श‍ृङ्गाररसाष्टकम्

श‍ृङ्गाररसाष्टकम्

अविदितसुखदुःखं निर्गुणं वस्तु किञ्चित् जडमतिरिह कश्चित् मोक्ष इत्याचचक्षे । मम तु मतमनङ्गस्मेरतारल्यघूर्णन् मदकलमदिराक्षीणीविमोक्षो हि मोक्षः ॥ १॥ कदा कान्तागारे परिमलमिलत्पुष्यशयने शयानः कान्तायाः कुचयुगमहं वक्षसि वहन् । अये कान्ते मुग्धे कुटिलनयने चन्द्रवदने प्रसीदेति क्रोशन् निमीषमिव नेष्यामि दिवसान् ॥ २॥ सायं नायमुदेति वासरमणिश्चन्द्रो न चण्डद्युति- र्दावाग्निः कथमम्वरे किमशनिः स्वच्छान्तरीक्षे स्थितः । हन्तेदं निरणायि पान्थरमणीप्राणानिलाशाशया धावद्घोरविभावरी विषधरी भोगस्य भीमो मणिः ॥ ३॥ आयाति याति पुनरेव जलं प्रयाति पद्माकराणि विधुनोति धुनोति पक्षौ । उन्मत्तवद्धमति कूजति मन्दमन्दं कान्तावियोगविधुरो निशि चक्रवाकः ॥ ४॥ भङ्का भोक्तुं न भुङ्क्त कुटिलविसलता खण्डमिन्दोर्वितर्कात् ताराकारास्तृषार्तो न पिवति पयसां विग्रुषः पचसंस्थाः । छायामम्भोजिनीनामलिकुलसवलां वीक्ष्य सन्ध्यामसन्ध्यां कान्ताविश्लेषभीरुर्दिनमपि रजणीं मन्यते चक्रवाकः ॥ ५॥ गन्धाढ्यासौ भुवनविदिता केतकी स्वर्णवर्णा पद्मभ्रान्त्या चपलमधुपः पुष्यमध्ये पपात । अन्धीभूतः कुसुमरजसा कण्ठकलनपक्षः स्थातुं गन्तुं द्वयमपि सखे नैव शक्तो द्विरेफः ॥ ६॥ तं वीक्ष्य वेपथुमती सरसाङ्गयष्टि- र्निक्षेपणव पदमुद्धृतमर्पयन्ती । मार्गाचलव्यतिकराकुलितेव सिन्धुः शैलाधिराजतनया न ययौ न तस्थौ ॥ ७॥ का कावला निधुवनश्रमपीडिताङ्गी निद्रां गता दयितवाहुलतानुवड्वा । सा सा तु यातु भवनं मिहिरोहमीयं सङ्केतवाक्यमिति काकचया वदन्ति ॥ ८॥ इति महाकविकालिदासविरचितं श‍ृङ्गाररसाष्टकं समाप्तम् । Encoded and proofread by Aaditya Kalyanaraman
% Text title            : shRRingArarasAShTakam
% File name             : shRRingArarasAShTakam.itx
% itxtitle              : shRiNgArarasAShTakam (kAlidAsavirachitam)
% engtitle              : shRRingArarasAShTakam
% Category              : misc, sahitya, advice, aShTaka
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Kalidas
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Aaditya Kalyanaraman
% Proofread by          : Aaditya Kalyanaraman
% Description/comments  : From Kavya Sangraha, A Sanskrit Anthology, Dr. John Haeberlin, 1847
% Indexextra            : (Scans 1, 2)
% Latest update         : April 29, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org