प्रियं भारतम्

प्रियं भारतम्

प्रकृत्या सुरम्यं विशालं प्रकामं सरित्तारहारैः ललामं निकामम् । हिमाद्रिर्ललाटे पदे चैव सिन्धुः प्रियं भारतं सर्वथा दर्शनीयम् ॥ १॥ धनानां निधानं धरायां प्रधानं इदं भारतं देवलोकेन तुल्यम् । यशो यस्य शुभ्रं विदेशेषु गीतं प्रियं भारतं तत्सदा पूजनीयम् ॥ २॥ अनेका प्रदेशाः अनेकाश्च वेशाः अनेकानि रूपाणि भाषा अनेकाः । परं यत्र सर्वे वयं भारतीयाः प्रियं भारतं तत्सदा रक्षणीयम् ॥ ३॥ सुधीरा जना यत्र युद्धेषु वीराः शरीरार्पणेनापि रक्षन्ति देशम् । स्वधर्मानुरक्ताः सुशीलाश्च नार्यः प्रियं भारतं तत्सदा श्लाघनीयम् ॥ ४॥ वयं भारतीयाः स्वभूमिं नमामः परं धर्ममेकं सदा मानयामः । यदर्थं धनं जीवनं चार्पयामः प्रियं भारतं तत्सदा वन्दनीयम् ॥ ५॥ कविवर्य- डाॅ. चन्द्रभानु त्रिपाठी Sung and popularized by Gabriella Brunnel
% Text title            : priyaM bhAratam
% File name             : priyaMbhAratam.itx
% itxtitle              : priyaM bhAratam (chandrabhAnu tripAThI virachitam prakRityA suramyaM)
% engtitle              : priyaM bhAratam
% Category              : misc, sanskritgeet, panchaka
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : Sung and popularized by Gabriella Brunnel
% Indexextra            : (Videos-Text-Translation 1, 2, 3)
% Latest update         : April 20, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org