% Text title : sabhApUjA % File name : sabhApUjA.itx % Category : misc, pUjA % Location : doc\_z\_misc\_general % Transliterated by : Parameshwar Puttanmane poornapathi at gmail.com % Proofread by : Parameshwar Puttanmane poornapathi at gmail.com % Latest update : August 22, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. sabhApUjA ..}## \itxtitle{.. sabhApUjA ..}##\endtitles ## ब्राह्मणेभ्यो महद्भ्यश्च वेदविद्भ्यो विशेषतः । पुराणशास्त्र विद्भ्यश्च सर्वेभ्यो वै नमोनमः ॥ 1॥ पुत्रोत्सवे मौञ्जिबन्धे कन्यायाः प्रथमार्तवे । विवाहे यज्ञसमये बिन्नहं पञ्चसु स्मृतम् ॥ 2॥ पूर्वं सभां नमस्कृत्य पश्चादासनपूर्वकम् । कृत्वोपचारं कालीनं सभां स्तोतुं समारभेत् ॥ 3॥ वराय वरवेषाय गुरूणां सुहृदामपि । उपचारस्तु कर्तव्यो मङ्गल्यो मङ्गलायनैः ॥ 4॥ अर्चयेदृत्विगाचार्यनृपविद्वत्सुहृद्वरान् । आगतान् स्वगृहं गेही यथा विभवमादरात् ॥ 5॥ गाम्भीर्यं जलधौ स्थिरत्वमचले तेजोधिकं भास्करे शौर्यं शान्तनवे नयस्सुरगुरौ त्यागस्तु सूर्यात्मजे । एकैको गुण एव तेषु निहितो युष्मासु सर्वेगुणाः तिष्ठन्त्येव धरामरान् हरिपरान् कस्स्तोतुमीशः क्षितौ ॥ 6॥ भवन्तस्सर्वज्ञाः सकलभुवने रूढयशसो वयं तावद्बालाः सरसवचने नैव निपुणाः । तथापीयं वाणी विशतु भवतां कर्णकुहरे किशोरस्यालापः खलु भवति पित्रोरतिमुदे ॥ 7॥ महत्या गदया युक्तां सत्यभामासमन्विताम् । सुदर्शनधरां वन्दे सभां विष्णोरिवाकृतिम् ॥ 8॥ विद्वन्नदीव्रातसहस्रपूर्णं तथा सहस्रप्रभुरत्नपूर्णम् । वेदान्तवाक्यार्थतरङ्गलोलं सभा समुद्रं प्रणमामि मूर्ध्ना ॥ 9॥ सभामण्डलमित्येके सभारत्नं तु केचन । सभासमुद्रमितरे सदसो लक्षणत्रयम् ॥ 10॥ आशीः पूर्वकमित्येके नमः पूर्वं तु केचन । भिन्नहं वेदपूर्वं स्यादिति सर्वैर्विनिश्चितम् ॥ 11॥ स्वस्तीति प्रतिभाषितो मुनिवरैः संस्तूयमानस्सुरैः पार्श्वे पद्मजपद्मनाभपुरुहूताद्यैर्जयेत्यर्चितः । अग्रे चाप्सरसां गणैरहरहर्नृत्यद्भिराह्लादितः सन्तुष्टो गिरिजाविवाहसमये स्यात्सम्पदेनो मृडः ॥ 12॥ सर्वाशा परिपूरणक्षमकरं सर्वोपकारोदयं सन्मार्गाभिरतं समस्ततमसः प्रध्वंसि सत्यास्पदम् । ब्रह्मावासमशेषवेदनिलयं विद्याधराराधितं प्रख्यातं भुवि भानवीयमिव वो वन्दे सभामण्डलम् ॥ 13॥ विदितचतुरभाषा भारती भालभूषा व्यपगतबहुदोषा चन्द्रिकोद्यन्मनीषा । हृदयतिमिरपूषा ज्ञानविद्याविशेषा मम भवतु सुतोषा भूसुराणां सभैषा ॥ 14॥ वेदपूर्वं तु \, ओं नमः\` सद\'से । नमः\` सद\'स\`स्पत\'ये । नमः\` सखी\'नां पुरो\`गाणां\` चक्षु\'षे । नमो\' दि\`वे । नमः\' पृथि\`व्यै । सप्रथस\`भां मे\' गोपाय । ये च\` सभ्याः\' सभा\`सदः\' | तानिं\'द्रि\`याव\'तः कुरु । सर्व\`मायु\`रुपा\'सताम् ॥ 15॥ अहे\'बुध्निय\` मन्त्रं\' मे गोपाय । यमृष\'यस्त्र\`यी वि\`दा वि\`दुः । ऋचः\` सामा\'नि\` यजू\'{\m+}षि । सा हि श्रीर\`मृता\' स\`ताम् ॥ 16॥ अभ्युत्थानं चासनं स्वागतोक्तिः\, पाद्यं चार्घ्यं मधुपर्काचमौ च । स्नानं वासो भूषणं गन्धमाल्ये धूपो दीपस्सोपहारः प्रणामः ॥ 17॥ अभ्युत्थानमथासिका वितरणं भूयो वचस्स्वागतम् । पाद्यं व्याजनमक्षतं क्रमवशादर्घ्यं निरर्घक्रियम् ॥ केचित्प्राहुरिमान् षडुत्तमतमानत्रोपचारान् परे । ब्रूयाद्वन्दनमेकमर्हणविधिं यन्मादृशा तत्क्षमम् ॥ 18॥ नास्ति सत्यात्परो धर्मस्सन्तुष्टिर्नात्मजात्परा । नान्नदानात्परं दानं वन्दनान्नोपचारकम् ॥ 19॥ सत्यादधिको धर्मो नास्ति । पुत्रोत्सवादपरः सन्तोषो नास्ति । अन्नदानादधिकदानं न विद्यते । वन्दनादधिक उपचारो नास्ति । तस्माद्वन्दनोपचारेणैव सर्वेप्युपचाराः कृतास्सन्त्विति मदीया विज्ञापना ॥ सर्वेभ्यो नमस्काराः ॥ ॥ इति सभा पूजा ॥ सङ्ग्राहकः विद्वान् परमेश्वर भट्टः पुट्टनमने ## Encoded and proofread by Parameshwar Puttanmane poornapathi at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}