श्रीकृष्ण-गीतिका

श्रीकृष्ण-गीतिका

भज माधवं परमालयम्, भव-वैभवं सुजनाभयम् । रक्षकेशं केश-वेशं केशवं शिव-नन्दितं सच्चिन्मयम् । भज माधवं परमालयम् ॥ (ध्रुवम्)॥ शाश्वतं परमेश्वरं तमचिन्त्य-रूप-चिरन्तनम् ; विश्वमयमविनश्वरं सन्तापितान्तर-चन्दनम् । मङ्गलकरं शार्ङ्ग-सुकरं सुर-मुनि-तपो-वेदितं प्रणवोदयम् । भज माधवं परमालयम् ॥ १॥ साधु-जन-हृद्-रञ्जनं वृन्दावनेन्दुं सुन्दरम् ; राधिका-नयनाञ्जनं गोपाङ्गना-रङ्गाधरम् । घनश्यामं पश्य कामं मधुर-मुरली-नादितं सुभगाशयम् । भज माधवं परमालयम् ॥ २॥ दुष्ट-कंस-विनाशकं परिपूत-साचल-जङ्गमम् ; लोकजननी-नायकं शयनार्थ-कलित-भुजङ्गमम् । भक्ति-तृष्णं विष्णु-कृष्णं नन्द-यशोदयान्वितं जगदाश्रयम् । भज माधवं परमालयम् ॥ ३॥ दीनबन्धु- जनार्दनं शरणार्त्त-तमोहरारुणम् ; मुरारिं मधु-मर्दनं खल-दर्प-दारण-दारुणम् । सर्व-देवं वासुदेवं देवकी-गर्भोदितं दैत्यादयम् । भज माधवं परमालयम् ॥ ४॥ धर्म-सङ्कट-हारिणं द्रौपदी-प्रियधव-बान्धवम् ; चक्रिणं हित-कारिणं वैकुण्ठपुर-कण्ठीरवम् । अम्बुदाभं पद्मनाभं कम्बु-गदादि-मोदितं प्रभुमव्ययम् । भज माधवं परमालयम् ॥ ५॥ -- गीत-रचना : डाॅ हरेकृष्ण-मेहेरः Copyright Dr.Harekrishna Meher
% Text title            : Shrikrishna Gitika
% File name             : shrIkRRiShNagItikA.itx
% itxtitle              : shrIkRiShNagItikA (harekRiShNameheravirachitA bhaja mAdhavaM paramAlayam)
% engtitle              : shrIkRRiShNagItikA
% Category              : misc, sanskritgeet, hkmeher
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Harekrishna Meher meher.hk at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Harekrishna Meher
% Proofread by          : Harekrishna Meher
% Description/comments  : Svasti-Kavitanjalih (Sanskrit Gitikavya)
% Indexextra            : (Text and translation, Collection)
% Acknowledge-Permission: Dr. Harekrishna Meher
% Latest update         : November 11, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org