% Text title : Shri Saketanivasacharyavirachitah Shriramanandavedantasarah % File name : shrIrAmAnandavedAntasAraHsAketanivAsAchArya.itx % Category : misc, rAmAnanda, shataka % Location : doc\_z\_misc\_general % Author : sAketanivAsAchArya % Transliterated by : Mrityunjay Pandey % Proofread by : Mrityunjay Pandey % Description/comments : From Chatuh Sampradaya Dig-Darshanm % Latest update : December 3, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shriramanandavedantasarah ..}## \itxtitle{.. shrIrAmAnandavedAntasAraH ..}##\endtitles ## (श्रीटीलाचार्य) (सिद्धान्त रत्नमाला) प्रणम्य भाष्यकृद् रामानन्दं गुरुं च राघवम् । औश्रीरामानन्दवेदान्तसारं वक्ष्ये यथामति ॥ 1॥ तत्त्वज्ञानं च मोक्षे हि मुमुक्षोर्हितकारकम् । तद्विज्ञानर्था मित्येतच्छ्रुतेरर्ज्यं च तद् गुरोः ॥ 2॥ प्रमाणप्रतिपन्नोऽर्थ बुधैस्तत्त्वं प्रकीर्त्तितम् । तत्त्वं च द्विविधं प्रोक्तं द्रव्याद्रव्यविभेदतः ॥ 3॥ तत्र द्रव्यमुपादानमद्रर्व्य तद्विलक्षणम् । जाजडविभेदाच्च द्रव्यं द्विधा मतं बुधैः ॥ 4॥ स्वयम्प्रकाशमजडं जडं तस्माद्विलक्षणम् । प्रकृतिकालभेदाच्च जडं तत्र द्विधा मतम् ॥ 5॥ विज्ञेया प्रकृतिस्तत्र समगुणत्रयाश्रयः । चतुर्विंशतिधा सा हि सावयवा मता बुधैः ॥ 6॥ विकारोत्पादकत्वात् सा प्रकृतिरिति कथ्यते । अविद्या कथ्यते सा हि यतो ज्ञानविरोधिनी ॥ 7॥ मायाऽभिधीयते सा यत् विचित्रसृष्टिकारिणी । अव्यक्तं सेश्वरेच्छातः कार्योन्मुखी यदा भवेत् ॥ 8॥ महदुत्पद्यतेऽव्यक्तात् त्रिधा तद् गुणभेदतः । अहङ्कारस्त्रिधा तस्मात् सात्विकादिविभेदतः ॥ 9॥ एकादशेन्द्रियाणि स्युः सात्विकाहङ्कृतेः किल । ज्ञानकर्मेन्द्रियत्वाभ्यां द्विधा तानि मतानि हि ॥ 10॥ ज्ञानप्रसरणे हेतुरादिमं षड्विधं च तत् । मनःश्रवणचक्षुस्त्वग्रसनघ्राणभेदतः ॥ 11॥ ज्ञानेन्द्रियं सुखादेश्च शब्दादेग्रहकं मतम् । कर्मण्युच्चारणादौ तु शक्तं कर्मेन्द्रियं खलु ॥ 12॥ वाक्पाणिपादपायूपस्थभेदात् पञ्चधा च तत् । तामसाहङ्कृतेर्जातं तन्मात्रं शब्दसंज्ञकम् ॥ 13॥ तस्मान्नभस्ततः स्पर्शतन्मात्रं च ततो मरुद् । ततो रूपं ततश्चानिर्जलहेतुस्ततो रसः ॥ 14॥ जलाद् गन्धस्ततो भूतं जायते क्षितिसंज्ञकम् । एतैः पञ्चीकृतैर्भूतैरण्डोत्पत्तिर्मता बुधैः ॥ 15॥ त्रिभिः सत्वादिभिर्हीनो जडः कालतया मतः । द्विविधः सम्मतः कालश्चाखण्डाखण्डभेदतः ॥ 16॥ तत्राखण्डो विभुनित्यो भूतादिबुद्धिकारकः । अनित्यास्तु मुहूर्त्ताद्या भेदाः खण्डस्य कीर्त्तिताः ॥ 17॥ अजडं तु द्विधा बोध्यं पराक्प्रत्यग्विभेदतः । भासमानं परस्मै हि पराक्तत्त्वं द्विधा मतम् ॥ 18॥ तत्र नित्यविभूतिर्हि शुद्धसत्त्वमयी मता । धर्मभूतं च यज्ज्ञानं तन्मतश्चापरः पराक् ॥ 19॥ अचेतनं मतं ज्ञानं शुद्धसत्वं च पण्डितः । प्रमाणं तु श्रुतिश्चाद्ये त्रिपादस्यामृतं दिवि ॥ 20॥ मता नित्यविभूतिः सा मुक्तानां ब्रह्मणस्तया । भोग्यभोगोपकरणभोगस्थानमयी खलु ॥ 21॥ ऊर्ध्वदेशेऽपरिच्छिन्ना साऽधस्तान्न मता तथा । नित्या चैतन्यहीना च साऽऽनन्दादिपदेरिता ॥ 22॥ ज्ञातुर्ज्ञेयावभासो हि ज्ञानत्वेन प्रकीर्त्तितः । धर्मधर्मिविभेदाद्धि ज्ञानं द्विधेति वक्ष्यते ॥ 23॥ आत्मधर्मतया भाति प्रभावत् तत्र चादिमम् । सत्यं ज्ञानमि तिश्रुत्या ज्ञानस्य द्रव्यता मता ॥ 24॥ न विज्ञातुरि तिश्रुत्यां श्रुता ज्ञानस्य नित्यता । ईश्वरे नित्यजीवेषु ज्ञानं नित्यं मतं विभु ॥ 25॥ कर्मावृतं हि बद्धेषु मुक्तेषु प्राक् तदावृतम् । नष्टोत्पन्नप्रतीतिस्तु सङ्कोचाच्च विकासतः ॥ 26॥ स्वापे ज्ञानतिरोधानं तमोविशेषसन्निधेः । ज्ञाने द्रव्यत्वसत्त्वेऽपि प्रभेव गुणता मता ॥ 27॥ विषयसत्यताहेतोर्ज्ञाने स्वतः प्रमाणता । स्वान्यनिर्वाहकत्वेन सूर्यवत् स्वप्रकाशता ॥ 28॥ जीवोऽणुश्चेतनो व्याप्तो ज्ञानेनाखिलवर्ष्मण । झटिति तेन जानाति सर्वदेहसुखादिकम् ॥ 29॥ दधाति युगपद् योगी शरीराणि बहूनि च । याति लोकान्तरं जीव आयात्यत्र ततः पुनः ॥ 30॥ ततो जीवविभुत्वं न मन्यते ज्ञानिभिर्जनैः । जीवात्मनस्ततोऽणुत्वं दोषहीनं मतं बुधैः ॥ 31॥ अदृष्टं राघवेच्छेव सर्वत्र व्यापकं हि तत् । ततस्तत् तत् पदार्थास्तु तत्र तत्रोद्भवन्ति च ॥ 32॥ जीवस्य मध्यमे माने त्वनित्यत्वं घटादिवत् । अकृतस्य च सम्प्राप्तिर्नाशस्तथा कृतस्य च ॥ 33॥ आत्मनित्यत्ववक्त्रीणां श्रुतीनां च विरोधिता । अन्यदेहे च सम्प्राप्ते शैथिल्यमात्मनश्च हि ॥ 34॥ जानामीति प्रतीत्या च जीवो ज्ञानाश्रयो मतः । श्रुतौ ज्ञानस्वरूपत्वं वर्णितं प्रत्यगात्मनः ॥ 35॥ ज्ञानद्वयं मतं तस्माद् धर्मधर्मिप्रभेदतः । उभयोर्ज्ञानयोर्वेदे वर्णिता नित्यताऽपि च ॥ 36॥ एकनाशे हि नष्टा स्यादिन्द्रियसङ्घजीवता । एकैकस्य तु जीवत्वे तत्तन्नाशे विनाशिता ॥ 37॥ मते देहस्य जीवत्वे व्यभिचारो मृते भवेत् । अनित्यत्वं भवेज्जीवे देहेन सदृशं तथा ॥ 38॥ ममन्द्रियं तनुः प्राणो बुद्धिश्चेतिप्रतीतितः । मन्यते नात्मनः प्राज्ञैरिन्द्रियादिस्वरूपता ॥ 39॥ श्रुतिस्मृत्यो रजोनित्य मित्येवं नित्यता मता । प्रत्यगात्माऽजडस्तस्माज् ज्ञेयो ज्ञाता च सम्मतः ॥ 40॥ सुखमस्वाप्तमित्येतत्प्रतीत्या सुखरूपकः । यथेष्टविनियोगः शेषो रामस्य शेषिणः ॥ 41॥ धार्यत्वाच्च नियाम्यत्वादात्मा देहः परात्मनः । भिन्नो जीवो विभोः स्वस्य चात्मनः परमात्मनः ॥ 42॥ तत्त्वत्पदोक्तयोरैक्यं परान्तर्यामिणोः खलु । तत्त्वमसीतिवाक्ये हि नैक्यं जीवेशयोर्मतम् ॥ 43॥ प्रभावतः प्रभातुल्यो विशिष्टस्य विशेषवत् । brahmaNeM.asho मतो जीवो जीवस्य ब्रह्मता न तत् ॥ 44॥ प्रतिबिम्बस्त्वविद्यायां जीवश्च ब्रह्मणो ननु । मैवं सिध्यति नाविद्या ह्याश्रयानुपपतितः ॥ 45॥ प्रतिबिम्बे हि दुःखादेरभावाज्जीवता न च । मैवं यत् प्रतिबिम्बोऽसौ विद्वद्भिर्बिम्बवन्मतः ॥ 46॥ इति वक्तुं न शक्यं हि कुतश्चेदुच्यते यतः । सर्वैर्लोकैर्विलोक्यन्ते जीवा दुःखादिसंयुताः ॥ 47॥ न च दुःखादयो बिम्बे निर्विशेषे तु ब्रह्मणि । प्रतिबिम्बे न जीवत्वं तस्मात् सम्भवेन्न हि ॥ 48॥ किं च रूपविहीनस्य प्रतिबिम्बो न जायते । दृश्यते प्रतिबिम्बो नु रूपहीनविहायसः ॥ 49॥ मैवं यत् प्रतिबिम्बोऽसौ प्रकाशादेर्मतो बुधैः । कुतो नीरूपवायोश्च प्रतिबिम्बो न दृश्यते ॥ 50॥ परिच्छिन्नविधोरेव प्रतिबिम्बो जले खलु । प्रतिबिम्बः कथं जीवोऽपरिच्छिन्नस्य ब्रह्मणः ॥ 51॥ प्रतिबिम्बोऽस्ति जीवश्चेदेकदेशस्य ब्रह्मणः । हन्त तदा ह्यनित्यत्वं सांशत्वाद् ब्रह्मणो भवेत् ॥ 52॥ अविद्ययाऽद्वितीयत्वं नश्यति ब्रह्मणो यतः । नातोऽवच्छेदिकाऽविद्या जीवभावे तु ब्रह्मणः ॥ 53॥ ब्रह्मणो भेदशून्यत्वाज्जीवस्य न विवर्त्तता । सर्पभ्रमो न सर्पे हि किन्तु रज्जौ बुधैर्मतः ॥ 54॥ आचार्यसार्वभौमेन रामानन्देन धीमता । वेदान्तदर्शनानन्दभाष्ये जीवास्त्रिधा मताः ॥ 55॥ बद्धा मुक्तास्तथा नित्या बद्धा बद्धाश्च कर्मणा । रामब्रह्मानुकम्पातः पुण्यात् सतामनुग्रहाद् ॥ 56॥ मुमुक्षा जायते भव्या जीवस्य हृदये शुचौ । तदा सत्सङ्गतिं कुर्वन् गुरुं चासौ प्रपद्यते ॥ 57॥ रामपादप्रपन्नोऽसौ ततो गुरुमुखाद् भवेत् । श्रीमद्रामप्रपत्त्या च छिन्नमायान्वयस्ततः ॥ 58॥ ततोऽर्चिरादिमार्गं च याति हार्दानुकम्पया । ततश्च विरजास्नानाद् दिव्यदेहो भवेद्धि सः ॥ 59॥ साकेते च समाप्नोति रामं ब्रह्म परात्परम् । स्वं रूपं तत्र सम्प्राप्य रामं चानुभवत्यपि ॥ 60॥ भोगसाम्यमवाप्नोति रामस्य ब्रह्मणस्तदा । ततो नावर्त्तते मुक्तो मृत्युलोकेऽथ कर्हिचित् ॥ 61॥ मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते । इत्येतद् भगवद्वाक्यं प्रमाणं तत्र चास्ति हि ॥ 62॥ सर्वलोकगतौ शक्तो मुक्तः सृष्ट्यादिवर्जितः । संसारितां च न प्राप्ता नित्या हनुमादादयः ॥ 63॥ ईश्वरो ब्रह्म रामश्च शब्दा ह्येकार्थबोधकाः । तत्र वेदान्तिभिश्चोक्तं ब्रह्म हि विभु चेतनम् ॥ 64॥ महान्तं विभुमि त्येवं विभुत्वं ब्रह्मणः श्रुतौ । विभु ब्रह्म स्वरूपेण स्वभावाच्च मतं बुधैः ॥ 65॥ ज्ञः कालकाल इत्येवं श्रुतं ब्रह्म हि चेतनम् । वेदाहं समतीतानि इत्युक्तावपि तादृशम् ॥ 66॥ कालस्य विभुतायां चाचेतनत्वान्न ब्रह्मता । जीवस्य चेतनत्वेऽपि ब्रह्मता नाविभुत्वतः ॥ 67॥ सदा दोषविहीनश्च स्वत एव हि राघवः । स्वतः सोऽथ मतो नित्यं कल्याणगुणसागरः ॥ 68॥ रामेऽपहतपाप्मे ति हेया गुणा हि वर्जिताः । श्रुतास्तु सत्यकामश्चे त्येवं दिव्या गुणाः खलु ॥ 69॥ एते चान्ये च भगवन् नित्या यत्र महागुणाः । इत्येवं रामचन्द्रस्य गुणानां नित्यता मता ॥ 70॥ स्वाभाविकी तिवेदोक्तेः स्वाभाविका हरेर्गुणाः । ब्रह्मस्वभावो नाविद्या तेऽविद्योपाधिका न तत् ॥ 71॥ तद्यथा रथस्यारेषु इत्यादिश्रुतिमानतः । सर्वाधारो मतो रामः प्राणाख्यः परमेश्वरः ॥ 72॥ स भगव कस्मिन्ने तच्छ्रुतिवाक्यप्रमाणतः । स्वे महिम्नि स्थित्वाद्धि रामाधारो न कश्चन ॥ 73॥ चिदचिदां च सर्वेषां नियन्तृत्वं निरङ्कुशम् । आन्तरबाह्यभेदाभ्यां द्विधा तत् परमात्मनः ॥ 74॥ अन्तर्यामितया चाद्यं श्रुत्या स्मृत्याऽन्तिमं मतम् । एष सर्वेश्वरः एषोऽन्तर्यामी ति श्रुतेश्च हि ॥ 75॥ प्रधानक्षेत्रज्ञपतिः इत्येतच्छ्रुतिमानतः । रामशेषा मताः सर्वे सर्वशेषी च राघवः ॥ 76॥ सर्वन्देहकता रामे सर्वात्मे ति श्रुतौ श्रुता । जगत् सर्वं शरीरं ते इतिवाक्ये च ब्रह्मणः ॥ 77॥ तच्चैतन्यापृथक्सिद्धद्रव्यं हि तत्तनुः किल । रामं प्रति तथा भूताः सर्वे रामतनुर्मताः ॥ 78॥ सर्वकर्मसमाराध्यः सर्वकर्मफलप्रदः । सर्वदेहश्च सर्वस्थो राम एव न चापरः ॥ 79॥ यतो वे यादिरूपेण ब्रह्मणि निखिलात्मनि । भृगुवल्ल्यां श्रुता रामे जगज्जन्मादिहेतुता ॥ 80॥ उपादानं निमित्तं च जगतो राम एव हि । निमित्तान्तरसद्भावे कुप्येदद्वयताश्रुतिः ॥ 81॥ वैदिकं सम्मतं प्राज्ञै रामे च हेतुताद्वयम् । सृष्ट्यादौ हि श्रुतावुक्तमूर्णनाभिनिदर्शनम् ॥ 82॥ उपादानं यथा ह्यात्मा निमित्तं च सुखं प्रति । तथोपादानता रामे जगतश्च निमित्तता ॥ 83॥ सूक्ष्माचिच्चिद्विशिष्टो हि रामो विश्वस्य कारणम् । स्थूलाचिच्चिद्विशिष्टश्च श्रीरामो जगदात्मकः ॥ 84॥ अभेदश्चानयोर्यस्मात् कार्यकारणब्रह्मणोः । विशिष्टाद्वैत सिद्धान्तः सम्मतो वैदिकैस्ततः ॥ 85॥ भेदस्य वादिकाश्चाथाभेदस्य वादिकाः खलु । सङ्गताः श्रुतयश्चात्र सिद्धान्ते युक्तयस्तथा ॥ 86॥ सद्वारकमुपादानं जगतो राघवो यतः । ततो विकारदोषस्य श्रीरामे सम्भवो न हि ॥ 87॥ रामो विश्वस्य हेतुत्वान्निर्विशेषो न सम्मतः । समाधिकनिषेधात् स न मायोपाधिको मतः ॥ 88॥ तमेव विदित्वा चेतद्वेदवाक्यप्रमाणतः । मुमुक्षूणामुपास्यश्च श्रीरामः सकलेश्वरः ॥ 89॥ रुक्मवर्णमितिश्रुत्या रामोऽलौकिक विग्रहः । दिव्यरूपादिवैशिष्ट्यं \ldq{}भारूप\rdq{} इति तत्र हि ॥ 90॥ न तस्य प्राकृता मूर्तिर्मासमेदोऽस्थिसम्भवा । निषिद्धः प्राकृतो देहो रामे दिव्यतनाविति ॥ 91॥ तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेर्महत् । वर्जितं प्राकृतं रूपं दिव्यरूपे हराविति ॥ 92॥ नाकारणात् कारणाद्वा कारणाकारणान्न च । इत्याद्युक्तया च रामस्य देहग्रहों निजेच्छया ॥ 93॥ श्रुत्यन्वितश्च सर्वज्ञः सर्वशक्तिः श्रुतिश्रुतः । मुक्तिदः परया भक्तया श्रिताघं नैव पश्यति ॥ 94॥ साधनसप्तकाज्जाता ज्ञानकर्माङ्गिणी तथा । रामस्मृतिरविच्छिन्ना भक्तिः सम्मता बुधै ॥ 95॥ साध्यसाधनभेदाभ्यां सा द्विधा परिकीर्त्तिता । नवधा साधनभक्तिर्हि श्रवणादिर्मता बुधैः ॥ 96॥ साध्यभक्तिः प्रपत्तिर्हि रामायात्मनिवेदनम् । प्रारब्धनाशिनी चैषा त्वानुकूल्यादिकाङ्गिनी ॥ 97॥ जनान् संरक्षितुं रामोऽवतारी पञ्चधा स्थितः । अन्तर्यामी परो व्यूहो विभवोऽर्चावतारकः ॥ 98॥ अनन्तकरुणाशालिसीतया सह शोभितः । परात्परे च साकेते रामो परतया मतः ॥ 99॥ दिव्यदेहगुणो दिव्यशास्त्रास्त्रभूषणस्तथा । अर्चिरादिकपद्धत्या सम्प्राप्यो मोक्षसौख्यदः ॥ 100॥ वासुदेवादयो व्यूहा गुणद्वयविभूषिताः । उपासितुं जनानां च कर्त्तुं च सर्जनादिकम् ॥ 101॥ मत्स्यादयोऽवताराश्च विभवत्वेन सम्मताः । अन्तर्यामी च रामोहि सर्वान्तःस्थः प्रकीर्त्तितः ॥ 102॥ रामस्यार्चावतारस्तु हेमाद्रिप्रतिमातनुः । षाड्गुण्येन विशिष्टश्च सुलभो मुक्तिदस्तथा ॥ 103॥ अद्रव्यं द्रव्यभिन्नं हि दशधा तत् प्रकीर्त्तितम् । सत्वं हि ज्ञानकृत् तत्र प्रवृत्तेः कारणं रजः ॥ 104॥ प्रमादमोहहेतुस्तु तमश्च प्रकृतेर्गुणाः । श्रोत्रस्य विषयः शब्दः स्पर्शस्त्वचश्च सम्मतः ॥ 105॥ रूपं च चक्षुषस्तद्वद् रसनाया रसो मतः । घ्राणस्य च मतो गन्धश्चैते व्योमादिपञ्चके ॥ 106॥ शक्तिस्तु हेतुहेतुत्वनिर्वाहिका मता बुधैः । संयुक्तंव्यवहारस्य संयोगः कारणं मतम् ॥ 107॥ शक्तिस्तथा च संयोगः सर्वद्रव्यगुणौ स्मृतौ । सिद्धान्ते ज्ञानतत्त्वे तु नाद्रव्यत्वं हि सम्मतम् ॥ 108॥ श्रीसाकेतनिवासाख्यटीलाचार्येण निर्मिता । सिद्धान्तरत्नमालेयं भूयात् सिद्धान्तबोधिनी ॥ 109॥ इति श्रीसाकेतनिवासाचार्यविरचितः श्रीरामानन्दवेदान्तसारः सम्पूर्णः । ## Encoded and proofread by Mrityunjay Pandey \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}