श्रीसुखानन्दाचार्यप्रणीतं श्रीचित्रकूटमङ्गलम्

श्रीसुखानन्दाचार्यप्रणीतं श्रीचित्रकूटमङ्गलम्

श्रीसीतेशसमारम्भां श्रीशुकाचार्यमध्यमाम् । अस्मदाचार्यम्पर्यन्तां वन्दे गुरुपरम्पराम् ॥ १॥ सीतारामपदाम्भोजैरङ्किता यद्वसुन्धरा । तस्मै चित्रप्रभावाय चित्रकूटाय मङ्गलम् ॥ २॥ मञ्जुमन्दाकिनी यत्र राजते भक्तिमुक्तिदा । तस्मै चित्रप्रभावाय चित्रकूटाय मङ्गलम् ॥ ३॥ रम्या विहारभूमिश्च यत्रास्ति रामसीतयोः । तस्मै चित्रप्रभावाय चित्रकूटाय मङ्गलम् ॥ ४॥ यस्मिंश्च श्रूयते नित्यं कथाकीर्त्तनजो ध्वनिः । तस्मै चित्रप्रभावाय चित्रकूटाय मङ्गलम् ॥ ५॥ लभते यत्र वासाद्धि पुरुषार्थचतुष्टयम् । तस्मै चित्रप्रभावाय चित्रकूटाय मङ्गलम् ॥ ६॥ सदैव सेव्यते यश्च दैवैः सिद्धैर्महर्षिभिः । तस्मै चित्रप्रभावाय चित्रकूटाय मङ्गलम् ॥ ७॥ द्वारपीठाधिपश्रीमत्सुखानन्दविनिर्मितम् । मङ्गलं भवतादेतत् पठतां मङ्गलप्रदम् ॥ ८॥ इति श्रीसुखानन्दाचार्यप्रणीतं श्रीचित्रकूटमङ्गलं सम्पूर्णम् । Encoded and proofread by Mrityunjay Pandey
% Text title            : Shri Sukhanandacharyapranitam Shrichitrakutamangalam
% File name             : shrIchitrakUTamangalam.itx
% itxtitle              : shrIchitrakUTamaNgalam (sukhAnandAchAryapraNItam)
% engtitle              : shrIchitrakUTamangalam
% Category              : misc, rAmAnanda, mangala, tIrthakShetra, aShTaka
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : sukhAnandAchArya 
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mrityunjay Pandey
% Proofread by          : Mrityunjay Pandey
% Description/comments  : From Chatuh Sampraday Dig-Darshan
% Latest update         : November 11, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org