राष्ट्रध्वजं नमामि

राष्ट्रध्वजं नमामि

राष्ट्रध्वजं नमामि । मरुता प्रकम्पमानं उच्चैर्विराजमानं रुचिरं त्रिवर्णकान्तं ॥ ध्रु. ॥ राष्ट्रध्वजं नमामि शशिकिरणधवलवर्णः विमलं यशोवितन्ते रवितुरग हरितकान्तिः भुविभाग्यदो विजयते अरुणः प्रभा प्रमोदं चित्ते न कस्य कुरुते चक्राङ्कितं सुचिह्नम् ॥ १॥ राष्ट्रध्वजं नमामि कवयत् तवत् तवार्थं प्रतिभां समर्पयन्ति वीरात् तवागरार्थं प्राणानपि त्यजन्ति तव मान रक्षणार्थं सर्वे सदा यतन्ते त्वां स्फूर्तिदं चलान्यम् ॥ २॥ राष्ट्रध्वजं नमामि अकुतो भयं मनो मे त्वयि नित्यमेव रमतां सत्यं शिवं च हृद्यं लब्धुं सदा प्रयततां जगतीह बन्धुभावं गुरुतां जयं च लभतां मम राष्ट्र मानचिह्नम् ॥ ३॥ राष्ट्रध्वजं नमामि
% Text title            : Rashtra Dhvajam Namami
% File name             : rAShTradhvajaMnamAmi.itx
% itxtitle              : rAShTradhvajaM namAmi
% engtitle              : rAShTradhvajaM namAmi
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : NA
% Indexextra            : (Video)
% Latest update         : August 7, 2020
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org