श्रमदानम्

श्रमदानम्

(गीतिका) (भुजङ्गप्रयात वत्तम्) श्रमं सौख्यमूलं श्रमं शान्तिमूलं श्रमो दैन्यहर्ता श्रमो व्याधि हन्ता । श्रमं साधनं भुक्ति-मुक्तेरजस्रं श्रमो मानवानां चरित्रं पवित्रम् ॥ श्रमो राजते यत्र ज्योतिः स्वरूपं, श्रमो भासते यत्र वह्नि-प्रकाशः । श्रमो द्योतते यत्र भानुः प्रतापो न तत्रास्ति देन्यं न वा रोग-शोकः ॥ सुधादीधितिः प्राणिनां ताप हर्ता खरांशु-प्रभश्चित्त-चैतन्य-दाता । कुबेर श्रियं, शक्ररूपश्च शक्तेः श्रमः सर्वन्दुःखाऽऽधि-नाशैक-हेतुः ॥ श्रमस्यैव दानेन नित्यं विकासो विलासं प्रहासं सुवासं प्रकाशम् । विनोबो-पदिष्टं श्रियो मूलमैतत् स्वदेशोन्नतेर्मूलमेतत् प्रकृष्टम् ॥ श्रमस्यैव दानेन कूपा सरण्यः शुभा ग्राममार्गाः घनाः वाटिकाश्च । प्रकाश-प्रबन्धः, पुरे स्वच्छता सा वनालि प्रणालि शिवा सेचनार्था ॥ श्रमस्यैव दानेन स्वार्थाऽवरोधः परार्थार्पणं त्याग-भावोदयश्च । सहास्तित्व-भावाभिवृद्धिः प्रमोदः क्रियाशीलकत्वं जनाऽऽह्लादकत्वम् ॥ श्रमस्यैव दानेन ग्रामोन्नतिः स्यात् पुराणां विकासो नराणां प्रहासः । वनानां विवृद्धिः, जलानां सुयोगः सदैवाऽऽर्थिकी उन्नतिर्वृद्धिरिष्टा ॥ श्रमस्यैव दानं शुभं सौख्य-मार्गः सदा भ्रातृ-भावोदयस्यास्ति मूलम् । शुभा विश्व-बन्धुत्व-भावाभिवृद्धिः सदैवोन्नतिर्मानसी दैहिकी च ॥ पुरेयं सहास्तित्व-भावाऽभिसक्तिः सदा संस्थिता भारते बद्धमूला । श्रमो वा धनं वा निजं देहमेव स्वभूतिः परार्थोपयोगाय दत्ता ॥ यदीष्टा हृदा भारतस्याऽभिवृद्धिः विकासः प्रसादोऽथवा सौख्य-सिद्धिः । श्रमस्यैव दानेन साध्यं समस्तं श्रमो मूलमन्त्रं सुखस्योन्नतेश्च ॥ Proofread by Mandar Mali
% Text title            : Shramadanam
% File name             : shramadAnam.itx
% itxtitle              : shramadAnam (rAShTragItAnjaliH)
% engtitle              : shramadAnam
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Kapiladeva Dwivedi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mandar Mali
% Translated by         : Mandar Mali
% Description/comments  : Rashtragitanjali, Kapiladeva Dwivedi (Ed.)
% Indexextra            : (Text)
% Acknowledge-Permission: Kapiladeva Dwivedi, Vishvabharati Anusandhan Parishad, Varanasi
% Latest update         : August 22, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org