रक्षणं-रक्षणं राष्ट्ररक्षणम्

रक्षणं-रक्षणं राष्ट्ररक्षणम्

रक्षणं-रक्षणं राष्ट्ररक्षणम् । रक्षणं-रक्षणं देशरक्षणम् ॥ रक्षणम् राष्ट्ररक्षणम्-२ गणतन्त्रमस्माकमेतद् भारतं प्रचक्षते, देवतात्मास्वरूपं महद् रूपे दृश्यते । युक्त आर्यमर्यादया देशेषु यः पूज्यते, नौमि भारतभू धरां वसुन्धरा विराजते । १॥ वन्दनीयः पूजनीयो जगत्यस्मिन् सर्वदा, अस्ति-अस्य भूमिर्वसुप्रदायिनी सदा । सभ्यतायाः सूर्योदयः नासीत् संसारे, यदा, विश्वगुरुगौरवेण यो ज्ञायते तदा ॥ २॥ यत्र हरिणा कृष्णेन गीताज्ञानामृतं दत्तम्, रामचन्द्रप्रभुणा लोकधर्म तत्र स्थापितम् । पूजायोग्या नियमाः सन्ति अस्याः संस्कृते, धारणीयो माननीयो धर्मंः तत्र वर्तते ॥ ३॥ ज्ञानस्य प्रकाशो भवेत् तमो अपसरः, वर्धतां वैभवमस्य कीर्तिः सुकीतिश्च । भवगुरु स्वर्णविहङ्गः अयं भवेत् पुनः, एहि-एहि अस्य पुनस्सङ्गठनं कुर्मः। ४॥ रक्षणम् राष्ट्ररक्षणं रक्षणम् देशरक्षणं - नरपत कविया, संस्कृताचार्य
% Text title            : Rakshanam Rakshanam Rashtrarakshanam
% File name             : rakShaNaMrAShTrarakShaNam.itx
% itxtitle              : rakShaNaM rAShTrarakShaNam
% engtitle              : rakShaNaM rAShTrarakShaNam
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : narapata kaviyA, saMskRitAchArya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Volunteers at Bharat Vikas Parishad https://bvpindia.com
% Indexextra            : (Text, BVP Intro)
% Acknowledge-Permission: Bharat Vikas Parishad https://bvpindia.com Atam Dev
% Latest update         : October 18, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org