सखि मन्दिता अह तारकाः

सखि मन्दिता अह तारकाः

सखि मन्दिता अह तारका आयासि किम् एतर्हि वा ॥ धृ.॥ मधुरा निशा सुमनोहरा इयमागता च गता वृथा । प्रहर एष हि अन्तिमः सार्थस्त्वया कार्यो नु वा ॥ १॥ हृदि वर्तते प्रीतिश्च मे अधरेऽपि गीतं वर्तते । प्रेमगानं साधयन् वै त्वं स्वरो भवितासि वा ॥ २॥ यद्यद् हि लभ्यं जीवने तत्सर्वमपि लब्धं मया । मन्ये हि काचिद् न्यूनता त्वं पूर्तता भवितासि वा ॥ ३॥ आवाहनेन विना हि वा यदि मृत्युरागच्छेदिह । पलमसौ तिष्ठेत् परं वै ब्रूहि किम् एया नु वा ॥ ४॥ गायकः धनञ्जय जोशी, नेरळ दूरभाषाङ्कः ९८२२४३९८९७ मूळ मराठी गीत सखि मंद झाल्या तारका (गीतकार - सुधीर मोघे, संगीतकार - राम फाटक ) । संस्कृतानुवादकः - राजेन्द्र दातार, बदलापूर दूरभाषाङ्कः - ९४२१६२६८१४
% Text title            : sakhi manditA aha tArakAH
% File name             : sakhimanditAtArakAH.itx
% itxtitle              : sakhi manditA aha tArakAH
% engtitle              : sakhi manditA aha tArakAH
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Marathi : sudhIra moghe, saMskRitAnuvAdakaH \- rAjendra dAtAra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : mULa marAThI gIta sakhi ma.nda jhAlyA tArakA, sa.ngItakAra - rAma phATaka
% Indexextra            : (Audio)
% Latest update         : July 12, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org