संस्कृतचित्ताः भारतभक्ताः

संस्कृतचित्ताः भारतभक्ताः

संस्कृतचित्ताः भारतभक्ताः, राष्ट्रनवोदयकाङ्क्षिणः । सुदृढमनस्काः भासुरचरिताः, राष्ट्रं जागरयाम वयम् ॥ ध्रुवम् ॥ मातृहिताय समग्रसमर्पित - पुण्यधनानां राष्ट्रमिदं सत्यविनिष्ठितकर्मरतानां, धर्मपराणां भूमिरियम् । विश्वहितं मम जीवनसुखमिति, कलितवतां ननु देशोऽयं इमामनन्तां नयाम सुहृदो, जवेन शाश्वतपरमपदम् ॥ १॥ सर्वे शान्तिमवाप्नुयुरिति नः, पूर्वजचिन्तनमतिशुभदं स्नेहपुरस्सरजीवनमनिशं, स्यादिति तेषामभिलषितम् । वयमपि यत्नं विदध्महे, निजपूर्वजवाञ्छितपरिपूत्यै तदेकमस्मज्जीवनलक्ष्यं, मन्येमहि वयमनवरतम् ॥ २॥ भवतु हि कण्टकमयमयनं नो, स्यादायतनं सुदुष्करं भवतु समन्तात् विपदामयुतं, भवतु कदाचिन्नो मरणम् । तथापि न भवतु विचलनमिह नः, कदापि धाल्लक्ष्यपथात् विना विलम्बं प्राप्स्यामो वयं, अस्मज्जीवनसाफल्यम् ॥ ३॥
% Text title            : Samskritachittah Bharatabhaktah
% File name             : saMskRRitachittAHbhAratabhaktAH.itx
% itxtitle              : saMskRitachittAH bhAratabhaktAH
% engtitle              : saMskRitachittAH bhAratabhaktAH
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (gItAni)
% Acknowledge-Permission: Samskrita Bharati https://www.samskritabharati.in
% Latest update         : October 3, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org