स्वच्छभारतगीतम् २

स्वच्छभारतगीतम् २

स्वच्छ भारतस्य ध्येयं, ध्येयं निश्चितमस्माभि । देशार्थं वचनं, वचनं निश्चितमस्माभि ॥ स्वच्छ भारतस्य ध्येयं निश्चितमस्माभि । देशार्थं वचनं निश्चितमस्माभि ॥ अस्मतारभेतत् स्वच्छताया नदी छल छल छल छल पूतमेकं जीवनं स्वच्छताज्योतीहुहीत्वा प्रतिगेहं गच्छेम निर्मलायां प्रभायां सर्वेस्नायां मा ॥ १॥ उन्नतेरस्भानं प्रत्येकावीथे या या प्रत्यंगणं रश्मिराशाया तनुया स्वप्नं गांधीनां अधूना साकारं कुरुयाम स्वच्छताया देशेणुत्सवं मन्ये मही ॥२॥ अस्मादेव करणीया प्रारंभः विमली कुर्याम भारतं मिलित्वा एकः पूतः वायुर्वहतु उज्ज्वल उज्ज्वलवस्तु भारतं कोण: कोणः निर्मलो भवेत् जगतृणा तु जय भारत फलंतु भाग्यानी अस्माकं विमले भवतु इदं भारतम् ॥३॥
% Text title            : Svachcha Bharata Gitam 2
% File name             : svachChabhAratagItam2.itx
% itxtitle              : svachChabhAratagItam 2 (hindi gItAnuvAda svachCha bhAratasya dhyeyaM)
% engtitle              : Svachcha Bharata Gitam 2
% Category              : misc, sanskritgeet, rAjendrabhAve
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Sanskrit translation by Rajendra Bhave
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sarita Bhave
% Proofread by          : Sarita Bhave
% Description/comments  : Translation from famous Hindi song Svachcha Bharat
% Indexextra            : (Video, Hindi)
% Latest update         : September 7, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org