% Text title : puruShArthanirNayaH % File name : puruShArthanirNayaH.itx % Category : misc, sachchidAnanda-shivAbhinava-nRisiMhabhAratI % Location : doc\_z\_misc\_general % Author : Sachchidananda Shivabhinava Nrisimha Bharati Swamigal % Proofread by : PSA Easwaran psawaswaran at gmail.com % Latest update : November 9, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Purusharthanirnayah ..}## \itxtitle{.. puruShArthanirNayaH ..}##\endtitles ## पुरुषार्थदानदक्षं पुरुहूतप्रमुखनिर्जराराध्यम् । पुरुषार्थसिद्धयेऽहं पुरुषं कृष्णाद्यपिङ्गलं नौमि ॥ 1॥ तत्र तावत्कः पुरुषार्थो नाम? न तावदनुकूलपुत्रमित्रकलत्रादिः; तदनित्यत्वस्य प्रत्यक्षसिद्धत्वात् । न च \ldq{}एतत्त्रयं जगति पुण्यकृतो लभन्ते\rdq{} इति तस्यापि सुकृतसाध्यत्वेन नित्यत्वमिति शङ्क्यं; न हि जलजन्यत्वसाम्येऽपि बुद्बुदतरङ्गफेनवारिजानां स्थिरत्वसाम्यमस्ति; तस्माद्धर्मार्ध\- काममोक्षाश्चत्वारः पुरुषार्थाः । तत्र धर्मो नाम\-\-आशुविनाशिनां विहितकर्मणां कालान्तरभाविफलजनकत्वान्यथानुपपत्त्या कल्प्यमानोऽदृष्टपदार्थविशेषः । तथा हि\-\-यागगङ्गास्नानशिवपूजादीनां हविःप्रक्षेपण\- गङ्गाजलमज्जनशिवलिङ्गादिषु पुष्पक्षीरादिसमर्पणादिरूपाणां यावत्कार्योत्पादास्थायित्वस्य सार्वलौकिकत्वात्तत्कल्पने तु फलाव्यवहितप्राक्क्षणवृत्तिस्वस्वव्यापारान्यतरकत्वरूपफल\- जनकत्वस्य कालान्तरकृतकर्मणामपि सूपपादकत्वात् । अर्थो नाम\-पूर्वोक्तधर्मानुकूलयागादिसाधनीभूतधनधान्यादिः । कामस्तु\-उक्तधर्मजनककर्मसु प्रवर्तकः \ldq{}धर्मो मे भूयात्\rdq{} इतीच्छारूपः । न तु निषिद्धकर्मकारकः कामः\, तस्य पुरुषार्थभावात्प्रत्युत पुरुषदुःखहेतुत्वात् । किञ्च\, भगवद्गीतायां भगवानप्येवमाह\-\- \ldq{}धर्म्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ\rdq{} इति । मोक्षस्तु\-\-तत्त्वज्ञानैकसाध्यः । तत्स्वरूपमुन्तरत्र वर्ण्यते ॥ अत्रेदं चिन्त्यते\-\-चतुर्ष्वप्येतेषु कः परम इति । न च पुरुषार्थत्वाविशेषाच्चत्वारोऽपीमे समाना एवेति निश्चेतुं शक्याः । न हि मनुष्यत्वाविशेषेऽपि सर्वेऽपि मनुष्याः समाना उपलभ्यन्ते; कश्चित्प्रभुः\, कश्चिद्भृत्यः\, कश्चित्सुखी\, कश्चिदुःखीति भेददर्शनात् । तस्मात्प्राप्तं पुरुषार्थत्वाविशेषेऽपि चिन्त्यमेतेषु पारम्यमिति । न चार्थकामौ परमौ\, तयोर्धर्महेतुत्वेन धर्म एवोपक्षीणतया स्वतः पुरुषार्थत्वाभावात् । अत एव न धर्मोऽपि परमः पुमर्थः; तस्य स्वर्गादिसाधनत्वेनोपसर्जनत्वात् । तथा हि श्रुतिः \-\- \ldq{}ज्योतिष्टोमेन स्वर्गकामो यजेत\rdq{} \ldq{}वायव्यश्वेतमालभेत भूतिकामः\rdq{} इति स्वर्गादिसाधनत्वमाह धर्मस्य । न चेयं श्रुतिर्न \ldq{}धर्मस्य स्वर्गकारणत्वमाह\,\rdq{} अपि तु ज्योतिष्टोमादेरिति वाच्यम् । यागादेर्धर्मव्यापारकत्वस्यावश्यकल्प्यतया धर्मस्य स्वर्गकारणताया धर्मिग्राहकमानसिद्धत्वात् । न चैतेषां त्रयाणां पुरुषार्थत्वमपि सम्भवति । तथा हि\-\- पुरुषार्थो नाम\-\-वस्तुतः सुखम्\, दुःखाभावो वा । तथा च लोकेऽनुभवः\-\- \ldq{}इष्टं मे भूयादनिष्टं मे मा भूत्\rdq{} इति । न चेमे त्रयः सुखं दुःखाभावो वा । तर्हि\, कथमेतेषां पुरुषार्थकोटिप्रविष्टत्वमिति चेत्\, तत्साधनत्वादिति ब्रूमः । यथा लाङ्गलस्य जीवनत्वाभावेऽपि जीवनसाधनत्वेन \ldq{}लाङ्गलं जीवनम्\rdq{} इति प्रयोगः\, तद्वत्पुरुषार्थसाधनत्वेनैतेषु पुरुषार्थपदप्रयोगः । किञ्चैतेषामनित्यत्वादपि न परमपुरुषार्थत्वम् । तथा हि\-अर्थकामयोस्तावत्प्रत्यक्षेणैवानित्यत्वम् । धर्मस्य त्वतीन्द्रियत्वेन श्रुत्या स्मृत्या चावगम्यते । तथा च श्रुतिः\-\- \ldq{}यद्यथेह कर्मचितो लोकः क्षीयते\, एवमेवामुत्र पुण्यचितो लोकः क्षीयते\rdq{} इति । स्मृतिश्च\- \ldq{}क्षीणे पुण्ये मर्त्यलोकं विशन्ति\rdq{} इति । तर्हि कः परमपुरुषार्थ इति चेन्मोक्ष एवेत्यवेहि । तथा हि\-\- तस्य \ldq{}ब्रह्मविदाप्नोति परम्\rdq{} इत्यादिश्रुत्या सुखस्वरूपत्वस्य\, \ldq{}तरति शोकमात्मवित्\rdq{} इत्याद्यया च दुःखनिवृत्तिरूपत्वस्य च प्रतिपादनात्स्वतः पुमर्थत्वम्\, नित्यत्वं च \ldq{}न स पुनरावर्तते\rdq{} \ldq{}तेषां न पुनरावृत्तिः\rdq{} \ldq{}एतेन प्रतिपद्यमाना इमं मानवमावर्तं नावर्तन्ते\rdq{} इत्यादिश्रुतिभ्यः ॥ \ldq{}आब्रह्मभुवनाल्लोकाः पुनारावर्तिनोऽर्जुन ।\rdq{} \ldq{}मामुपेत्य पुनजन्म दुःखालयमशाश्वतम् । नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥\rdq{} \ldq{}इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥\rdq{} \ldq{}यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ।\rdq{} इत्यादिस्मृतिभ्यश्च । किञ्च\, अनित्यविलक्षणत्वादपि नित्यत्वम् । लोक उत्पाद्यप्राप्यसंस्कार्यविकार्याणामनित्यत्वं दृष्टम् । न चासौ मोक्ष उत्पाद्यः; नित्यो हि मोक्षः सर्वैर्मोक्षवादिभिरभ्युपगम्यते । नापि प्राप्यः\, आत्मस्वरूपत्वेन नित्याप्तत्वात् । नापि संस्कार्यः\, नित्यशुद्धनिरतिशयत्वान्मोक्षस्य । नापि विकार्यः\, कूटस्थब्रह्मस्वरूपत्वान्मोक्षस्य । तस्मान्नित्यत्वात्स्वतः पुमर्थत्वाच्च मोक्ष एव परमपुरुषार्थः । न च \ldq{}अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतम्\rdq{} \ldq{}अपाम सोमममृता अभूम\rdq{} इत्यादिश्रुतिभिः कर्मफलस्यापि नित्यत्वप्रतिपादनात्कथं मोक्षस्यैव नित्यफलत्वमिति वाच्यम्; अस्याः श्रुतेः \ldq{}यत्कृतकं तदनित्यम्\rdq{} इति न्यायोपेतया \ldq{}तद्यथेह\rdq{} इत्यादिश्रुत्या बाधेन अत्रत्याक्षय्यामृतपदयोः आभूतसम्प्लवस्थायिस्थानपरत्वस्यैव वक्तव्यत्वात् । तथा च स्मृतिः\-\-\- \ldq{}आभूतसम्प्लवं स्थानममृतत्वं हि भाष्यते\rdq{} | इति । इत्थं हि व्यवस्था\-श्रुतिस्मृत्योर्विरोधे ...नुसारेण स्मृतिर्नेया\, श्रुत्योः परस्परं विरोधे न्यायोपेतश्रुत्यनुसारेण श्रुत्यन्तरं नेयमिति । तस्मान्मोक्ष एव नित्य इति सिद्धम् ॥ \, मोक्षो नाम\-सालोक्यसामीप्यसारूप्यसायुज्यकैवल्यभेदेन पञ्चविधः । \ldq{}तत्र सालोकव्यं तत्तदुपास्यदेवतावासस्थानभूतलोकप्राप्तिः । सामीप्यमुपास्यदेवतासमीपवर्तनम् । सारूप्यं देवतासमानाकारदेहप्राप्तिः । सायुज्यं सगुणस्य देवतारूपस्य अहङ्ग्रहेणोपासनां कुर्वतः उपास्य\- देवतातादात्म्यम् । कैवल्यं तु सच्चिदानन्दनित्यशुद्धबुद्धमुक्तस्वभाव\- प्रत्यगभिन्नकूटस्थनह्मस्वरूपेणावस्थानम् । इदमेवाविद्यानिवृत्तिपदेना\- प्यभिधीयते । तथा चोक्तम्\- \ldq{}अविद्यास्तमयो मोक्षः सा च बन्ध उदाहृतः । \rdq{} इति । \ldq{}निवृत्तिरात्मा मोहस्य ज्ञातत्वेनोपलक्षितः ।\rdq{} इति च । अपि च\, \ldq{}तस्मादविद्यास्तमयो नित्यानन्दप्रतीतितः । निःशेषदुःखोऽभेदाच्च पुरुषार्थः परो मतः ॥\rdq{} इति । इयं कैवल्यरूपा मुक्तिरेव मुख्या । तथा च सूतसंहितायां स्वस्वरूपावस्थानमुक्तिं प्रकृत्य\-\- \ldq{}षड्भावविक्रियाहीना शुभाशुभविवर्जिता । सर्वद्वन्द्वविनिर्मुक्ता सत्यविज्ञानरूपिणी ॥ केवलं ब्रह्मरूपोक्ता सर्वदा सुखलक्षणा । न हेया नाप्युपादेया सर्वसम्बन्धवर्जिता ॥ न दृष्टा न श्रुता विष्णो न चास्वाद्या न तर्किता सर्वावरणनिर्मुक्ता न विज्ञेया निराश्रया ॥ वाच्यवाचकनिर्मुक्ता लक्ष्यलक्षणवर्जिता । सर्वेषां प्राणिनां साक्षादात्मभूता स्वयम्प्रभा ॥ प्रतिबन्धविनिर्मुक्ता सर्वदा परमार्थतः । अविचारदशायां तु प्रतिबद्धा स्वमायया ॥ एषैव परमा मुक्तिः प्रोक्ता वेदार्थवेदिभिः । अन्याश्च मुक्तयः सर्वा अपराः परिकीर्तिताः ॥ \rdq{} इति । न चान्यासु सालोक्यादिरूपासु कथं मुक्तिशब्दप्रयोग इति वाच्यम्; ताः प्राप्तानां पुनरावृत्त्यभावेन क्रमेण मुख्यमुक्तिदर्शनात्तासु मुक्तिशब्दोपचारः । तथा चोक्तम्\-\- \ldq{}ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यां ते महात्मानः प्रविशन्ति परं पदम् ॥\rdq{} इति । न चास्याः कूटस्थब्रह्मस्वरूपाया मुक्तेः स्वतःसिद्धतया तदर्थं मुमुक्षूणां गुरूपसदनविचारादिषु प्रवृत्तिर्न स्यादिति वाच्यम्; तस्याः स्वतःसिद्धत्वेऽपि विस्मृतकण्ठचामीकरन्यायेनाज्ञातत्वेन तत्प्राप्त्यै मुमुक्षूणां विचारादिषु प्रवृत्युपपत्तेः । विस्मृतकण्ठचामीकरन्यायस्त्वेवं\-कश्चित्पुरुषः स्वकण्ठस्थमेव चामीकरं विस्मृत्य \ldq{}अहो मदीयश्चामीकरः कुत्र वा स्थापितः केन वापहृतः\rdq{} इतीतस्ततः पर्यटन्कुत्राप्यलब्ध्वा बहुधा शोचंस्तिष्ठति । अत्रान्तरे कश्चनागत्य चूते\- \ldq{}तावके कण्ठ एव खलु चामीकरो वर्तते\, किमर्थं भवान् महान्तं शोकमापन्नः\rdq{} इति । स तद्वाक्यश्रवणानन्तरं यथा स्वकण्ठस्थमेव चामीकरं ज्ञात्वा अलब्धस्य लाभादिव तुष्यतीति । अनेन न्यायेन svata.asiddhApIyaM मुख्या मुक्तिरात्मस्वरूपा अज्ञातत्वेन अलब्धेव सती स्वलाभाय कारणमपेक्षत एवेति युक्ता तदर्थं मुमुक्षूणां प्रवृत्तिः । कारणं तु ज्ञानमेव; \ldq{}नान्यः पन्था विद्यतेऽयनाय\rdq{} \ldq{}तरति शोकमात्मवित्\rdq{} | \ldq{}नास्त्यकृतः कृतेन । तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्\rdq{} ब्रह्मविदाप्नोति परम् \ldq{}ब्रह्मविद्ब्रह्मैव भवति\rdq{} \ldq{}स यो ह वै तत्परमं ब्रह्म वेद ब्रह्मैव भवति\rdq{} इत्यादिश्रुतिभ्यः ॥ \ldq{}बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते ।\rdq{} \ldq{}ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥\rdq{} इत्यादिस्मृतिभ्यश्च । तज्ज्ञानं कीदृशमित्यपेक्षायां अपरोक्षानुभूतौ श्रीमद्भगवत्पादैः\-\- \ldq{}ब्रह्मैवाहं समः शान्तः सच्चिदानन्दलक्षणः । नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥ निर्विकारो निराकारो निरवद्योऽहमव्ययः । नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥ निरामयो निराभासो निर्विकल्पोऽहमाततः । नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥ निर्गुणो निष्क्रियो नित्यो नित्यमुक्तोऽहमच्युतः । नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥ निर्मलो निश्चलोऽनन्तः शुद्धोऽहमजरोऽमरः । नाहं देहो ह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ॥ \rdq{} इति । \ldq{}तत्त्वमसि\rdq{} \ldq{}अहं ब्रह्मास्मि\rdq{} \ldq{}अयमात्मा ब्रह्म\rdq{} \ldq{}प्रज्ञानं ब्रह्म\rdq{} इति महावाक्यजन्याखण्डाकारवृत्त्यपरनामकम् । तत्प्राप्त्युपायस्तु श्रुतौ \ldq{}आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः\rdq{} इति\, \ldq{}शान्तो दान्त उपरतस्तितिक्षुः श्रद्धावित्तो भूत्वाऽऽत्मन्येवात्मानं पश्येत्\rdq{} इत्यादिवाक्यैरुद्घुष्यते । पाद्मे शिवगीतायां च\-\- \ldq{}कथं भगवतो ज्ञानं शुद्धं मर्त्यस्य जायते । तत्रोपायं हर ब्रूहि मयि तेऽनुग्रहो यदि ॥\rdq{} इति श्रीरामेण पृष्टः सन् श्रीभगवानाह\-\- \ldq{}विरज्य सर्वभूतेभ्य आविरिञ्चिपदावधि । घृणां वितत्य सर्वत्र पुत्रमित्रादिकेष्वपि ॥ श्रद्धालुर्मुक्तिशास्त्रेषु वेदान्तज्ञानलिप्सया । उपायनकरो भूत्वा गुरुं ब्रह्मविदं व्रजेत् ॥ सेवाभिः परितोष्यैनं चिरकालं समाहितः । सर्ववेदान्तवाक्यार्थं शृणुयात्सुसमाहितः ॥ सर्ववेदान्तवाक्यानां मयि तात्पर्यनिश्चयम् । श्रवणं नाम तत्प्राहुः सर्वे ते ब्रह्मवादिनः ॥ लोहमण्यादिदृष्टान्तयुक्तिभिर्यद्विचिन्तनम् । तदेव मननं प्राहुर्वाक्यार्थस्योपबृंहणम् ॥ निर्मोहो निरहङ्कारः समः सङ्गविवर्जितः । सदा शान्त्यादियुक्तः सन्नात्मन्यात्मानमीक्षते ॥ यत्सदा ध्यानयोगेन तन्निदिध्यासनं स्मृतम् । सर्वकर्मक्षयवशात्साक्षात्कारोऽपि चात्मनः ॥ कस्यचिज्जायते शीघ्रं चिरकालेन कस्यचित् ।\rdq{} इति । तस्माद्ब्रह्मज्ञानैकसाध्यः स्वस्वरूपावस्थानलक्षणो मोक्ष एव परमः पुरुषार्थ इति सर्वं चतुरश्रम् ॥ पुरुषार्थनिर्णयोऽयं गुरुवरकृपया मया व्यरचि । वीक्ष्य प्रयान्तु मोदं विद्वांसो वीतमत्सरास्तमिमम् ॥ इति शृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह\- भारतीस्वामिभिः विरचितः पुरुषार्थनिर्णयः समाप्तः । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}