संस्कृतस्य रक्षणाय

संस्कृतस्य रक्षणाय

संस्कृतस्य रक्षणाय बद्धपरिकरा वयम् । संस्कृतेः प्रवर्धनाय दृढनिधिर्भवेदिदम् ॥ संस्कृतस्य महिमवर्णनेन नास्ति साधितं सततसम्भाषणेन तस्य जीवनं स्थिरम् । जनमुखेन भाषितं ननु जगति जीवितं राजते चिरं समस्तराष्ट्रमान्यतास्पदम् ॥ संस्कृतस्य सेवनं मातृसेवासमं तेन सम्भाषणं वाङ्मातृपूजनम् । मातृभिः प्रवर्तनेन मातृभाषा परं सरलसम्भाषणेन लसति बालादृतम् ॥ राजपोषणात् पुरा नीतमिदं वैभवं लोकशक्तिकेन्द्रितं स्थास्यतीह केवलम् । शिक्षकास्तदर्थमेव त्यागशालिनः स्युः संस्कृतोज्जीवनाय प्राप्तजीवना ध्रुवम् ॥ - गु. गणपय्यहोळ्ळः Encoded and proofread by Shubha shubhazero at gmail.com
% Text title            : saMskRRitasya rakShaNAya
% File name             : saMskRRitasyarakShaNAya.itx
% itxtitle              : saMskRRitasya rakShaNAya
% engtitle              : saMskRRitasya rakShaNAya
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : gu\. gaNapayyahoLLaH
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shubha shubhazero at gmail.com
% Proofread by          : Shubha shubhazero at gmail.com
% Indexextra            : (Wiki, Videos 1)
% Acknowledge-Permission: Samskrita Bharati http://www.samskritabharati.org/
% Latest update         : September 22, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org