सद्गुरुतीर्थस्तोत्रम्

सद्गुरुतीर्थस्तोत्रम्

%६८ वाक्याऽऽविवेचनाद्युत्था द्वैतद्रून्मूलनोचिता । प्रत्यक्परात्मैक्यसिन्धौ याऽखण्डैकरसप्रदा ॥ १॥ सङ्गता ज्ञानगङ्गाऽत्र सङ्कल्पत्यागपूर्वकम् । दयया केवलं शिष्यं यः स्नापयति बुद्धिमान् ॥ २॥ पापेच्छाविर्भवो भूयो नैव यत्करुणेक्षणात् । पुनरावृत्तिरहितदेवप्राप्तिकरश्च यः ॥ ३॥ तदेव सद्गुर्वभिधमहातीर्थं सतां मतम् । तीर्यतेऽस्मान्महापापस्तत्तीर्थं सद्गुरुः परम् ॥ ४॥ यस्मात्तीर्थात्परं तीर्थं न भूतं न भविष्यति । स्मरणाद्दर्शनाद्यस्य सेवनाच्च कतार्थता ॥ ५॥ तीर्थानि दिग्देशकालपरिच्छिन्नानि यान्यतः । विलक्षणं ज्ञानतीर्थं कृपया तद्ददाति यत् ॥ ६॥ तीर्थानां परमं तीर्थं तारकाणां च तारकम् । सद्गुर्वाख्यं महातीर्थं भजामि परमार्थदम् ॥ ७॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं सद्गुरुतीर्थस्तोत्रं सम्पूर्णम् ।
% Text title            : Sadguru Tirtha Stotram
% File name             : sadgurutIrthastotram.itx
% itxtitle              : sadgurutIrthastotram (vAsudevAnandasarasvatIvirachitam)
% engtitle              : sadgurutIrthastotram
% Category              : misc, stotra, tIrthakShetra, vAsudevAnanda-sarasvatI, gurudev
% Location              : doc_z_misc_general
% Sublocation           : misc
% SubDeity              : gurudev
% Author                : vAsudevAnandasarasvatI TembesvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description-comments  : From stotrAdisangraha
% Indexextra            : (stotrAdisangraha, Author)
% Latest update         : May 12, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org