संस्कृतेन सम्भाषणं कुरु

संस्कृतेन सम्भाषणं कुरु

संस्कृतेन सम्भाषणं कुरु, जीवनस्य परिवर्तनं कुरु यत्र यत्र गच्छसि पश्य तत्र संस्कृतं संस्कृतेः संरक्षणं कुरु ॥ १॥ जीवनस्य लक्ष्यमस्ति किम् ? जीवनस्य लक्ष्यमेव संस्कृतस्य वर्धनम् । स्फूर्तिरस्ति, तत्र प्रीतिरस्ति स्फूर्तिरस्ति, प्रीतिरस्ति संस्कृतस्य वर्धने जिजीविषाम संस्कृताय रक्षयाम संस्कृतिं समर्पयाम संस्कृताय जीवनम् ॥ २॥ जागृयाम वयं प्रेरयाम जागृयाम प्रेरयाम सर्वहिन्दुसोदरान् सम्पिबाम वयं पाययाम सम्पिबाम पाययाम संस्कृतामृतं सदा । देशहितचिन्तनं विना यस्य जीवनं व्यर्थमेव तस्य गर्ह्यजीवनम् ॥ ३॥ ऐक्यमस्तु अचलबुद्धिरस्तुव्व् ऐक्यमस्तु अचलतास्तु संस्कृताभिमानिनाम् । धीरतास्तु नैव भीतिरस्तु धीरतास्त्वभीतिरस्तु मास्तु उदासीनता मातृभूमिसेवनं दीनदलितरक्षणं संस्कृतप्रचार एव जीवनम् ॥ ४॥ - श्री वेङ्कटरमणमुच्चिन्नायः Encoded and proofread by Shubha shubhazero at gmail.com
% Text title            : Samskritena Sambhashanam Kuru
% File name             : saMskRRitenasambhAShaNaMkuru.itx
% itxtitle              : saMskRRitena sambhAShaNaM kuru
% engtitle              : saMskRRitena sambhAShaNaM kuru
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : shrI veNkaTaramaNamuchchinnAyaH
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shubha shubhazero at gmail.com
% Proofread by          : Shubha shubhazero at gmail.com
% Indexextra            : (Wiki, Videos 1, 2)
% Acknowledge-Permission: Samskrita Bharati http://www.samskritabharati.org/
% Latest update         : September 22, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org