सङ्कल्पमहिमा

सङ्कल्पमहिमा

धरा जगत्यां नहि किञ्चिदस्ति विना सुसङ्कल्पमुपैति सिद्धिम् । जगद्विधाने विधिनानुभूतं भक्तार्ति-हानौ हरिणानुभूतम् ॥ १॥ सती-परित्याग-विधौ महेशः सङ्कल्पमेवाश्रयदत्र चित्रम् । सती पुनर्जन्मनि तं प्रयातुं सङ्कल्पमाधाय तनुं ददाह ॥ २॥ धरापि सङ्कल्प-पणेन बद्धा जलोपविष्टादचला बभूव । सङ्कल्प-सन्नद्ध-महोर्मिमालां रत्नाकरो मुञ्चति नैव वेलाम् ॥ ३॥ शेषोऽपि सङ्कल्प-पणेन बद्धः फटा सहस्रं न धुनोति धीरः । कदा नु सङ्कल्प-समाधिं-निष्ठा- श्चलन्ति वै दिक्करिणः क्षणाय ॥ ४॥ सङ्कल्पतो भानुरुदेति नित्यं सङ्कल्पतो वायुरपि प्रवाति । सङ्कल्प-बद्धा भगणाः पिनद्धाः पतत्यधो नैव कदान्तरिक्षम् ॥ ५॥ सङ्कल्प-हीना विफला हि मन्त्राः सङ्कल्प-हीना विफला च सिद्धिः । सङ्कल्प-हीनं विफलं हि दानं सङ्कल्प-हीनं सुकृतं विनष्टम् ॥ ६॥ सीतां वनेऽन्वेषयितुं स रामः जटायुषं वै गमनं चकार । सीतापतेर्दर्शनमाशु कर्तुं निजानसून मुञ्चति नापि दीनः ॥ ७॥ निधाय स्वाङ्के किल रामचन्द्रः शोकाकुलो वै रुदनं चकार । रामस्य क्रोडे स्वतनुं जटायुः विहाय लेभे परमां हि मुक्तिम् ॥ ८॥ इति सङ्कल्पमहिमा समाप्ता । Composed by Dr. Harigopalashastri, Gurukulamahavidyala Jvalapuram (HaridwAr) Encoded and proofread by Hiranmay
% Text title            : Sankalpa Mahima Importance of a Purpose
% File name             : sankalpamahimA.itx
% itxtitle              : saNkalpamahimA
% engtitle              : sankalpamahimA
% Category              : misc, advice
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Dr. Harigopalashastri
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Hiranmay
% Proofread by          : Hiranmay
% Description/comments  : Bharatodaya 95th Edition Vol 3 Edited By Hari Gopal Shastry
% Indexextra            : (Scan)
% Latest update         : December 11, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org