सिद्धान्तरत्नाकरस्त्रोत्रम् अथवा श्रीधरसन्देशः

सिद्धान्तरत्नाकरस्त्रोत्रम् अथवा श्रीधरसन्देशः

मोक्षानन्दनिधिं सुशान्तिनिलयं भ्रान्तिच्छिदं ज्ञानदं संसारार्णवतारकं मुनिसुतं वेदान्तवेद्यं विभुम् । भूमाख्येयमनन्तवीर्यमतुलं मोक्षार्थिनां जीवनं वन्दे श्रीधरसद्गुरुं भवहरं सिद्धान्तरत्नाकरम् ॥ १॥ धर्मोद्धारधुरीणमद्भुतमहो धर्मध्वजं ध्यानिनं ध्यानेनोद्गतशुद्धबुद्धिमभयं धर्मिष्ठगेयं सदा । वेदान्ताम्बुधिमन्दरोद्भवसुधावाङ्माधुरीधारिणं वन्दे श्रीधरसद्गुरुं भवहरं सिद्धान्तरत्नाकरम् ॥ २॥ सद्बोधामृतवर्षिणं सुखघनं कामेभ-पञ्चाननं अज्ञानान्धतमोविदारणपटुश्रेष्ठप्रभाभास्करम् । मायारण्यविनाशनोद्यतमहाप्रज्वालदावानलं वन्दे श्रीधरसद्गुरुं भवहरं सिद्धान्तरत्नाकरम् ॥ ३॥ सद्भक्तान्तरमोहसर्पगरुडं त्रैताप-चन्द्रोदयं संसाराम्बुधिकुम्भजं शुभतमं भक्तेष्टकल्पद्रुमम् । प्रारब्धोद्यत-मोहविघ्नघनभिद्वायुं प्रचण्डं परं वन्दे श्रीधरसद्गुरुं भवहरं सिद्धान्तरत्नाकरम् ॥ ४॥ स्वाज्ञानस्थितविश्वमेवमखिलं जीवेशबन्धार्दितं मत्वा दुःखमतीव संसरणतः सोऽध्वश्रमार्तं यतः । विश्वस्योद्धरणार्थमेव हि मुदा तद्ब्रह्मरूपादिकं वन्दे श्रीधरसद्गुरुं भवहरं सिद्धान्तरत्नाकरम् ॥ ५॥ ज्ञानवैराग्यमैश्वर्यं भक्तिं मुक्तिं सुविद्यताम् । अस्य स्तोत्रस्य पाठेन सदाभीष्टमवाप्नुयात् ॥ इति श्रीधरसन्देशः अथवा सिद्धान्तरत्नाकरस्त्रोत्रं सम्पूर्णम् । Proofread by Manish Gavkar
% Text title            : SiddhAntaratnAkara Strotram or Shridhara Sandeshah
% File name             : shrIdharasandeshaH.itx
% itxtitle              : shrIdharasandeshaH (shrIdharasvAmIvirachitaH)
% engtitle              : shrIdharasandeshaH
% Category              : misc, shrIdharasvAmI, advice, panchaka
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Shridharasvami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Manish Gavkar
% Description/comments  : shrIdharasvAmI stotraratnamAlikA
% Indexextra            : (Marathi, Collection 1, 2, Selected
% Latest update         : February 11, 2023
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org