% Text title : Shri Anantanandacharyapranitah Siddhantadipakah % File name : siddhAntadIpakaH.itx % Category : misc, rAmAnanda, advice, upadesha % Location : doc\_z\_misc\_general % Author : anantAnandAchArya % Transliterated by : Mrityunjay Pandey % Proofread by : Mrityunjay Pandey % Description/comments : From Chatuh Sampraday Dig-Darshan % Latest update : November 11, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Anantanandacharyapranitah Siddhantadipakah ..}## \itxtitle{.. श्रीअनन्तानन्दाचार्यप्रणीतः सिद्धान्तदीपकः ..}##\endtitles ## साकेताधीश्वरः श्रीमज्जानाकीवल्लभो विभुः । अव्याच्छाश्वतं रामो भक्ताभीष्टप्रदो हरिः ॥ 1॥ प्रपन्नानां गतिं ह्येकां जनसन्तारणोत्सुकाम् । वात्सल्यरसपूर्णाङ्गीं रामकान्तां सदा भजे ॥ 2॥ मारुतिं वीरवज्राङ्गं भक्तरक्षणदीक्षितम् । हनूमन्तं सदा वन्दे राममन्त्रप्रवर्त्तकम् ॥ 3॥ रक्षकं श्रुतिशास्त्राणां यमदुःखस्य भक्षकम् । तक्षकं म्लेच्छयूथानां रामानन्दं समाश्रये ॥ 4॥ सीतानाथसमारम्भां श्रीबोधायनमध्यमाम् । अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ 5॥ धर्ममार्गच्युता मूर्खा अज्ञानध्वान्तपीडिताः । प्राप्नुवन्त्वचिरान्मार्गं लब्ध्वा सिद्धान्तदीपकम् ॥ 6॥ आनन्दभाष्यकार श्रीरामानन्दजगद्गुरोः । सिद्धान्तो वैदिको मान्यो विशिष्टाद्वैतनामकः ॥ 7॥ शास्त्रश्रुतेश्च सत्सङ्गादात्मप्रबोधनादपि । स्वभावदूषिता लोका न शुध्यन्ति कदाचन ॥ 8॥ प्रीतिर्नैसर्गिकी कार्या ह्युत्तमश्लोकवल्लभे । विषयासक्तजीवानां नानुरक्तिः कदाचन ॥ 9॥ पूरयेदष्टगन्धेन सिञ्चयेत् पुष्पवारिणा । खलवदुग्रगन्धं च पलाण्डुर्नैव मुञ्चति ॥ 10॥ लौकिकीनां हि वृत्तीनां दैहिकीनां च सिद्धये । उदासीनेन चित्तेनेतरेषामल्पसङ्गतिः ॥ 11॥ स्वाध्यायव्रतसत्तीर्थदानयज्ञतपांसि हि । विषयातुरजीवानां कुर्वन्त्यात्मविशोधनम् ॥ 12॥ किन्त्वात्मशोधने ह्येते न स्वतन्त्राः कदाचन । भगवत्कृपया युक्ताः शक्ताः स्युरात्मशुद्धये ॥ 13॥ निगमागमसारज्ञा भक्ताः श्रीरामनिर्भराः । शरणागतिमेवैकां गृह्णन्त्यात्मप्रसादिनीम् ॥ 14॥ सकृदेव प्रपन्नाय कृता श्रीरामयाचना । सर्वाभयविधात्री स्यात् सत्यं श्रीमुखभाषणम् ॥ 15॥ ईश्वरप्रणिधानाच्च भगवद्धर्मपालनात् । आचार्यसंश्रयाच्चैव जीवो बन्धाद्विमुच्यते ॥ 16॥ भगवद्धर्मतत्त्वज्ञाः पञ्चसंस्कारसंस्कृताः । प्रपन्ना निर्भरा रामे वैष्णवा भुवि दुर्लभाः ॥ 17॥ रामात् परतरं तत्त्वं श्रुतिसिद्धान्तगोचरम् । तत्त्वज्ञा नैव पश्यन्ति तमेव शश्वदाश्रयेत् ॥ 18॥ इदं हि सर्वशास्त्राणां सारभूतं रहस्यकम् । सर्वान्तर्यामिणं रामं ज्ञात्वा सेवेत शुद्धधीः ॥ 19॥ भगवद्भक्तिहीनानां द्वेषिणां च गुरोः सताम् । न श्रोतव्यं न मन्तवयं वाक्यं भक्तिविवर्जितम् ॥ 20॥ ममताशून्यचेतस्कः पद्मपत्रमिवाम्भसा । प्रारब्धभोगपर्यन्तं देहकार्याणि साधयेत् ॥ 21॥ कायेन वाचा मनसा धनेन च जनेन च । रामसेवा सदा कार्या भवपाशविमोचिनी ॥ 22॥ वात्सल्याज्जानकीदेव्याः साधुसद्गुरुसेवनात् । शश्वच्छ्रीरामचन्द्रो हि कृपापूर्णो भवेज्जने ॥ 23॥ अधिष्ठात्रीं हि लोकानां सर्वशक्तिशिरोमणिम् । ज्ञात्वा सीतां महादेवीं नान्यां काञ्चिद् भजेद् बुधः ॥ 24॥ राम एव परं ब्रह्म तत्समोऽभ्यधिकश्च कः । लौकिके वैदिके ध्येयः पूज्यश्च स हि कर्मणि ॥ 25॥ भगवच्छक्तिसम्पन्ना ससुरासुरमानवाः । तेन त्यक्तेन भुञ्जीथा यत्किञ्च भुवने सदा ॥ 26॥ ज्ञानयोगात् क्रियायोगाद्भक्तियोगाच्च सर्वथा । दैन्यादात्मार्पणं श्रेष्ठं प्रोक्तं श्रीरामतोषकम् ॥ 27॥ श्रवणद्वारमित्याहुर्भगवत्तत्त्वबोधकम् । उत्तमश्लोकवीर्याणि नामानि शृणुयात्तत्तः ॥ 28॥ प्रिया भागवता येषां तेषां किञ्चिन्न दुर्लभम् । वशीभूतो हरिर्येषां हृदयाब्जान्न सर्पति ॥ 29॥ देशान् समाश्रयेत् पुण्यान् भगवद्भक्तिवर्धकान् । हरेरर्चाश्रिताँश्चैव साधुभिः सेविताञ्छुभान् ॥ 30॥ अर्चयेत् परया भक्त्या राममूर्तिं मनोहराम् । ससीतां सानुजाश्चैव सपार्षदां च सायुधाम् ॥ 31॥ भगवच्छेषनिर्माल्यं नैवेद्यं चरणोदकम् । दुर्लभं ब्रह्मरुद्राद्यैरुपास्यं भक्तिवर्धकम् ॥ 32॥ सेवनीयं सदा विज्ञैर्वैष्णवै रामवल्लभैः । साधुसद्गुरुपादाब्जतीर्थं परमपावनम् ॥ 33॥ ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैर्भक्तिपरायणैः । स्त्रिया सहैव कर्त्तव्यं सदा श्रीरामपूजनम् ॥ 34॥ प्रतिबन्धो न विद्येत हरेराधने क्वचित् । सर्वपूज्यः सदा पूज्यो रामो भुवनपावनः ॥ 35॥ सूतके मृतके चापि न त्याज्यं रामपूजनम् । दीक्षितेन विशेषेण चोर्ध्वपुण्ड्रादिकं क्वचित् ॥ 36॥ आत्मरूपं सदा निन्त्यं सच्चिदानन्दरूपकम् । सेवासुखप्रदं शश्वद्रामाधीनं निरामयम् ॥ 37॥ साकेतनायको रामो जगतः कारणं परम् । क्रियाः सांसारिकाः सर्वास्तदधीना हि निश्चिताः ॥ 38॥ देहान्ते चिन्मयं रूपं श्रीरामस्य परात्परम् । ध्यात्वा रसनया जल्पन् रामनामैव मोक्षदम् ॥ 39॥ प्राकृतं देहमुत्सृज्य भित्त्वा भानोश्च मण्डलम् । गत्वा श्रीरामसान्निध्यं प्राप्नुयाद्धि कृतार्थताम् ॥ 40॥ मायातीते महादिव्ये साकेते रामवल्लभे । नित्या स्थितिः सदा भाव्या स्वात्मनो योगिदुर्लभा ॥ 41॥ जनानां भ्रान्तमार्गाणामज्ञानध्वान्तशान्तये । श्रुतिशास्त्रगुहाविष्टतत्त्वरत्नप्रकाशकः ॥ 42॥ सिद्धान्तदीपकश्चायमनन्तानन्ददीपितः । भूयाद्भक्तजनानन्ददायकस्तत्त्वदीप्तये ॥ 43॥ इति श्रीअनन्तानन्दाचार्यप्रणीतः सिद्धान्तदीपकः सम्पूर्णः । ## Encoded and proofread by Mrityunjay Pandey \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}