श्रावणमासे कृष्णारात्रिः

श्रावणमासे कृष्णारात्रिः

श्रावणमासे कृष्णारात्रिः दिशि दिशि विकरति रागं रे ! पूर्वा प्रवहति मन्दं मन्दं, हृदि हृदि जनयति कामं रे !! ० प्रियं विना मे सदनं शून्यम् । तेन विना को हरति नु दैन्यम् ? दामिनि ! विहरसि सदा घनाङ्के, नौमि सुतनु! ते भाग्यं रे! पूर्वा प्रवहति मन्दं मन्दं, हृदि हृदि जनयति कामं रे !! १ रिमझिम रिमझिम मेघो वर्षति । तप्तं गात्रं सोऽपि न शमयति ॥ स्वप्ने नयति सुदीर्घा रजनी, व्योमं विना विमानं रे! पूर्वा प्रवहति मन्दं मन्दं, हृदि हृदि जनयति कामं रे!! २ अहर्निशं मे हृदयं वेलति । अन्तर्ज्वाला स्वैरं खेलति ॥ याहि सुनयने! प्रियतमदेशं, बोधय विगतविमोहं रे ! पूर्वा प्रवहति मन्दं मन्दं, हृदि हृदि जनयति कामं रे !! ३ पिव- पिव कुञ्जे रटति चातकः । श्रुत्वा तमापि न सरति वञ्चकः ॥ चपले! सफलङ्कुरु मे नयनं कुशलं प्रेषय कान्तं रे ! पूर्वा प्रवहति मन्दं मन्दं, हृदि हृदि जनयति कामं रे !! ४ निधाय हृदये कामिनिवार्ताम् । दृष्ट्वा नवाञ्च मन्मथयात्राम् ॥ उपनय रागिणि! मे सन्देशं, पूरय विरहिणिकाङ्क्षा रे ! पूर्वा प्रवहति मन्दं मन्दं, हृदि हृदि जनयति कामं रे!! ५ -- लेखक- केशव प्रसाद गुप्त Encoded and proofread by Mohan Chettoor
% Text title            : Shravanamase Krishnaratrih
% File name             : shrAvaNamAsekRRiShNArAtriH.itx
% itxtitle              : shrAvaNamAse kRRiShNArAtriH
% engtitle              : shrAvaNamAse kRRiShNArAtriH
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Mohan Chettoor
% Proofread by          : Mohan Chettoor
% Indexextra            : (Scan)
% Latest update         : October 31, 2023
% Send corrections to   : sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org