहि दुःखशतधारविदीर्णचितम् । दिष्ट्या भवत्सविधमागतवांस्तु भूयात् सोऽयं प्रशान्तहृदयस्तव दासदासः ॥ 57॥ अत्यन्तपावनतमे मरुदालये श्री\- रङ्गे च मङ्गलतमे हरिभक्तिरङ्गे पश्यामि तुल्यरुचि भान्तमहं भवन्तं त्वय्यस्तु मे रतिरनन्तसुखस्वरूपिन् ॥ 58॥ श्रीरङ्गनाथ, प्रणतार्तिहारिभिः सुमङ्गलैर्मुग्धतमैर्विलोचनैः । दयामयैर्मे वितराखिलप्रभो, प्रशान्तिमानन्दधनामनश्वरीम् ॥ 59॥ ततः प्रतिनिवृत्यहमदूरे जम्बुकेश्वरम् । महाक्षेत्रं शिलशिल्पशोभितं प्राविशं मुदा ॥ 60॥ तत्र पुण्यतमे क्षेत्रे भक्तसङ्घसमाकुले । शुद्धे गर्भगृहे गुल्फमात्नतीर्थजलाप्लुते ॥ 61॥ निर्भान्तं लिङ्गरूपेण शङ्करं भक्तवत्सलम् । प्रणम्य प्रार्थयं चैवं भक्तिगद्गदया गिरा ॥ 62॥ श्रीजम्बुकेश्वर, नतप्रिय, दीनबन्धो, श्रीपार्वतीहृदयवल्लभ, दिव्यमूर्ते । दासोऽस्मि देव, तव; हे भगवन् प्रसन्न \- स्त्वं देहि भक्तिममलां मनसश्च शान्तिम् ॥ 63॥ इत्यभिष्टूय तुष्टोऽहं निवृत्तो जम्बुकेश्वरात् । संप्रापं ससुहृद्वासगृहं \ldq{}मायवरं\rdq{} वरम् ॥ 64॥ मध्याह्ने कृतकृत्यः स विजेल्वानः प्रसन्नधीः । प्रतस्थे मामुपामन्त्र्य गुरुवायुपुरं प्रति ॥ 65॥ अथैकाको वासगृहे विश्रान्तोहं व्यचिन्तयम् । तीर्थाटनस्य पुण्यस्य प्रभावं मत्र्यजीविते ॥ 66॥ मनसा न्यनमे साधूस्त्यक्तकौटुम्बिकव्यथान् । नित्यतीर्थाटकान् भक्तिज्ञानसंशुद्धजीवितान् ॥ 67॥ द्वितीयखण्डः । अथ तस्मिन् दिने सन्ध्याकाले सममिलं मुदा । गुरवायुपुरादभ्यागतैस्तीर्थाटकेरहम् ॥ 1॥ तत्र मित्रं कविः कृष्णनुण्णिः पत्नी च मामिका । कृष्णन्नम्पूपिरिश्चासीत् सकुटुम्बः सुहृत्तमः ॥ 2॥ सुसज्जबस्साख्यमहावाहनेन समागताः । सर्वेऽपि ते व्यदृश्यन्त सोत्साहास्तुष्टमानसाः ॥ निशायां त्रिशिरःपुर्यो विश्रान्तास्तीर्थचारिणः । प्रगे ययुश्च कापेरीं श्रीरङ्गं जम्बुकेश्वरम् ॥ 3॥ एतेषां तीर्थमुख्यानां पुनर्दर्शनभाग्यतः । मनो मदीयमात्मानं धन्यधन्यमममन्यत ॥ 4॥ ततः प्रस्थाय पूर्वाह्णे कुम्भकोणं समागतः । दृष्ट्वाऽनमस्तेत्र तीर्थे कुम्भमेलास्पदं मुदा ॥ 5॥ ततश्च सारङ्गपाणिक्षेत्रं सर्वे प्रपेदिरे । शाङ्र्गपाणिं तत्र भान्तं प्रणेमुर्भक्तिपूर्वकम् ॥ 6॥ ततो निर्गत्य मध्याह्ने प्राप्तास्तञ्जापुरीं समे । यत्र भाति महाक्षेत्रं विख्यातं बृहदीश्वरम् ॥ 7॥ शिलाशिल्पाञ्चितमहागोपुरे क्षेत्रसत्तमे । पुण्ये गर्भगृहे भाति शिवलिङ्गं बृहत्तमम् ॥ 8॥ तच्च चन्द्रकलाधारि स्फुरद्दीपप्रकाशितम् । दृष्ट्वा भक्त्या प्रणम्यैवं प्रार्थयं तं महेश्वरम् ॥ 9॥ \ldq{}शम्भो महादेव, पादप्रणते भृतके मयि । निधेहि दृष्टें सदयां भायासं शान्तमानसः\rdq{} || 10|| तत्र शिलाशताकीर्णे विस्तृते बाह्रमण्डपे । शेते नन्दी कृष्णशिलाशिल्परूपो बृहद्वपुः ॥ 11॥ वीक्ष्य तं चेतनमिव प्रहर्षोत्फुल्लमानसाः । नत्रातिष्ठाम सर्वेऽपि वयं चित्रार्पिता इव ॥ 12॥ ततस्तस्मान्महाक्षेत्राद्विख्याताटुबृहदीश्वरात् । निवृत्य तदनु प्राप्ताः स्वामिशेकं मनोहरम् ॥ 13॥ आस्यायं तत्र विश्रान्ताःक्षेत्रोपान्ते वयं समे । सायमुद्धाटितं क्षेत्रे प्रविष्टास्तत्र सादरम् ॥ 14॥ यत्राऽस्ते भगवान् स्फन्दः शिलासोपानसुन्दरे । भक्तसङ्गसमाकीर्णे शैलशृङ्गे समुन्नते ॥ 15॥ नानावर्णाञ्चितशिलाशिल्पैः सम्मोहनं दृशाम् । परिपूतं महाक्षेत्रं गुहस्यैतत् सुविश्रुतम् ॥ 16॥ कार्तिकेयं समानम्य स्वामिनं तं महौजसम् । मनसा प्रार्थयं चैवं बद्धाञ्जलिपुटो मुदा ॥ 17॥ \ldq{}देवसेनापते, स्वामिन्, धर्मसंस्थापक, प्रभो । प्रसीद पाददासे मय्यन्तः शान्तिं विधेहि मे ॥ 18॥ भवन्तं करुणापूर्णे मयूरवरवाहनम् । भवसन्तारकं देवं तारकान्तकामाश्रये\rdq{} || 19|| ततः प्रतिननिवृत्याहं सर्वैश्च सहयात्रिकैः । समागमे निशीथिन्याः प्रापं पुण्यं चिदम्बरम् ॥ 20॥ यत् पुराणेषु विख्यातं पुण्यक्षेत्रं पिनाकिनः । यत्र प्रतिष्ठितः साक्षान्नटराजो महेश्वरः ॥ 21॥ तस्य सन्दर्शनादेव प्रहृष्टे मम चेतसि । विख्याता नन्तनाराद्या भक्ताः सन्निधिभग्ययुः ॥ 22॥ दीर्घयात्रापरिश्रान्ता रात्रौ तीर्थाटका वयम् । प्रशान्तपावने तत्र क्षेत्रोपान्ते विशश्रमुः ॥ 23॥ प्रगे परन्द्युस्तत्क्षेत्रं तुङ्गगोपुरवप्रकम् । शिलाशिल्पसहस्राढ्यं प्राविशं भक्तिपूर्वकम् ॥ 24॥ अद्राक्षं तत्र निर्भान्तं नटराजं जगत्प्रभुम् । अपूजये भक्तिपूर्वे स्तोत्रविल्वदकैरहम् ॥ 25॥ \ldq{}चराचरात्मकं विश्वं यदीयनटनात्मकम् । वन्दे चिदम्बराधीशमाद्यं नाट्यकलागुरुम् ॥ 26॥ विचित्रपादविन्यासतालध्वनिततदिङ्मुखम् । निकुञ्चितैकपादं तं नटराजं नमाम्यहम् ॥ 27॥ भ्रूलताचालनैर्दृष्टिविलासैरङ्गहारकैः । विश्वभावान् भावयन्तं नटराजमुपास्महे ॥ 28॥ सुव्यक्तसच्चिदानन्दं दयाञ्चितदृगञ्जलम् । वन्दे दिगम्बरं देवं चिदम्बरनटेश्वरम् ॥ 29॥ यन्नाट्यशास्त्रविज्ञानाद्भरताद्या महर्षयः । नाट्याचार्याः समभवन्नटराजं तमाश्रये ॥ 30॥ नानामुद्राञ्चितानेकविमोहनकराञ्चलम् । नृत्तश्लथजटाभारं भावयेऽहं महानटम्\rdq{} || 31|| नीराजनं कारयित्वा कर्पूरज्योतिषा ततः । प्रसाद भस्म तत् पूतं सादरं स्वीकृतं मया ॥ 32॥ उपदेवान् समानम्य शिलायां तत्र कल्पितम् । व्यलोकयं शिल्पशतं विस्मयानन्दसम्प्लुतः ॥ 33॥ नाट्यशास्त्रप्रसिद्धानि मुद्राजालानि गोपुरे । अङ्गहाराश्च विविधाः समुत्कीर्णाः शिलासु ये ॥ 34॥ चिराद्दिदृक्षितास्ते च मया साधु निरीक्षिताः । अपूर्वदर्शनात्तस्मादात्मा संप्राप निर्वृतिम् ॥ 35॥ ततश्चिदम्बरात् प्राह्णे प्रस्थाय वयमागताः । सायं लक्ष्प्रीविलासाढ्यां प्रथितां मधुरापुरीम् ॥ 36॥ पाण्ड्यराजस्तिरुमलनायकः ख्यातविक्रमः । तत्र यां शिल्पसम्पन्नां राजधानीमकल्पयत् ॥ 37॥ तामवालोकयं नष्टशिष्टां विस्मितमानसः । तत्राद्राक्षं सम्भृतानि पुरावस्तुशतानि च ॥ 38॥ शिल्परत्नानि विविधान्यद्भुतं व्यदधुः परम् । मन्त्रमण्डपमद्राक्षं राज्ञः शिल्पोपशोभितम् ॥ 39॥ अथ सन्ध्यारागशुभन्नानाविस्तृतवीथिकाम् । विक्रेयवस्तुम्पूर्णमहापणगणान्विताम् ॥ 40॥ उत्तुङ्गसौधनिकरदर्शनीयां जनाकुलाम् । मधुरानगरीं दृष्ट्वा हर्षे चाद्भुतमध्यगाम् ॥ 41॥ मीनाक्षीमन्दिरोपान्ते सर्वे तीर्थाटका निशि । सुखं विश्रम्य नवतां लेभिरे विगतक्लमाः ॥ 42॥ ततः प्रभाते प्रथमं सपत्नीकः सहानुगः । प्राविशं तद्गुहक्षेत्रं कुण्डं श्रीपरपूर्वकम् ॥ 43॥ दृष्ट्वाऽनम्य च सेनान्यं प्रार्थयं सुसमाहितः । \ldq{}स्वामिन्, भयेभ्यस्त्रायस्व मनसः शान्तिरस्तु मे\rdq{} || 44|| अथ नत्वा तथैवोपदेवान् शिल्पान्युद्वीक्ष्य च । मीनाक्षीमन्दिरं प्राप्य देवीं भक्त्या समानमम् ॥ 45॥ \ldq{}मीनाक्षि, मधुरानाथे, जगदम्ब, नमोऽस्तु ते । सर्वविद्यात्मिके, देवि, प्रकाशस्व सदा हृदि\rdq{} || 46|| ततः प्रविश्य महितं सुन्दरेश्वरमन्दिरम् । प्रणम्य प्रार्थयं भक्त्या भगवन्तं महेश्वरम्\rdq{} || 47|| \ldq{}मीनाक्षीप्राणसर्वस्व, नमस्ते सुन्दरेश्वर । सच्चिदानन्दरूपं ते भासतां हृदये मम\rdq{} || 48|| ततः प्रविश्य विस्तीर्णे सहस्रास्तम्भमण्डपम् । नानाशिल्पान्यद्भूतानि पुरावस्तुशतानि च ॥ 49॥ सप्तस्वरस्तम्भजातं तत्रापि च विशेषतः । अद्राक्ष; मश्रौषमेवं स्तम्भोत्यं स्वरसञ्चयम् ॥ 50॥ गायन्तमिव पाण्ड्यानां शिल्पवैदग्ध्यसद्यशः । निमग्नमद्भुतानन्दसङ्करे मन्मनस्तदा ॥ 51॥ ततो निर्गत्य पुरतो गोपुरे शिल्पसुन्दरे । लग्नां दृष्टिं समाकृष्य कथञ्चित् प्रस्थिता वयम् ॥ 52॥ दीर्घां यात्रा समारब्धा पुण्यं रामेश्वरं प्रति । प्राहुणे प्रहृष्टहृदयैरस्माभिस्तीर्थचारिभिः ॥ 53॥ अनेकान् ग्रामनगरान् विविधान् जनसञ्चयान् । जावासविहीनांश्च प्रदेशानतिविस्तृतान् ॥ 54॥ दर्शेदर्शमनाख्येयनानाभावाञ्चितान्तरः । नाविदं दीर्घयात्रोत्थं क्लेशजातमिहाण्वपि ॥ 55॥ समुद्रोपरि सा वह्निशकटेनाल्पवेगिना । यात्रा विचित्रमानन्दमतनोन्मानसे मम ॥ 56॥ सन्ध्यातपसमारक्तचेलाञ्चितकलेवराः । ननृतुर्वीचिकास्तत्र हहन्त्यो मानसं मम ॥ 57॥ नानाताललयोन्मेषा तासां सा गानवैखरी । व्यासिञ्चिदमृतासारैर्मदीयानन्दवल्लरीम् ॥ 58॥ एवमानन्दनिष्यन्दस्नानपूतहृदन्तराः । सायङ्काले वयं प्राप्ताः पुण्यं रामेश्वरं समे ॥ 59॥ क्षेत्रोपान्ते निशां नीत्वा प्रभाते शान्तमानसाः । समुद्रतीरं संप्राप्ता नानाभक्तजनाकुलम् ॥ 60॥ तत्रापश्याम विविधवेषभाषासमन्वितान् । नानादेशागतान् पुण्यतीर्थस्नानाय सङ्गतान् ॥ 61॥ बालारुणकरामृष्टनृत्यद्वीचीकलस्वनम् । भक्तसङ्घैरनुष्ठीयमानस्नानक्रियाविधिम् ॥ 62॥ तीरोपान्तसमुद्रं तं पुण्यतीर्थमनुत्तमम् । आलोक्यभूविम वयमानन्दामग्नचेतसः ॥ 63॥ कोटितीर्थे समुद्रेऽत्र स्नानं कृत्वा यथाविधि । क्षेत्रपिण्डं व्यतनुम श्रद्धाभक्तिसमन्विताः ॥ 64॥ अथ पापोपशान्त्यर्थे पितृप्रीत्यर्थमेव च । सपत्नीकः समुद्रेऽत्र पुनः स्नानं समाचरम् ॥ 65॥ पुरोहितेन निर्दिष्टौ दूरतोऽत्र महाम्बुधौ । धनुष्कोटी रामसेतुञ्चापि सङ्कल्प्य वन्दितौ ॥ 66॥ हन्त! प्रकृतिविक्षोभाद्दुर्दिष्टप्रारावोदितात् । नातिदूरे भूतकले समुद्राप्लाविताविमौ ॥ 67॥ पुनर्दानादिकं कृत्वा पुण्यतीर्थेषु भूरिषु । उपरामेश्वरक्षेत्रमभिषेकोऽप्यनुष्ठितः ॥ 68॥ ततो रामेश्वरक्षेत्रं नानाशिल्पोपशोभितम् । तुङ्गगोपुरवप्राढ्यमुपदेवैरधिष्ठितम् ॥ 69॥ प्रविश्यान्तर्मया दृष्टं सीतारामप्रतिष्ठितम् । शिवलिङ्गं महापुण्यं दिव्यचैतन्यभास्वरम् ॥ 70॥ कृताञ्जलिपुटो भक्त्या मुकुलीभूतलोचनः । प्रणम्यचास्तौषमेवं महादेवं जगत्पतिम् ॥ 71॥ नमः शिवायः भगवन्, महादेव, महेश्वर । चन्द्रशेखर, विश्वात्मन् दिष्ट्या दृष्टो भवान्मया ॥ 72॥ सर्वप्रायश्चित्तमस्तु प्रणामोऽयं भवत्पदे । प्रभो, प्रतिगृहाणामुं तथैवानुगृहाण माम् ॥ 73॥ यथा दुरितजातं मे झटित्येव विनश्यति । सहस्राभानावुदिते गाढमन्धं तमो यथा\rdq{} || 74|| कर्पूरनीराजनादि कारयित्वा प्रसन्नधीः । विभूत्यादिकमादाय प्रसादं निर्वतोऽभवम् ॥ 75॥ अथोपदेवाननमं तत्रापि च विशेषतः । सीतारामौ धर्ममूर्ती लक्ष्मणो भ्रातृदैवतः ॥ 76॥ हनूमान् स्वामिभक्तश्च महावीरो महाबलः । भारतस्यादर्शभूता इमे समाभिवान्दिताः ॥ 77॥ प्रसार्य भावनापक्षं मन्मनोविहगस्तदा । आदिकाव्यस्यान्तरिक्षे विजहार विशृङ्खलम् ॥ 78॥ ततो निर्गत्य पुरतो विस्तृते बाह्रमण्डपे । अपश्यमद्भुतानन्दनिष्पन्दीकृतलोचनः ॥ 79॥ मनोहरं शिलाशिल्पं हिमाद्रिशिखरोपमम् । श्वेतं महोक्षमारम्यवर्णशिल्पकलाञ्चितम् ॥ 80॥ ककुद्मन्तं तीक्ष्णशृङ्गं धीरोद्धतविलोचनम् । शयानं पीवराकारं जीवन्तमिव नन्दिनम् ॥ 81॥ प्रदक्षिणीकृत्य भक्तिपूर्वे तं शम्भुवाहनम् । कृतार्थः सन्निवृत्तोऽहं महाक्षेत्रात् प्रसन्नधीः ॥ 82॥ तृतीयखण्डः । तीर्थयात्रामुख्यलक्ष्यं साधयित्वा प्रहर्षिताः । कन्याकुमारीमुद्दिश्य ततः संप्रस्थिता वयम् ॥ 1॥ आपूर्वाह्णादानिशं सा दीर्घा यात्रा प्रवर्तिता । प्रायस्तीर्थाटकास्तत्र बभूवुः श्रान्तमानसाः ॥ 2॥ विचित्रवैविध्यजुषां भूभागानां निरीक्षणात् । अन्वभूवं महानन्दं व्यस्मरं श्रान्तिवैधुरीम् ॥ 3॥ मार्गमध्ये तिरिच्चन्तूरिति प्रख्यातमुत्तमम् । कार्तिकयमहाक्षेत्रं दृष्टं सायं जनाकुलम् ॥ 4॥ पुनरुन्मेषमापन्नाः सर्वेऽपि सहयात्रिकाः । स्वामिनं गुहमानम्य भक्त्या संप्रार्थितं मया ॥ 5॥ \ldq{}शिवशक्त्योरेकरूपं भगवंस्त्वां नमाम्यहम् । प्रसीद मयि दासेऽस्मिन् मनःशान्तिं विधेहि मे\rdq{} || 6|| उत्तुङ्गनानावप्राढ्यं सशिल्पोन्नगोपुरम् । दर्शे दर्शे महाक्षेत्रं सन्तुष्टास्तीर्थचारिणः ॥ 7॥ ततः प्रस्थाय सर्वेपि नवत्वमुपलम्भिताः । नक्तं द्वितीययामे तु प्राप्ताः कन्याकुमारिकाम् ॥ 8॥ तत्रोविताः पुरे नव्ये विवेकानन्दसंज्ञिते । अन्येद्युरुषसि प्राप्ता वयमब्धितटं मुदा ॥ 9॥ सूर्योदयदिदृक्षाऽसीदुद्वेका हृदयेषु नः । तदा मेघावृतं जातं हन्तः प्राचीदिशामुखम् ॥ 10॥ तथापि वीचीसंक्षोभिसमुद्रत्रयमेलनम् । निरीक्ष्य हर्षोन्मत्ताऽभूच्चेतना सर्वथैव नः ॥ 11॥ तुङ्गैस्तरङ्गसङ्घातैः समाक्रान्ना पदे पदे । समुद्रवेला तत्रास्मद्विहारास्पदतां गता ॥ 12॥ केचिदागुल्फपातिन्या वीच्या लीलां वितेनिरे । अन्ये चाजानुपातिन्या चिक्रिडुस्तुष्टमानसाः ॥ 13॥ परे दूरे स्थितास्तुङ्गतरङ्गाघातचातुरीम् । ददृशुः सर्व एवासन्नानन्दोन्मत्तचेतसः ॥ 14॥ इतस्ततः समुद्रेऽत्र यन्त्रनौकाश्चकाशिरे । विकारतरले चित्ते सङ्कल्पा विविधा इव ॥ 15॥ समुद्रेऽनतिदूरे सा दृष्टातिमहती शिला । अत्युग्रवीचिकाघाते चिरारब्धेपि निश्चला ॥ 16॥ स्वामी विवेकानन्दोऽत्र स्थित्वा पूर्वं दिनत्रयम् । ध्यानमग्नोऽभवद्यत्र निर्मितं मन्दिरोत्तमम् ॥ 17॥ शिल्पवैदग्ध्यनिष्पन्नजीवचैतन्यभासुरा । महती प्रतिमा तत्रस्थापिता तस्य योगिनः ॥ 18॥ तस्याश्चाभिमुखं तत्र प्रतिच्छन्दद्वयं स्थितम् । श्रीरामकृष्णदेवस्य शारदामातुरेव च ॥ 19॥ प्रशान्तं पावनं तत्र कलितं ध्यानमन्दिरम् । पुरा यत्र स्थितोऽवापमवाच्यामात्मनिर्वृतिम् ॥ 20॥ कन्याकुमारीपादब्जचिह्नं यत्रावभासते । तत् स्थानं शिल्पसुभगं कृत्वाऽत्र परिरक्षितम् ॥ 21॥ एतत्सर्वं यथाध्यक्षं चकाशे स्मृतिमण्डले । मनसाऽनम्यचास्तौषं विवेकानन्दयोगिनम् ॥ 22॥ \ldq{}योगत्रयविशुद्धात्मन्नापादानशतानि ते । गायन्ति त्यत्पदोपान्ते नम्रा वारिधिवीचयः ॥ 23॥ समुद्रत्रयसंयोगस्तीर्थतीर्थीभवत्ययम् । वतस्त्वत्पाद संस्पृष्टां शिलां स्पृशति वीचिभिः ॥ 24॥ सन्देशं भारताम्बाया रत्नमध्यात्मदर्शनम् । चिरात्कालिकमालिन्यग्रस्तमस्तप्रभं स्थितम् ॥ 25॥ पुनः श्रीरामकृष्णेन शाणघर्षणशोधितम् । विश्वप्रेमार्द्रचित्तेन धीरेण भवता स्ययम् ॥ 26॥ चक्रवालान्तविलसत्प्रभामण्डलशोभितम् । कृत्वा लोकायोपहतं नमस्ते विश्ववन्धवे ॥ 27॥ त्वां शङ्करस्यावतारं महायोगिन्, नमाम्यहम् । दययाऽनुगृहाणामुं मनसः शान्तिरस्तु मे ॥ 28॥ समुद्रदृश्यादाकृष्य सर्वे दृष्टिं कथञ्चन । निवृत्य तीरादम्भोधे देवीक्षेत्रे प्रपेदिरे ॥ 29॥ तत्र गर्भगृहे भान्तीं नानालङ्कारशोभिताम् । देवीं कन्याकुमारीं तां दृष्ट्वा मुमुदिरे समे ॥ 30॥ सौन्दर्यसारसर्वस्वमेकत्राहितमद्भुतम् । देवीस्वरूपं दृष्ट्वा तत्सर्वे विस्मितमानसाः ॥ 31॥ बद्धाञ्जलिपुटा नम्राः स्थिताश्चित्रार्पिता इव । अनावमहमेवं तामानन्दामग्नमानसः ॥ 32॥ कलाविद्यात्मिके देवि, सच्चिदानन्दविग्रहे । कन्याकुमारी भवती नित्यं मनसि भासताम् ॥ 33॥ सर्वङ्कामदुधे, देवि, प्रसीद प्रणते मयि । त्वद्भक्तिपरमानन्दे मग्नं भवतु जीवितम् ॥ 34॥ अथ संप्रस्यिताः सर्वे स्यानन्दूरपुरं प्रति । मध्येमार्गे क्षेत्रमुख्यं शुचीन्द्रं संप्रपेदिरे ॥ 35॥ शुद्धिस्थानं महेन्द्रस्य पुराणप्रथितं महम् । क्षेत्रमेतदतो लेभे शुचीन्द्रव्यपदेश्यताम् ॥ 36॥ सत्यासत्यपरीक्षाऽभूद्यत्र पूर्वे महाद्भुता । तत्फलं लभ्यते हस्ते तप्ताज्यपरिमज्जिते ॥ 37॥ शिलाशिल्पाञ्चितोत्तुङ्गमहागोपुरसुन्दरम् । अत्युच्चवप्रवलयमुपदेवैरधिष्ठितम् ॥ 38॥ क्षेत्रमेतत्प्रविश्याहं महादेवमुमापतिम् । मध्याह्नपूजावसाने व्यनमं भक्तिपूर्वकम् ॥ 39॥ \ldq{}स्वामिन्, महादेवशम्भो, प्रसीद प्रणते मयि । येनाहमाप्नुयां शान्तिं मानसीमनपायिनीम् ॥ 40॥ पुष्पाञ्जलिं कारयित्वा प्रसादं परिगृह्र च । सन्तुष्टचित्तः प्रतिष्ठं सहान्यैस्तीर्थचारिभिः ॥ 41॥ अपराह्णे च संप्राप्तं सुन्दरं जनसङ्कुलम् । तुङ्गलौघणाकीर्णं स्यानन्दूरं पुरोत्तमम् ॥ 42॥ श्रीपद्मनाभक्षेत्रस्य पुरतस्तुङ्गगोपुरम् । पद्मतीर्थे च निकषा विश्रामः साधु सेवितः ॥ 43॥ सायमुद्धाटिते क्षेत्रे प्राविशं तत्र सादरम् । वप्रान्तः श्रीबलिगृहं शिलाशिल्पोपशोभितम् ॥ 44॥ दर्शं दर्शमहं भक्त्या प्रादक्षिण्यं समाचरम् । अपश्यं बृहतः कांस्यशरावान् शिल्पसुन्दरान् ॥ 45॥ दृष्टो बलिगृहस्तम्भे समुत्कीर्णो महत्तमः । हनुमान् नवनीतं यत्तस्य पादे समर्पितम् ॥ 46॥ पिपीलिकादूषितं वा द्रुतं वा न भविष्यति । भगवानाञ्जनेयः स वन्दितो नन्दता मया ॥ 47॥ \ldq{}रामनामामृतास्वादमुकुलीभूतलोचनम् । आनन्दाश्रुसमासिक्तगण्डं वातात्मजं भजे ॥ 48॥ यद्वलं रामनामकं मनोवाक्वायकर्मसु । भक्तोत्तमं सर्वशक्तं मारुतिं प्रणमाम्यहम्\rdq{} || 49|| अथ चैकशिलामात्र निर्मित परमद्भुतम् । अद्राक्षं मण्डपं तत्र नानाशिल्पकलाञ्चितम् ॥ 50॥ पुरतः शिल्पसुभगमुखमण्डपशोभितम् । दृष्ट्वा गर्भगृहं हृष्टो दिदृक्षुदेवमास्थितः ॥ 51॥ श्रीपद्मनाभो भगवानुदात्तमधुराकृतिः । अनन्तशयने शेते प्रसन्नवदनाम्बुजः ॥ 52॥ शिरो मध्यं तथा पादौ कमाद्वारत्रयेण हि । वीक्षितुं शक्यमस्माभिस्तादृग्वैष्णवविग्रहम् ॥ 53॥ महत्तमं वीक्ष्य हर्षविस्मयस्तिमितेक्षणः । अस्तौषं तं पद्मनाभमहं सुविहिताञ्जलिः ॥ 54॥ स्वामिन्ननन्तवनदृष्टमरुत्पुरेश, श्रीविल्वमङ्गलसमर्चितचारुमूर्ते । श्रीपद्मनाभ, भगवन्, करुणैकसिन्धो, त्वय्यस्तु मे रतिरनन्तपुराधिवासिन्! ॥ 55॥ अनन्तपद्मनाभ, त्वत्पादपद्मे पताम्यहम् । कृपया देहि भगवन्, मनःशान्तिमनुत्तमाम् ॥ 56॥ अथ तीर्थाटकाः सर्वे सायं सन्तुष्टमानसाः । उद्दिश्य मारुतागारं कृतकृत्याः प्रतस्थिरे ॥ 57॥ रात्रौ तृतीययामे तु प्राप्ता गुरुममरुत्पुरीम् । परस्परमुपामन्त्र्य सर्व जग्मुर्यथागतम् ॥ 58॥ स्नात्वा चाहं सपत्नीकः पुण्यं तैलाभिषेचनम् । शङ्खाभिषेकं चाद्राक्षं हरेर्गुरुपुरीपतेः ॥ 59॥ नैवेद्यं नवनीतेन मधुरैः कादलैरपि । सितापुञ्जैश्च निर्वृत्तमास्वाद्य प्रीतमुत्थितम् ॥ 60॥ गृहीतकैशोरवेषं पूर्णं ब्रह्म सनातनम् । कृष्णं मरुत्पुराधीशं दृष्ट्वाऽनन्दाश्रुसम्प्लुतः ॥ 61॥ गद्गदारुद्धकण्ठश्च प्रणम्य विहिताञ्जलिः । न्यवेदयं प्रार्थयं च भगवन्तं दयानिधिम् ॥ 62॥ \ldq{}गुरुवायुपुराधीश भवत्करुणया मया । अविघ्ना तीर्थयात्रेयं सुखं परिसमापिता ॥ 63॥ बहूनां पुण्यतीर्थानां विभूतीनां तव प्रभो । निषेवणात् प्रशान्तात्मा सत्सङ्गाश्च प्रसन्नधीः ॥ 64॥ प्रत्यागतोऽस्मि भगवत्पादमूलमुपासितुम् । मज्जीवितमिदं भूयद्भवच्चरणसेवनम् ॥ 65॥ शुकनारदमुख्याश्च ये भागवतसत्तमाः । नित्यतीर्थाटकाः सिद्धा भवद्भक्ता गुरूत्तमाः ॥ 66॥ तद्दर्शितेन मार्गेण मन्मनस्त्वत्कृपाबलात् । करोतु नित्यमध्यात्मतीर्थाटनमतन्द्रितम्\rdq{} || 67|| अथ च स्वगृहं प्राप्तः प्राक् सूर्योदयकालतः । किरातमूर्तिं नत्वाहं प्रार्थयं भक्तिपूर्वकम् ॥ 68॥ कामक्रोधादिदुर्जन्तून् नाशयन् निशितैः शरैः । किरातमूर्ते, स्वान्तं मे शान्तं कुरु तपोवनम् ॥ 69॥ इति श्रीवासुदेवन् एलयथेन विरचितं तीर्थाटनं सम्पूर्णम् । ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}