शुभदीपावलिः गीतम्

शुभदीपावलिः गीतम्

उत्सवेषु मे प्रियोत्तमः, मङ्गलमयः दीपोत्सवः । शुभाशयाः नवचैतन्यं, हृदये हृदये हर्षोल्लासः ॥ १॥ तेजद्योतकोऽयं दीपः, परोपकारं पाठयति । नाशयित्वा तमोन्धकारं, ज्ञानप्रकाशं वर्धयति ॥ २॥ विविधवर्णा रङ्गवल्ली, वातावरणं वर्णयति । प्रच्छन्नदीपः द्वारस्थः, उच्चध्येय्यं दर्शयति ॥ ३॥ धेनुवत्सपूजनेन वै, द्वादशीयं परिपूर्णा । आरोग्याय त्रयोदश्यां, भवति धन्वन्तरिपूजा ॥ ४॥ चतुर्दश्यां दुर्गुणानां, नरकासुरं ज्वालयामः । दीपवल्यामुत्साहेन, शुभलक्ष्मीं पूजयामः ॥ ५॥ नवसङ्कल्पं नवोल्लासः, प्रतिपत्प्राप्तं नूतनवर्षम् । यमद्वितीया प्रेरयति, बन्धुभगिनीनां स्नेहम् ॥ ६॥ दीपावलीयं शुभा मङ्गला, कीर्तिमृद्धिं ददातु ते । सुख-समृद्धिं, तृप्तिं, शान्तिं, सर्वेषार्थं कामये ॥ ७॥ -- अर्चना मितेश कतिरा Credits: archanA mitesha katirA of https://www.youtube.com/@SanskritMaitri
% Text title            : Shubha Dipavali Gitam
% File name             : shubhadIpAvaliHgItam.itx
% itxtitle              : shubhadIpAvaliH gItam
% engtitle              : shubhadIpAvaliH gItam
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Video)
% Acknowledge-Permission: Sanskrit Maitri https://www.youtube.com/@SanskritMaitri/videos
% Latest update         : July 21, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org