% Text title : sanyAsigItikA % File name : sanyAsigItikA2.itx % Category : vedanta, misc, sAhitya, upadesha, vivekAnanda % Location : doc\_z\_misc\_general % Author : Engilsh poem Song of the Sannyasin by Swami Vivekananda, Sanskrit translation by Tryambak Bhandarkar % Translated by : http://www.ramakrishnavivekananda.info/vivekananda/volume\_4/writings\_poems/the\_song\_of\_the\_sannyasin.htm % Description-comments : meter - Shardulavikridita % Latest update : January 21, 2018, October 6, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Song of the Sannyasin 2 ..}## \itxtitle{.. sa.nnyAsinaH gItiH 2 ..}##\endtitles ## dUrAdaihikarUpashUnyagiritaH protthaM ghanAraNyato shAntaM yaddhanakAmakIrtibhirapi vyAhanyate.adyApino | satyaM j~nAnasukhapravAhasahitaM, nityaM yaduchchasvarai\- rgItaM tannanu gIyatAM sthirayate! OM tatsadomityadaH || 1|| bhrAtarnAshaya bandhakaM svanigaDaM haimaM bhavedvAyasaM premerShAsadasatsvarUpamakhilaM dvandvaM parityajyatAm | dAsau pUjitadaNDitAvapi samau yatkA~nchanaM bandhanaM stheyo dhIrayatesti gAyatu bhavAnontatsadomityadaH || 2|| yA tvaj~nAnamarIchikAndhatamasaM saMvardhayantI bhR^ishaM mR^ityormR^ityumabhIkShNamAnayati yA tAmaihikehAM tyajeH | \ldq{}vishvaM jetumalaM kR^itAtmavijayo\rdq{} jAnannidaM duHkhito mA bhUrdhIrayate.adya gAyatu bhavAnontatsadomityadaH || 3|| \ldq{}bhogyaM karmaphalaM\rdq{} bruvanti niyataM kAryaM nidAnAtsataH hetoH satphalametyasattadasato, bAdho na vidyAshrayaH | rUpaM bandhanavat tathApi nitarAM tvaM nAmarUpAtigo muktAtmA, nanu gIyatAM sthirayate! OM tatsadomityadaH || 4|| yanmitraM jananI pitAtha tanayastatsvapnatulyaM vR^ithA mAtA kasya suto.atha mitramathavA.ali~NgaH sa eko.asti chet | sarvaH sarvagataH sa eva na paraM ki~nchittato vidyate sattvaM dhIrayate.asi, gAyatu bhavAnontatsadomityadaH || 5|| eko lA~nChananAmarUparahito muktastathA chinmayo mAyA yaM samupAshritAvasR^ijati svapnena tulyaM jagat | sAkShI sattriguNAtmakaprakR^itivadrUpeNa saMlakShyate sa tvaM dhIrayate.asi, gAyatu bhavAnontatsadomityadaH || 6|| bhrAtarmuktimimAM kva vA mR^igayase? nAyaM na loko.apara\- staddAtA na cha labhyate.atra bhavatA shAstre tathA mandire | hastenAkalitA tvayaiva rashanA yAkarShati tvAmimAM tyaktvA dhIrayate.atha gAyatu bhavAnontatsadomityadaH || 7|| brUyAH svastivachaH samastajagate matto na ki~nchidvyathA bhUyAtprANiShu tu~NganIchasamanusyUto.asmi nityaM vibhuH | AshA sAdhvasanAkamR^ityunirayAvalyAmanAstho galad\- bandho dhIrayate.atha gAyatu bhavAnontatsado mityadaH || 8|| kIdR^iggachChati jIvane tava tanurmA chintito bhUH suhR^it kAmaM karmavashAdiyaM vicharatu, syAstulyanindAstutiH | ekatve sati ko.astu pUjakajanaH pUjyo.athavA nindakaH shAnto dhIrayate.adya gAyatu bhavAnontatsadomityadaH || 9|| lobhe lAbhavilAsakIrtikalite satyaM kuto labhyate nArIM pashyati yaH kalatramiti sa prApnoti kiM pUrNatAm? martyaH krodhamamatvayugmavashago mukto na mAyAbhayAt tyaktvaitannanu gIyatAM sthirayate! OM tatsadomityadaH || 10|| vartasveha nirAshrayastava nivAsArhaM na ki~nchitsakhe! AkAshaM paTalaM tR^iNaM cha shayanaM bhakShyaM tathA yAchitam | annaM pAnamadUShaNaM kila bhavedAtmaj~na! yatprApyate yAnsvAdhInadhunIva gAyatu yate! OM tatsadomityadaH || 11|| dvitrA eva bhavanti tattvaniratA anye dviShanto hasa\- ntyetAnprApaya bhAsamandhatamasAtproddhR^itya mAyAvR^iteH | deshAddeshamavApya duHkhasukhayostulyaH svatantro bhraman gItaM dhIrayate.adya gAyatu bhavAnontatsadomityadaH || 12|| kAlenodbhavakarmabandhanabalAdAtmA vimukto bhave\- nnotpattirna bhavAnna chAhamathavA martyo na vApIshvaraH | jAtaH \ldq{}sarvamahaM\rdq{} tathA\rdq{}khila\rdq{}mahaM svAnandasAndro vibhu\- rjAnan \ldq{}tattvamasI\rdq{}ti gAyatu yate OM tatsadomityadaH || 13|| svAmivivekAnandarachitA \ldq{}sannyAsinaH gItiH\rdq{} sharA~NkavasuchandravarShe, julAI mAse, sahasradvIpodyAne virachitA) sAhityAchArya\-adhyApaka\-ema\. e\. \-bhaNDArakaropAhvatryambakasharmaNA saMskR^itashlokeShu anUditA || ## \medskip\hrule\medskip Encoded by Sunder Hattangadi, Proofread by Sunder Hattangadi Song of the Sannyasin by Swami Vivekananda Sanskrit translation by bhANDarakara The English meaning is available at http://www.ramakrishnavivekananda.info/vivekananda/volume\_{}4/writings\_{}poems/the\_{}song\_{}of\_{}the\_{}sannyasin.htm Also see Marathi, Hindi, Bangla translation links at https://maasarada.blogspot.com/2015/06/uthaao-sanyaasi-uthao-se-taan-himaadri.html There is one another sanyAsagItI in Marathi available in audio on this site. \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}