प्रसरतु लोके संस्कृतभाषा

प्रसरतु लोके संस्कृतभाषा

मनोभिलाषः - प्रसरतु लोके संस्कृत-भाषा । देवतुल्या यस्या वै दासाः ॥ ध्रुवपद॥ संस्कृति-सम्पोषकाः सुशीलाः, संस्कृतज्ञा दीनाः । शिवाश्रये तिष्ठन्ति स्वदेशे, यथा निर्जले मीनाः ॥ सम्बलं सत्यं केवलमाशा । प्रसरतु लोके संस्कृत-भाषा ॥ १॥ यस्या भाग्यशालिनो भक्ताः परमदुःखिनो जाताः । कुत्र जवाहरो लालस्तेषां सन्ति सुरा अवदाताः ॥ देवगीर्येषां स्वयं प्रकाशा । प्रसरतु लोके संस्कृत-भाषा ॥ २॥ यावत्प्रसरति नैव प्रतिगृहं पूता संस्कृतवाणी । नैव मिलिष्यति शान्तिरतो विज्ञेया जनकल्याणी ॥ दुःखदाऽस्ति पिशाचिनी पिपासा । प्रसरतु लोके संस्कृत-भापा ॥ ३॥ अमरभारतीजुषां समाजे भूयादतिसम्मानम् । विभो ! विस्मृतं किं देवानां त्वया साम्प्रतं ध्यानम् ॥ एतादृशी क्व मृदुला भाषा ? भोजकालीना कुतो विभा सा ? ॥ ४॥ (श्री रामस्वरूपशास्त्री ``अमरः'' तालबेहटस्थः विरचितः) Encoded and proofread by Shri Abirami Jayaraman
% Text title            : Prasaratu Loke Sanskrita Bhasha
% File name             : prasaratulokesaMskRRitabhAShA.itx
% itxtitle              : prasaratu loke saMskRRitabhAShA
% engtitle              : prasaratulokesaMskRRitabhAShA
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shri Abirami Jayaraman
% Proofread by          : Shri Abirami Jayaraman
% Indexextra            : (Scan)
% Latest update         : September 4, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org