% Text title : Shri Sukhanandacharyapranita Shrutisiddhantadipika % File name : shrutisiddhAntadIpikA.itx % Category : misc, rAmAnanda, advice, upadesha % Location : doc\_z\_misc\_general % Author : sukhAnandAchArya % Transliterated by : Mrityunjay Pandey % Proofread by : Mrityunjay Pandey % Description/comments : From Chatuh Sampraday Dig-Darshan % Latest update : November 11, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Sukhanandacharyapranita Shrutisiddhantadipika ..}## \itxtitle{.. श्रीसुखानन्दाचार्यप्रणीता श्रुतिसिद्धान्तदीपिका ..}##\endtitles ## नमस्कृत्य परं ब्रह्म सीतया सह राघवम् । आनन्दभाष्यकृद्रामानन्दाचार्यं समाश्रये ॥ 1॥ पादपद्मं गुरोर्नत्त्वा संसारार्णवतारकम् । कुर्वे सिद्धान्तबोधाय श्रुतिसिद्धान्तदीपिकाम् ॥ 2॥ विशिष्टाद्वैतनामा हि सिद्धान्तः श्रुतिसम्मतः । \ldq{}सदेव सोम्येदमग्रे\rdq{} इत्येतछ्रुतिमानतः ॥ 3॥ तत्र चिदचिदीशेतिभेदात् तत्त्वं त्रिधा मतम् । \ldq{}क्षरं प्रधानमि \ldq{}त्येतच्छ्रुतेस्तत्र प्रमाणता ॥ 4॥ तत्र ज्ञानस्वरूपोऽणुश्चिदर्थो जीव उच्यते । परागथाजडं नित्यं विभु ज्ञानं हि तद्गुणः ॥ 5॥ संयोगगतिमत्त्वाच्च द्रव्यत्वमुभयोर्मतम् । परेण ज्ञानवेद्योऽपि स्वात्मा स्वेनापि गृहृते ॥ 6॥ विकारिता मता ज्ञाने नात्मनि सा हि सम्मता । सङ्कोचश्च विकासश्च विकारौ सम्मतौ मतौ ॥ 7॥ \ldq{}अहं जानामि\rdq{} इत्येषा प्रतीतिः सर्वसम्मता । ज्ञानाश्रयस्ततश्चात्मा ज्ञानं गुणस्तथात्मनः ॥ 8॥ आत्मतज्ज्ञानयोश्चाथ प्रकाशभूतयोस्तथा । आधाराधेयभावो हि दीपतत्प्रभयोरिव ॥ 9॥ विषयाणां प्रकाशस्य काले ज्ञानं प्रकाशते । प्रकाशते सदा चात्मा धर्मिभूतः सनातनः ॥ 10॥ अनुकूलस्तथा चैकः स्फुरत्यात्मा सदैव हि । ज्ञानं चाप्यनुकूलत्वात् सुखरूपं मतं बुधैः ॥ 11॥ \ldq{}अहं सुखं किलास्वाप्समि\rdq{} त्थम्भूतप्रतीतितः । आत्मा सुखस्वरूपोऽत्र स्वस्मै च स्वप्रकाशता ॥ 12॥ ज्ञाने नित्यविभूतौ च परस्मै स्वप्रकाशता । स्वान्यनिर्वाहकत्वेन दीपवत् तत्र सा मता ॥ 13॥ अणुत्वेऽप्यात्मनस्तस्य ज्ञानं विभु यतस्ततः । सुखदुःखोपलब्धिर्हि भालादौ सम्मता बुधैः ॥ 14॥ एककाले तथाऽनेककायग्रहश्च योगिनाम् । श्रुतं ज्ञानस्य नित्यत्वं \ldq{}न विज्ञातु\rdq{} रितिश्रुतौ ॥ 15॥ उत्क्रान्तिगमनादिभ्यश्चात्माऽणुर्न विभुर्मतः । \ldq{}एषोऽणुरात्मा\rdq{} इत्येवमणुत्वं चात्मनः श्रुतम् ॥ 16॥ बालस्य स्तन्यपाने हि प्रवृत्तेर्नित्यताऽऽत्मनः । \ldq{}अजो नित्यः शाश्वतोऽयम्\rdq{} प्रमाणं तत्र विद्यते ॥ 17॥ मध्यमपरिमाणत्वे त्वात्माऽनित्यो भवेत् किल । सावयवत्वहेतोर्हि लोके घटपटादिवत् ॥ 18॥ कृन्तस्य विप्रणाश्चाकृतस्यागमनं खलु । अनित्यत्वे मते जीवे स्यातां दोषौ दुरुद्धरौ ॥ 19॥ आत्मा शरीरतो भिन्नो \ldq{}मम देहः\rdq{} प्रतीतितः । जीवे तादृक्प्रतीतेश्च प्राणधीन्द्रियभिन्नता ॥ 20॥ शेषत्वाणुत्वधर्मेभ्यो जीवो ब्रह्मविलक्षणः । बद्धः स कर्मभिर्बद्धो मुक्तो मुक्तश्च कर्मभिः ॥ 21॥ प्रारब्धमुपभुज्याथ देहं त्यक्त्वाऽर्चिरादिना । साकेतेऽष्टगुणैर्युक्तो मुक्तो रामानुभावकः ॥ 22॥ श्रीरामस्य प्रपत्त्या वा भक्तया मुक्तो भवेन्नरः । जीवाः परस्परं भिन्नाः सुखिदुःखिव्यवस्थया ॥ 23॥ \ldq{}नित्यो नित्यानामि\rdq{} त्येवं श्रुत्यां नाना हि ते श्रुताः । ब्रह्मणो रूपहीनत्वात् प्रतिबिम्बा न तस्य ते ॥ 24॥ अचेतनमचित्तत्त्वं चतुर्धा सम्प्रकीर्त्तितम । कालश्च प्रकृतिः शुद्धसत्त्वं ज्ञानं तथैव च ॥ 25॥ कालो जडो विभुर्द्रव्यं खण्डाखण्डेतिभेदतः । द्विविधः स निमेषादिः खण्डोऽनित्यः प्रकीर्त्तितः ॥ 26॥ भूतादिव्यवहाराणां कारणं काल एव हि । नित्यस्त्वखण्डकालो हि नित्यधाम्नि न स प्रभुः ॥ 28॥ सत्वादित्रिगुणाधारः प्रकृतिः परिकीर्त्तिता । अचेतना परार्था सा नित्या सततविक्रिया ॥ 28॥ अनात्मनि शरीरे सा चात्मबुद्धिविधायनी । आत्मनि परतन्त्रे सा स्वातन्त्र्यबुद्धिकारिणी ॥ 29॥ पुरुषार्थत्वबुद्धिं सा त्वैश्वर्यादौ करोति हि । आत्मन्यनीश्वरे चापि सा करोतीशतामतिम् ॥ 30॥ रामशेषेषु जीवेषु बोधयत्यन्यशेषताम् । करोत्युपायबुद्धिं च साऽनुपाये तथैव हि ॥ 31॥ सत्वं रजस्तम इति गुणेषु प्रकृतेरथ । वैषम्याच्च भवन्तीह विकारा महदादयः ॥ 32॥ चतुविंशतिरूपा तत् प्रकृतिः परिकीर्त्तिता । प्रकृतेश्च महास्तस्मादहङ्कारस्त्रिधा ततः ॥ 33॥ सात्विकादिन्द्रियाणि स्युरेकादशविधानि हि । ज्ञानकर्मेन्द्रियत्वाभ्यां द्विधा, तत्रादिमानि तु ॥ 34॥ मनः श्रोत्रं च चक्षुश्च त्वग्घ्राणरसनानि च । वाक्पाणिपादपायूपस्थाख्यान्यन्त्यानि पञ्च हि ॥ 35॥ तामसाहङ्कृतेश्चाथ शब्दतन्मात्रकोद्भवः । ततो व्योम ततः स्पर्शस्ततो वायुश्च वायुतः ॥ 36॥ रूपतन्मात्रकं जातं तस्मात् तेजो रसस्ततः । रसादापस्तथा चाद्भ्यो गन्धो गन्धाद् वसुन्धरा ॥ 37॥ राजसाहङ्कृतिः प्रोक्ता तूभयोः सहकारिणी । पञ्चीकृत्य च भूतेभ्यो रामो जगत् करोति हि ॥ 38॥ श्रोत्रादिविषयास्तत्राद्रव्यशब्दादयो गुणाः । परिणामो जगत् सत्यं सद्वारको हि ब्रह्मणः ॥ 39॥ \ldq{}तमसः परस्तादे\rdq{} वं श्रुतिभिः परिवर्णितम् । शुद्धसत्त्वाश्रयो द्रव्यं शुद्धसत्त्वं प्रकीर्त्तितम् ॥ 40॥ नित्यनामथ मुक्तानामीश्वरस्य तथैव च । कालावश्यं च नित्यं च भोगस्थानादि तन्मतम् ॥ 41॥ प्राप्यते तद्धि भक्त्या च प्रपत्त्या चार्चिरादिना । रामाधीनं च तद्धाम यद् गत्वा न निवर्त्तते ॥ 42॥ ज्ञानं निरूपितं चाथ राम ईशो निरूप्यते । यस्य भक्त्या प्रपत्त्या च सायुज्यं प्राप्यते ध्रुवम् ॥ 43॥ श्रीरामोऽस्ति परब्रह्म विभूतिद्वयनायकः । उपादानं निमित्तं च जगतोऽस्य मतः श्रुतौ ॥ 44॥ विकारः सम्मतो यस्माच्चिदचितोः प्रकारयोः । प्रकारिणि ततो रामे चाक्षता निर्विकारता ॥ 45॥ सर्वशक्तिरदोषोऽथ रामो दिव्यगुणार्णवः । आर्त्तादिभिश्चतुर्भिश्चोपास्यो मोक्षप्रदायकः ॥ 46॥ जगज्जन्मादिलीलश्च भगवान् विभुरव्ययः । सच्चिदानन्दरूपश्च सीतानाथः परेश्वरः ॥ 47॥ आराध्यः फलदश्चाथ जनानां सर्वकर्मणाम् । दिव्यदेहोऽतिरम्यश्च योगिध्येयश्च सर्ववित् ॥ 48॥ परो व्यूहस्तथाऽन्तःस्थो विभवोऽर्चावतारकः । पञ्चधैवं स्थितः सर्वशेषी सर्वशरीरकः ॥ 49॥ चिदचिद्भ्यां विशिष्टत्वाद् विशिष्टं ब्रह्म मन्यते । ब्रह्मणो देह रूपत्वाच्चिदचितोः प्रकारता ॥ 50॥ सूक्ष्माभ्यां चिदचिद्भ्यां हि विशिष्टं ब्रह्म कारणम् । स्थूलाभ्यां चिदचिद्भ्यां तद् विशिष्टं कार्यमुच्यते ॥ 51॥ एकत्वं हि श्रुतौ यस्मात् कार्यकारण ब्रह्मणोः । विशिष्टाद्वैतसिद्धान्तस्ततोऽदोषश्च वैदिकः ॥ 52॥ रामानन्दार्यसच्छिष्यसुखानन्दार्यनिर्मिता । सिद्धान्तबोधिनी भूयाच्छ्रुतिसिद्धान्तदीपिका ॥ 53॥ इति श्रीसुखानन्दाचार्यप्रणीता श्रुतिसिद्धान्तदीपिका सम्पूर्णा । ## Encoded and proofread by Mrityunjay Pandey \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}